________________
गण
( १६६६ ) श्रभिधानराजेन्द्रः ।
अनायता सव्वलोए परियावन्नगा पत्ता समाउसो ! । कहि णं भंते ! बादरतेनकाश्याणं पज्जत्तगाणं डाणा प सा । १ गोयमा ! सहाणेणं तोमस्सखेत्ते अढाइज्जेसु दीवसमुद्दे निव्वाधार पनरससु कम्मभूमीसु बाधायं पमुच्च पंचसु महाविदेद्देसु । एत्थ णं बादरतेउकाइयाणं पज्जगाणं ठाणा पत्ता । उववारणं लोयस्स असंखेज्जइजागे, समुग्धापणं बोयस्स असंखेज्जइजागे, सहाणेणं लोयस्स असंखेज्जइभागे । कहि णं जंते ! बादरतेकाइयाएं अपज्जत्तगाणं ठाणा पष्ठत्ता १ । गोयमा ! जत्थेव बादरतेनकाइयां पज्जत्तगाणं गणा, तत्थेव बादरतेनकाइयाणं प्रपज्जत्तगाणं ठाणा पम्पत्ता | नववाएां लोयस्स दो टुकवामेसु तिरियलोयतट्टे य, समुग्धाएणं सम्बलोए, सट्टाणेणं लोयस्स असंखेज्जइनागे । कहि णं भंते ! सुदुमतेनकाइयाणं पज्जत्तगाणं अपजत्तगाण य ठाणा पक्षता ? । गोयमा ! सुदृमते काइयाणं जे पज्जतगा अपज्जत्तगाय ते सव्वे एगविहा अविसेसा अनायता सव्वलोए परियावन्नगा पत्ता समणाउसो ! | कहि णं नंते ! बादरवाकाइयाणं पज्जत्तगाणं ठाणा पत्ता ? । गोयमा ! सहाणेणं सत्त घणवाए, सत्तसु घणवायबल एसु, सत्तसुतवाएसु सत्तसु तरणुवायवल्लएसु, अहोलोए पायालेसु जवणेसु नवपत्थ मेसु जवणच्छिदेसुजवण निक्खुडेसु निरएस निरयावलिया निरयपत्यमेसु निरयच्छ्रद्देसु निरय निक्खुमेसु उठलोए कप्पेसु विमासु विमाणावलियासु विमाणपत्थमेसु विमाच्छूद्देसु विमाण निक्खडेसु, तिरियलोएमु पाईपदा हिनदीसु सव्वेषु चेन लोगागासच्छिदेसु लोगनिक्खुमेय । एत्थ णं बादरवाजकाइयाणं पज्जत्तगाणं ठाला पत्ता । जववाएणं लोयस्स असंखेज्जेसु जागेमु समुग्धा लोस्स असंखेज्जेमु जागेस, सहाणेणं सोयस असंखेज्जेसु भागेसु । कहिं णं भंते ! बादरवालका
या अपज्जत्तगाणं गणा पत्ता ? । गोयमा ! जत्थेव बादरवाङकाइयाणं पज्जत्तगाणं, तत्थेव बादरवाङकाइयाएं अपज्जत्तगाणं ठाणा पष्मत्ता । उवत्राएणं सबसोए, समुग्वाणं सव्वलोए, सहाणेणं लोयस्स असंखेज्जेसु भागे । कहि णं भंते ! सहुमवाउकाइयाणं पज्जत्तापज्जत्ताणं ठाणा पत्ता ! । गोयमा ! सुहुमवाकाइयाणं जे पज्जत्ता अपज्जत्ता य, ते सव्वे एगविहा अविमेसा अनात्ता सव्वलोयपरियावन्नगा पत्ता समाउसो ! | कहि णं भंते ! बादरवणस्सइकाइयाएं पज्जत्तगाणं ठाणा पत्ता? । गोयमा ! सङ्काणणं सत्तसु घदस घणोदहिबलएसु, होलोए पायात्रेसु जसुजवणपत्यमे, उच्योर कप्पे त्रिमाणेसु विमा
Jain Education International
गण
पावलियामु विमाणपत्य मेसु तिरियलोए भगडेसु तलागेसु नदीसु दस बावीसु पुक्खरिणीसु दीदिपा गुंजालियासु सरेसु सरपंतियास सरसरपंतियासु बिलपतियासु रेसु निकरेसु चिलसु पसलेस वपियेसु दीवेसु समुद्देसु सव्वेसु चेत्र जल्लासएस जलट्ठाणेसु । एत्य एंबादरवणस्सइकाइयां पज्जत्तगाणं ठगणा पठत्ता । ब वाणं सव्वलोए, समुग्धाएणं सव्वलोए, सहाणें लोगस्म संखज्जइजागे । कहि णं भंते ! बादरवणसहकाया अपज्जतगाणं ठाणा पत्ता ? । गोयमा ! जत्थेव बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा, तत्येव बादरवणसइकाइयाणं मपज्जतगाणं गणा पाता । उनवारणं सव्वलोए, समुग्धारणं मव्वलोए, सहाणेणं सोयरस संखेज्जइजागे । कहि णं जंते ! सहुमवणस्मइकाइयाणं पञ्जत्तगाणं अपज्जत्तगाण य ठाणा परण
। गोया ! सुहुमत्रणस्सइकाइया जे पज्जत्तगा जे अपज्जत्तगा य, ते सब्बे एगविहा अविसेसा - नाणत्ता सव्वलोयपरियावएगा पणत्ता समणाउसो ! | कहिं जंते ! बेइंदियाणं पज्जत्तापज्जत्तगाणं ठा पत्ता । गोयमा ! उठलोए तदेकदेसभागे, श्र होलोए तदेकदेस भागे, तिरियलोए गमेसु तलासु नदीसुदात्री पुक्खरिणी दीढियास गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु उज्जरेसु निज्करेमु चिह्न - सुप पिणे दीवेसु समुद्देसु सव्र्व्वसु चेत्र जन्नाससु जलट्ठाणेसु । एत्थ णं बेइंदियाणं पज्जत्तापज्जसगाठा पत्ता । उवत्राएणं लोयस्स असंखेज्जइनागे, समुग्धा लोस्स असंखज्जइभागे, सहाणेणं लोयस संखेज्जभागे । कहि णं जंते ! तेइंदियाणं पज्जतापज्जत्तगाणं गला पण्णत्ता १ । गोयमा !
लोए तदेकदेमभाए, अहोलोए तदेकदेस जाए, तिरियो गमेसु तलाएस बावीस पुक्खारणीमुदी - हिया गुंजा लियामु सरेसु सरपंतियासु सरसरपंतियामु बिज्ञपतियासु उज्रेसु निज्जरेसु चिह्नलेसु पसले पिणे दी समुद्देसु सन्बेसु चेत्र जन्नासएमु जलट्ठासु । एत्थ णं तेड़ दियाणं पज्जत्तापज्जत्ताएं गणा पम्मुक्त्ता । उवत्राएणं लोयस्स प्रसंखेज्जश्नागे, समुग्धारणं लोयस्स खज्जइजागे. सहाणेणं सोयस्स असंखेज्जइजागे । कहि णं जंते ! चनरिंदियाएं पज्जत्तापज्जत्ताणं
पत्ता ? गोया ! उसोए तदेगदेस जाए, होलोए तदेदेनागे, तिरियलोए अगडेसु तन्नारसु वावी पु क्खरिणी दीहिया गुंजालियासु सरेसु सरपंतियालु सरसरपंतियासु खिज्जरेसु उज्जरेस चिह्नले पनले पि
For Private & Personal Use Only
www.jainelibrary.org