________________
(१७००) अभिधानराजेन्छः ।
गण
जागा
णेसु दीवेसु समुद्देसु सम्बेसु चेव जामएसु जलहाणेसु । क्खत्तजोइमपहा मदवसापूइयपमलरुहिरमंसचिक्खिद्वालिएत्य णं चनरिदियाणं पन्जत्तापज्जत्ताणं गणा पामुत्ता। ताणुनेवणतमा अमई वीसा परमभुग्जिगंधा काळयगनववाएणं लोयस्स असंखेजइनागे, समुग्यापणं लोय- णिवन्नाभा कक्खमफासा पुरहियासा अमुभा गरगा अस्स असंखज्जइभागे, सहाणेणं लोयस्स असंखजानागे। मुना नरगेमु वेदणाओ। एत्य प रयणप्पभा पुढविनेरझ्याकहिणं ते ! पंचिंदियाणं पज्जत्तापजत्ताणं टाणा प- णं पजत्तापज्जत्ताणं गणा पत्ता । नववाए लोयस्स सत्ता । गोयपा! उड्ढनोए तदेकदेसजागे,अहोरोए त- असंखेज्नाभागे,समुग्याएणं लोयस्स असंखेज्जइभागे, सदेकदेसभाग, तिरियलोए अगमेसु तलाएसु नदीसु द- हाणेणं झोयस्म असंखेजाभागे । तत्य णं बहवे रयहेसुवाचीसु पुक्खरिणीसु दीहियासु गुंजानियासु स- णपत्नापुढविनेरइया परिवसंति । काला, कानाभासा, गंरेसु सरपंतियासु सरसरपंतियासु बिझपंतियासु उज्क- भीरलोमहरिमा, भीमा,उत्तामणगा,परमकिएहा बन्नेणं परेसु णिकरेसु चिल्ललेसु पसलेसु वप्पिणेसु दीवेसु स- सत्ता समणाउसो! । ते णं णिचं भीया णिचं तत्था णिचं मुहेसु सम्बेसु चेव जनासएसु जलहाणेसु । एत्य णं पं
तमिया णिचं उविग्गा णिचं परममसुभमंबई नरगनयं चिंदियाण पज्जत्तापज्जत्ताणं गणा पमत्ता । उबवाएणं
पच्चभवमाणा विहरति । कहिणं भंते ! मकरपलोयस संखेज्जइभागे, समुग्याएणं सोयस्स असंखे- जापुढविनेरइयाणं पजत्तापजत्ताणं गणा पामत्ता । कहि नानागे, सहाणेणं सोयस्म असंखेजहभागे । कहि एं। णं ते! सकरप्पभापुढविणेरडया परिवसंति ।। गोयमा !
ते ! नेरइयाणं पज्जत्तापजत्ताणं गणा पत्ता?, कहिणं सकरप्पभापुढवीए वत्तीमुत्तरजोयणसयसहस्सबाहराए, भंते ! नेरइया परिवसंति ? । गोयमा! सहाणेणं सत्तसु उपरि पगं जोयाणसहस्सं नग्गा हित्ता, हेच चेगं जोयणपुढवीसु । तं जहा-रयणप्पनाए सकरप्पभाए बाबुयप्पनाए
सहस्सं बज्जित्ता, मज्के तीसुत्तरजोयणसयसहस्से । एत्य पंकप्पभाए धूमप्पजाए तमप्पजाए तमतमप्पनाए । एत्थ
एं सकरप्पभापुढविशोरइयाणं पणवीमं णिरयावासमयसनेरझ्याणं चनरासिं निरयावाससयसहस्साई जवंतीति म- हस्सा हवंतीति मक्खायं । ते णं नरगा अतो बट्टा बाहिं क्खायं । तेणं गरगा अंतो वट्टा,बाहिं चनरंसा, अहे खुर
चउरंसा अहे खुरप्पसंगणसंधिया णिच्चंधयारतमसा व-- पठाणसंठिया निचंधयारतमसा वगयगडचंदमूरनक्खत्त
वगयगडचंदमूरणवत्तजोइसपहा मेयवनाप्यपमरुहिरजोइसपहा मेदवसापूयरुहिरममचिक्खिालित्तालेवणतया मंसचिक्खिलित्तालेवण तला अमुई वीसा परमदुभिअसुई वीसा परमब्जिगंधा काऊयगणिबनाना कक्ख- गंधा काऊयगणिवमाना कक्खफासा पुरहियामा अमफासा पुरहियासा असुना नरगा असुना नरएम वेय- मुभा नरगा, असुभा नरगेमु वेयणाओ। एत्य णं सकरप्पपाओ। एत्य नेरइयाणं पज्जत्तापज्जत्ताणं गणा पाप
नापुढविणेरझ्याणं पज्जत्तापजत्ताणं गणा पत्ता। उवता। उववाएवं लोयस्म असंखेज्जइभागे, समग्याएणं लो
वाएणं लोयस्स अमंखेजजागे, समुग्याएणं लोयस्स अ. यस्स असंखेजनागे, सघाणेणं लोयस्स असंखेज्जजागे। संखेज्जइभागे, सहाणेणं लोयस्स असंखेज्जहभागे । तत्थ एत्य ण बहवे नेरइया परिवसंति कानाकालाजासा गंभी. णं बहवे सकरप्पभापुढविणेरड्या परिवति । काला, कारलोमहरिमा,नीमा,नत्तासणगा,परमकाहा वोणं पसत्ता। लाजासा, गंजीरखोमहरिमा,भीमा, नत्तासणगा, परमकितेणं तत्य पिच्चं जीया णिचं तत्था णिचं तासिया पिच्चं
एहा वमेणं पसत्ता समागासो! ते णं निच्चं भतिा निनविग्गा मिचं परममसुभमंबकनरगभयं पच्चणुब्भवमाणा
च्चं तत्था निच्चं तसिया निच्चं अधिग्गा निच्चं परममविहति । कहिणते! रयणप्पजापुढविनेरइयाणं पज्ज
मुजसंबछ नरगजयं पच्चणुब्भवमाणा विहरति । कहिणं त्तापज्जत्ताणं गणा पएणत्ता? कहिणं भंते ! रयणप्प- जंते बाबुयप्पभापुढविणेरइयाणं पन्जत्तापजत्ताणं गणा जापुढविनेरइया परिवसति । गोयमा! इमीसे रयणप्पभाए | पामत्ता। गोयमा! बायप्पना पुढीए अट्ठावीमुत्तरजोयणपुढवीए अमीउत्तरजोयणसयसहस्सवाहल्लाए नवरि एणं सयमहस्सबाहल्लाए नवरि एगं जोयणसहस्सं उम्गाहिता, नोयणमहस्समोगादित्ता, हेट्ठा चेगं जोयणसहस्सं वज्जित्ता, हेट्ठा चेगं जोयणमहस्सं वज्जिना, मजो छवीमुत्तरजोयमजके अत्तरिजोयाणसयसहस्से । एत्य णं रयणप्पना- सयसहस्से । एत्थ णं वाबुयप्पनापुढविणेरझ्याणं परमरस पुढविनेरझ्याणं तीसं निरयावाससयसहस्सा जवंतीति निरयावासमयमहस्सा भवंतीति मक्खायं । ते णं नरगा मक्खायं । तेणं नरगा अंतो वट्टा बाहिं च नरंसा अहे खु- अंतो वट्टा बाहिं चनरंसा अहे खुरप्पसंगणसठिया निच्चरपसंगणसंधिया निच्चंधयारतमसा वगयगचंदमुरन-] धयारतमसा ववगयगहचंदसूरए क्खत्तजोइसपहा मेयवसापू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.