________________
गण
सरवखाए पदवी वा वा सेवा हिसीहिये वा चेएइ, चेयंतं वा साइज्जइ || २ || जे भिक्खू ससणिकापुढवी ठाणं वा सेवा मीहिये या चेए, चेयं वा ॥ ३ ॥ जे जिक्खू वित्तमंता सिलाए चित्तमंताए बेलुए कोलावासंसि वा दारुए जात्र पट्टिए सांडे सपाणे सर्वाए समस्से सटचिंगपण गदगमट्टियमकमय संतारायंसि वाणं वा सेज्जं वा पिसीहियं वा चेएर, चेयं वा साइज ॥४॥
सविसरले कोडे सास उस्सं वर्त्तिगणगढ़ गमट्टिय मक्क मग संकमणं, पते सुतपदा । इमं वक्खाणं गादापुत्रीमादी ठाणा, जत्तियमित्ता उग्राहिया मुते । तेलीणी वाऽऽदिणो दोस्रो ॥ २ ॥
( १६६४ ) अभिधानराजेन्द्रः |
काउस, आकर णं श्रनरहिया णाम सविता तमि सङ्काणे चिडल
श्रहवा । गाहा
अंतररदिनार सिंह होति सससिका । अंतरविभिन्ना फा-सुगाव पुरवीतु ससरक्खा ॥ २ ॥ चामेण रहिता निरंतरामेवापुढ वीण रहिता अधिकार
सं
अंत
या विहिराया रहिया अतरहिता, सर्वा सचेतना, न मिश्रा इत्यर्थः । ईसि उला मणिद्धा. सेयं पुढवी अवित्ता, सबितेज आरक्षण विभिष्ठा तसरक्खा
गाहा
चित्तं जीवो जणितो, तेणं सह संगया तु होति मच्चित्ता । पासासादा, सेलू पुरा महिया ले ॥ ४ ॥
पण मासिला सचितो या बेलू बेदु ।
गाडा
कोला न घुणा तेसिं, आत्राम तप्पतिधियं दारुं ।
मातु मुगादी, पाणग्गने नमः चहरो ॥ ५ ॥ विनयं तु परूडं तदेव रूढं तु होति हरिताऽऽदी । कीगो र निरंकुरो गो || ६ ॥
कोला
घुगा, तेमि श्रावासदारुप वा जांचपतिहिए साणे दारुवनाि बीयं तं कुरुविन हरिन, कीमभणगरगो-बलिंगो, परूपंचा गागागा गमडिया विज्ञो सो मांसया ।
गाहा
मनपुण, लूनानो अदितो जाव संतोष विपक्षिकादीणि तेर्मि ॥ ७ ॥
उ,
Jain Education International
कमियं यस्माक्षे संक्रमणं भवति । अहवा सेवागं संकमणं पिपीलियमक्को
गण
गादी जाति | गणं उच्ठाणं, सेजा असणं, निसीहिका सहायकरणं । एएसि चेयणं करणं, वासंताणं, पच्चित्तं, आणादियां य दोसा, आए संजमे य दोसा जहासंभवं जाणियां। पुढवादिदिया संघट्टयादिकरणे चेपणोवमा हमा
गाड़ा
पेनमा अकते, पणे मुझे व जारिखं दुक्खं ।
एमेव य अन्वत्ता, वियणा एगिंदियाणं तु ॥ ए ॥
जहा रस्स जराए जिम्सस्स वरिससतायुस्स तरुणेण बलवता जमलपाणिना सव्वायामेण श्रकंतस्स जारिसा वेयणा, तारिसा पुढवाईपास अधिकतरा उणादिट्टिय
भवति । बेयणा य जीवस्स नवति, णोऽज बस्स, ते य जीवलिगादिसु अव्वता जहा मते सुते वा अव्वतं सुदुक्खलिंगं, एवं पगिदिए वि अवता येणा दवा, लिंगं च । किं च- एगिदियाण उपयोगपसाढगा इमे दिना । गाहाजोयणे वा खितिए वा, जहा ऐहो तडित ।
पाप नेकलेस, कारें जे अपथल || ए || जहरु नोमानणारिश्ण सरोरोवचयो भवति, ख य अव्यसणम्रो लक्खति । साटो सुमो सो बि समस दिस्सति, ओ पुढबीए तनुहिनो अस्पः ततो तेण प्राबल्य नेहक हत्थादिसरीरमंखणं कर्तुमशक्यम् । अस्स दिट्ठतस्स उबसंघारो । गाहाकोहातिया परीणामा, तहा रगिंदित्राण तु । पात्रले तेसु कज्जेसु, कारेंतु जे पवनं ।। १० । पर्मिदिया कोहादिया परिणामा, सागरिया उपयोगा सहा सादिया पण ते सम्ये भाषा सुभरुणयो अणतिलयस्स अतुगलक्खा । जहा मी पञ्जा कोहदया उक्को संति, विनिभिगुडि वा करेंति, तेसु ने अतिकज्जेसु तदा प्राबल्येन गिड़िया अपचला, असमर्थ इत्यर्थः। जम्दा पुढवीकाया विधवेदणमषु भवति, तम्हा तेसु गणादियं काव्यं ।
अववादतो वा करेज्ज । गाहावाकयमिवो, गेलम्मा संभ्रमेगतरे ।
साघारण य असती जपणा व जा जत्य ॥ ११॥ बोलायो पाओस परपयोग अनुकंपपडि यत्तणेण वा अणंतर हियाचा मेसु ग्वेज्जेज्जा, सिगढ़िया सहिमलभता रुक्खादिदेहेसु वायंति, बेज्जडा, श्रोसहका या गिलाणी जया जिस पडले गरज, श्रद्धापडिया या ठायेति श्रगणिमादिसंभवे वा सद्विणिग्गता वायंति, वसहिवाघाए वा ठायंति, सव्वहा या समिति अनंतरहितादिरिला जा जत्थ जयणा संभवति पर्मिले हणपप्रज्जणा दिणा वा, सा सध्या विकायच्या ॥
सुतंजे भिक्खु पुर्णसिपालु काममा
चेयंतं वा साइज्जइ ॥ ५ ॥
For Private & Personal Use Only
वा प्रोकासिमा सिज्जं या हिसीहिया चेह
www.jainelibrary.org