________________
ठवणाणय
वात, तस्मादाकारवत्येव मतिरज्युपगन्तव्या । शब्दोऽपि पोलिकावादाकारणानेव घटाऽऽदिकं तु वसवाकारवत्वेन प्रत्यक्षसिरूमेव । क्रिपा ऽप्युत्क्षेपणाव केपणाऽऽदिका क्रियावतो अनन्यत्वादाकारवत्येव फलमपि कुम्भकाराऽऽदिक्रियासाध्यं घटाकिं त्वाऽऽदिवस्पययरूपत्वादाकारवदेव अ भिधानमपि शब्दः स च पौद्गलिकत्वादाकारवानित्युक्तमेव । तस्माद् यदस्ति तत्सर्वमाकारमयमेव । यवनाकारं तनास्त्येव बन्ध्यापुत्राऽऽदिरूपत्वात्तस्येति गाथाऽर्थः ॥ ६४ ॥ अथ प्रयोगद्वारेणानाकारं वस्तु निशचिकीर्षुराहन परामपं व आगाराजाओ खपुष्फे व उपसंव्यवहारा भाषाओ नागरं च ।। ६५ ।। परस्याऽऽकारचद्वस्तु निषेधकस्य अनुमतं सामयी यदनाकार वस्तु, तन्नास्ति, आकाराभावात् खपुष्पवत् । अपरमपि हेतुद्वयमाह -" उवलंभ" इत्यादि । (नाणगारमिति ) नासत्यनाकारं वस्तु सर्वचैवानुपश्यमाना सेनानीवतोऽपि व्यवहारस्याभावाच इति पर्यन्तवतीं चकारोऽत्र योजनीया पुष्पवदिति रातो देवेऽपि स पवेति गाथाऽर्थः । ॥ ६५ ॥ विशे० ।
( १६६३) अभिधानराजेन्द्रः ।
ठपणापुरिस स्थापनापुरुष पुं० पुरुषप्रतिमादौ ०३ ०१० काऽऽदिनिर्मिते जिनप्रतिमाऽऽदिक सूत्र०१ भु० ४ अ० १ उ० ।
Jain Education International
-
ठाण
दमिति । तथाविधं मुद्राविन्यासमुपलभ्य मृतिकाऽऽदिषु मा पोऽयं कार्षापणोऽयमिति । प्रका० ११ पद । ध० । ववदि-स्थापनेन्द्र- पुं० । इन्द्राऽऽकार लक्किते, स्था०३ ठा० १ उ० । (व्याख्या चास्य 'इंद' शब्दे द्वितीयजागे ५३३ पृष्ठे गता) ठविमा - बी० । देशी प्रतिमायाम, दे० ना० ४ वर्ग । वित्ता-स्थापयित्वा अन्य०। प्ररूप्येत्यर्थे, उम्र० १० उप स्थापित संयतार्थ स्वस्थाने परस्थाने या स्था पिते स्थापनादोष, ६००३० "सिंकमा च होज चलाचलम् । ” (६५ गाथा) दश०५ ०१ ८० । स्थापितं द्विविधम-चिरस्थापि
मासलघु । वृ० १ ३० । ऊर्ध्वे, निकटे, हिकायां च । दे० ना०४ वर्ग ।
उवणायरिंग स्थापनाऽऽचार्य पुं० । श्रत्रकाऽऽदिषु स्थापिते आचार्य, ( ध० ) श्रावकस्य स्थापनाऽऽचार्यविचारःननु " गुरुविरहम्मिन उवणा, गुरूवरसोवदंसणत्थं च । जिणविरहमिव जिगविणामंतणं सहलं ॥१॥" इत्यादिविडा शेषाऽवश्यकचचनप्रामाण्याद्यतिमामायिक प्रस्तावे दन्त शब्दं व्याख्यानयतां भाष्यकृता साधुमाश्रित्य स्थापनाऽऽचार्य. स्थापनमुकं न ांकमा त्यति कुलस्तेषां स्थापनाऽधिकार इति चेत् ? न | भदन्त शब्दं भणतां तेषां स्थापनाssवार्य स्थापन युक्तमेव । अन्यथा भदन्तशब्द पठनं व्यर्थमेव स्यात् । अथ व स्थापनाचार्यस्थापनमन्तरेणापि बन्दनाऽऽद्यनुष्ठानं विधी बते, तदा इनकनीयप्यमाणमतो, उदिसि होइ चउद्दिसिं उग्गहो गुरुणो । " इत्यक्करैर्गुरोरवग्रहप्रमाणमुक्तम, तत्कथं घ तेन दावे गुरुगनाथमा घटस्था ग्रामानावे तरमीमध्यस्थात् ०२ अधि० त्रयोदशनिः प्रतिलेखनाभिःस्थापनाचार्यस्य प्रतिलेखना पडलेगा।' शब्दे वक्ष्यते ) वणवीर-स्थापनावीर पुं० । वीरवर्कमान स्वामिस्थापनावत् सुनटस्य स्थापनायाम, सू० प्र० २० पाहु० । वासच्च-स्थापनासत्य - न० । स्थाप्यत इति स्थापना, यल्लेव्यादिकमोदेदादिविकल्पेन स्याप्यते तद्विषये सत्यं स्थापना सत्यम् । यथा-अजिनोऽपि जिनोऽनाचार्योऽप्याचार्योऽयमिति ।
१० वा० ॥ जिनप्रतिमादिषु जिना 55 दिव्यपदेशे प्रश्न० २ संब० द्वार । स्थापना सत्या यथाविधमङ्काऽऽदिविन्यासं मुद्राविवास योपलम्य प्रयुज्यते यथा-एक तो बिन्दु सहितमुपलभ्य शतमिदमिति, बिन्दुत्रगसहितं सहस्रमि
४२४
-
ठत्रियगजोइ (ण्) -स्थापनकभोजिन् त्रि० । स्थापनादोषदुष्टप्राभृतकनोजिनि, व्य १ उ० ।
1
उरिया स्थापिता स्त्री० आरोपणाने (स्था० ) पायविमानस्तस्य स्थापितं कृतं पादवितुमारव्यमित्यर्थः ।
यादिवैयावृत्यकरणार्थम त बोति वैयावृत्य कर्तुमवैयावृत्यसमाप्ती तु करिष्यतीति स्थापित इति। स्था० ५ ० २ ० ।" मासाऽऽदी निक्खिसं, जं सेसं दिज"० ०१ ४० यदि पुनग्माखमित देवावृपमानां करोतीति स्था
स्थापिते यदन्यत् शेषमुद्धातमनुद्घातं बाऽऽपद्यते, तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते सा 'हाऊदमा' धारोपणा । व्य० १ ० ।
।
स्थाा गतिनिवृत्ती, "स्थापक चिट्ठरिया" ॥ । ४ । १६ ॥ इतिठादेश 'डाई' ०४ "आता गडा" मि००१० ठाउँ–स्यातुम्-अव्य०। ‘ष्ठा' गतिनिवृ सौ इत्यस्य तुमुन्प्रत्ययान्तस्य भवति । अवस्थायेत्यर्थे, भाव० ५ प्र० ।" इच्छामि वा कालसभां । " आव० ५ ० ।
गऊण-स्थिवा अन्य अवस्थायेत्यर्थे पञ्चा० १८ विष० ।
- । ।
ठाग - स्ताय न० | झवकाशे, वृ० ३ ० । ठाण-स्थान-१० । ' स्था' नावाऽऽदौ ल्युट् । “ स्पाथक दुनिया: " ४ १६ ॥ इतिष्ठादेशः प्रा०४ पाद | अवस्थितिविशेषे, श्राव० ५ श्र० एकत्रैव (दश०४ अ० ) उपवेशने, दशा० ३ श्र० । निषद्यायाम्, स्था० १० वा० । निषदनस्थाने, स्वम्वर्तनस्थाने, भ० १४ श०८ उ० । पादन्यासविशेषे भ० g श० ० उ० । श्रवस्थाने, प्रब० ११२ द्वार । श्रासने, झा० १ ० १ ० । गमनाडुपरम्य निवेशं कृया कवितप्रदेशेषु स्थाने ०१० स्थित १० ५० १४०० कुव्यादिषु स्थाने, नि० ० १ उ० । माने, दे० ना० 8 वर्ग ।
जे भिक्खू अंतरहिया पुढची ठाणं वा सेवा निसीदियं वा यतं वा साइनइ ॥ १ ॥ जे शिकवू
For Private & Personal Use Only
www.jainelibrary.org