________________
(१६६२) ग्वणाकुल अन्निधानराजेन्पः।
ठवगाण्य भथ पृथम्वसतिव्यवस्थितानामाह
सन्नी स गृहस्वामी श्रावकः, स्वयं भुङ्क्ते, ततो वा गृह्यते, अन्यअस वसहीऍ वीसुं, रायणिए वसाह भोयणा गम्मा *।
दीयाद्वा कुतोऽपि गृहाद्यत्प्रहेणकाऽऽदिकमायातं तद् गृह्यते ।
अथ ' दवा एमेव त्ति' पदं व्याख्यानयन्तिअमहू अपरिणया वा, ताहे वीमुं सहू वियरे ॥७०६॥
असतीए व दवस्स व,परिसित्तियकंजिगुलदवाईणि । विस्तीर्णाया वसतेरसत्यभावे, विष्वक पृथग्, अन्यस्यां वसती
अत्तट्टियाइँ गिएह, सव्वालम्ने विमिस्साई ।।७०६।। स्थितानाम, आगन्तुको वास्तव्यो वा यो रत्नाधिक आचार्यः,तस्य वसतावागम्यावमरत्नाधिकेन भोजनं कर्तव्यम् । अथैक
यदि ग्लानस्य गच्छस्य वा योग्यं यं पानकं सविन्नभावितेस्मिन् गच्छे, योर्वा गच्चयोरसहिष्णवो ग्लाना भवेयुः, अ.
ध्वपि कुलेषु (परिसित्तियत्ति) येनोष्णोदकेन दधिभाजनानि ले. परिणता वा शैकाः-परस्परमिलिताः सन्तोऽसंखमं कुर्युः, तदा
प्यन्ते, तत् परिषिक्तपानकं काजिकमारनासम, गुलद्रवं नाम(वीसुंति) अपरिणतान पृथक् पृथग भोजयन्ति । (सहू विय
यस्यां केबल्लिकायां गुम उत्काल्यते, तस्यां यत्तप्तमतप्तं वा पानीयं
तद् गुडोपलिप्तं द्रवं गुरुवम् । आदिग्रहणाश्चिञ्चापानकाऽप्रदिपरेत्ति) अकारप्रश्लेषादसहिष्णूनां प्रथमालिका वितरन्ति प्र. यच्चन्नि, ततोऽपरिणतान् वसतो स्थापयित्वा कृतमालिकान् स.
रिग्रहः। एतानि पानकानि यदि तैः श्रासकैरात्माऽऽर्थितानि प्रहिष्णून गृहीत्वा, सर्वेऽपि रत्नाधिकवसतौ गत्वा मगमत्यां जुञ्जते ।
थममेवाऽऽ:मार्थ कृतानि, ग्लानाद्यर्थ गृह्णाति। (सवालम्भे त्ति) अथ बोत्तरार्धामन्यथा व्याख्यायते-(असहू इति) यद्य
यदि सर्वथैव ग्यानस्य वा गच्चस्य वा योग्यमेपणीयं न ल
ज्यते. तदा । विमिस्साह त्ति) विमिश्राणि असंविग्नानां धाव. यमरनाधिक प्राचार्यः स्वयमसहिष्णुर्न शक्नोति रत्नाधि
काणां चार्थायाचित्तीकृतानि, तान्यपि द्वितीयपदे गृह्यन्ते । काऽऽचार्यसन्निधौ गन्तुं, नवा तावन्ती वेबां प्रतिपालयितुं शक्तः, अपरिणता वा अगीतार्थास्तस्य शिष्याः, तेषां नास्ति कोऽपि अथ " असई दवाइ” इत्यत्र योऽयमादिशब्दः, तस्य सामाचार्या उपदेष्टा, आलोचनाया वा प्रतीच्छकः । ततो वि.
सफलतामुपदर्शयन्नाहस्त्रम्बसतौ द्वावयाचार्यों समुद्दिशतः ( स विअरे त्ति) प्रथया-यदि रत्नाधिकः सहिष्णुः, तत इतरस्यायमरत्नाधिक
पाणहाणपविट्ठो, विसुदमाहारलंदिओ गिएहे । स्योपाश्रयं गत्वा समुदिशति । एवं तावद योगच्चयोर्विधि- अच्छाणाइअसंथरे, जश्न एमेव जदमुफ ॥७६०॥ रुक्तः ।
पानकार्थ वा प्रविष्टो यदि विशुद्धेनैपणीयेनाऽहारेण गृहपअथ त्रयो गच्चा भवेयुः, ततः को विधिरिति ?, पाह
तिना छन्द्यते निमरूपते, ततश्चन्दितः सन् तमपि गृह्णाति । ततिएह एक्केण समं, भत्तटुं अप्पणो अवलं तु ।
था-(श्रद्धाणाइ त्ति) अध्वनिर्गतानां साधूनां हेतोः, भादिशपच्छाइयरेण समं, आगमण विरेगोसो चेव ॥७०७॥ दादवमौदर्याशिवाऽऽदिषु वा असंस्तरणे, असविग्नभावितकुयद्येक प्राचार्यो वास्तव्यो भवति, द्वौ चाऽगन्तुकौ, तत इत्य
खेषु, एवमेव म्यानोक्तविधिना शुझान्वेषणे, तित्वा यत्नं कृत्वा,तत्रयाणामाचार्याणां समनचे द्वयोरागन्तुकयोमध्याद यो रत्नाधि
तोयद शुरुमनेषणीयं, तदप्यागमोक्तनीत्या गृहन्ति । उक्त स्थवि. का, नस्य संबन्धी यो वैयावृस्यकरः, तेनैकेन समं वास्तव्याऽऽचार्य- रकल्पिकानधिकृत्य विहारद्वारम् । वृ० १ उ०।। वैयास्यकरः पर्यटन प्राघूर्णकाऽऽचार्यस्य हेतोभक्तार्थ परिपूर्णा
ग्वणाणतय-स्थापनानन्तक-न० । स्थापनानन्तकं यदक्कादा. हारमात्ररूपम,आत्मनश्चाऽऽत्मीयाऽचार्यार्थमाधमर्धमात्र,भा
वनन्तकमिति स्थाप्यते । तस्मिन्ननन्तकनेदे, स्था० १० ग। कुलच्यो गृह्णाति पश्चादितरेणाऽऽगन्तुकावमरत्नाधिकाऽऽचार्यसंबन्धिना वयावृस्य कृता समं पर्यटन तथैव तद्योग्यं नक्तार्थमा
(इदं च ' अणंतग' शब्दे प्रथमभागे २६० पृष्ठे अष्टव्यम) स्मनश्वार्धमात्रं गृह्णाति । (भागमणे विरेगों सो चेव त्ति) यदि वणाणय-स्थापनानय-पुं० । स्थापनाप्राधान्यमिच्छति नये, त्रिचनःप्रभृतीनामाचार्यागामागमनं भवति, ततः स एव वि- स्थापनानय आह-स्थापनेत्याकारः। तत:-"प्रमाणमिदमेवार्थरेको विभजनम् । किमुक्तं भवति ?-तदीयैरपि वैयावृत्त्यकरः स्याऽऽकारमयतांप्रति। नामाऽऽदिन विनाऽऽकारं, यतः केनापि समं यथाक्रमं पर्यटना वास्तव्यसाधुना आत्मीयाऽऽचार्यार्थ बद्यते॥१॥तथाहिन्नाम्नोऽान्तरऽपि वर्तयितुं शक्यत्वाद् न ततथा व्यादिनि गर्नताथै चिनज्य भक्तं प्रहतिव्यं, यथा सा- दुवेखेऽप्याकारावनासमन्तरेण नियतनीलाऽऽद्यर्थग्रहणमित्यानिमयावृत्यकरण समं पर्यटनास्मगुरूणां नक्तार्य परिपूर- कारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वम्, ततो ज्ञानयतीति।
झेयानिधानानिधेयाऽऽदिसकसमाकाराऽऽरोपितमेव संव्यवहाअथ "गिलाणमाई अमति ति" पदं विवृणोति- रावतारि, तद्विकलस्य खपुष्पस्येवासत्वात् । उत्त०१अः। अनरंतस्स न जोगा-मई इयरहि भाविप्रोचसिन ।
आगारो चिय मइस-द्दवत्थुकिरियाफलानिहाणाई। अन्नपहाण मुवावम, ज वा सन्नी सयं मुंजे ॥८॥ प्रागारमयं सव्वं, जमणागारं तयं नस्थि ॥६॥ अरनो ग्लानः,नम्य, उपलकणत्याद्-प्राचार्यम्यापि, यद्योम्यं प्रा.
प्राकार एव श्राकारमात्ररूपाएयेव, कानि?, इत्याह-मतिश्च योग्य,तस्थामत्यत्राभे,नरे नाम अमंविनाः,भांवितेपुधारकुलेपु, प्रांवइय, यस्मिन्महानसे तेऽमीयांना अध्ययपूरकाऽऽदिदोषदुष्यं
शब्दश्चेत्यादिद्वन्द्वः । तत्र मनिस्तावझेयाऽऽकारग्रहणपरिणत-- मिकां गृहने, नजयिचा, यदन्यस्मिन्महानसे केवलं गृहार्थ
त्वादाकारवती । तदनाकारवत्त्वे तु-" नीलस्येदं संबेदनं नमेवोपम्हतं, नतो ग्लानाऽऽद्यर्थ गृह्यते । यद्वा नक्तं पृथगुपकृतं,
पीताऽऽदेः,' उनि नयत्यं न स्यात. नियामकाभावात् । नीलाऽऽ
द्याकारो हि नियामकः, यदा च स नेष्यते, तदा 'नीलग्राहिण) * गर्नु, इति प्राचीन पुस्तक पाठः।
मति पीताऽऽदिग्राहिणी" इति कमब्यवस्थाप्येत, विशेषाना. Jain Education International For Private & Personal Use Only
www.jainelibrary.org