________________
बदाणपीटा
गाहा
गण अभिधानराजेन्डः।
ठामा गाहा
पत्रमंतो कायवहे, आउवधाओ य जाणनेदादी। यूणाऽऽदी ठाणा खल, जत्तियमेत्ता उ आहिया मुत्ते।। तस्सव पुणो करणे, अहिंगरणं अस्पकरणे वा ॥ १९॥ तेसि ठाणादाणी, चेतेताऽऽणादिणो दोसा ॥१२॥
गतार्या । णवरं (णिहनाणिहयत्ति)णिक्खयमणिक्वयं का। थूणा वेली, मिहेबुको उंबरो, उसुकालं उक्वलं, कामजनं तारिसे सदोसे गणाई करेतस्स इमे दोसा
ततो गमंतो छएर कायाणं विराहणं करज, अप्पणो
वा से हत्थपादादिविराहणा हवेज्जा । भाणादि वा पूणा उ होति वियली, गिहेबुश्री नंबरो उ नायचो ।
उपकरण जातं विराधज्जा । तस्स य घृणादियस्स पामियरस उद्धखलं सुकालं, सिणाणपीदं तु कामजलं ॥ १३ ॥ रज्जुयास्स वा बोडितस्स या वि संघातियस्स पुणो करणे गतार्था । णवर-सिणाण मज्जणा दो वि एगट्ठा ।
आएणस्स चा अरिणवस्स करणे, मधिकरणं प्रवति । परिवितियपदं । गाहा
सिपकरणे प्राणादिया दोसा, चउलहुं च से पनि । वोसिडकाएँ असिवे, गेलऽद्धाणसंभमेगतरे ।
बोसिहकाएँ असिवे, गेलऽदाण संजमेगतरे । सहीवापारण य, असती जयणाय जा नणिया ॥२॥ वसहीवाघाएण य, असतो जयणा यजा मत्य ॥२०॥ पूर्ववत् ।
पूर्ववत् । नि००१३ २० । स्वरूपमाप्ती, सम्म० ३ काएर । जे भिक्खू कुन्नियंसि वासिलसि बा लेलुयंसि वा अंत- ऊर्थस्थाने. व्य.४३.कायोत्सर्ग, पृ.१३० । नि० चू०। रिक्खजायंसिवा गणं वा सेज वा मिसीहियं वा चेए, भोघ०। पं.भा.प्राचा० स्था०। प्राव० सत्र। चेयं वा साइज्जइ ।। ६ ।।
पञ्च स्थानानि मुक्त्वा निग्रन्थनिग्रंन्यौनिकर कायो। कुलियं कुई, तं जतो णिश्चमबतरति, स्वरा सह करजएण
रसों न कार्य:जित्ती, नईण पातमी नित्ती, सिमा लेट्ठू पुजुत्ता पढमसुसे पंच ठाणोडिं निग्गंधा य. निग्गंधीओ य एगयो ठालियमा सचिचा इह भणिज्जा । शेश्वं पूर्ववत ।
थं वा सेज्ज वा निसीरियं वा चेएमाणा हाइकमंति । वं गाहाकुलियादी गणा खल, जत्तियमेत्ता उपाहिया मुत्ते ।।
जहा-अत्थेगड्या निर्णया य निग्गंधीओ य एनं मई आतेसु हाणादीणी, चेतेता आणमादीणि ॥ १५ ॥
गामियं चित्रावायं दीहमदममत्रिमणुपविहा, तत्येगयाओ पूर्ववत्।
वाणं वा सेज वा निसीहियं का चेएमाणा णाकति ?। बोसिट्टकाएँ असिवे, गेनाऽघाणसंभमेगतरे । अत्येगइया पिग्गंथा य शिगंधी भो य गामंसि वा नगरंमि वसहीवाघारण य,असती जयणा यजा जणिया।१६।
वाजाव रायहाणिं वा वासं उगया एगइया नस्य उबस्स. पूर्वयत् ।
यं लभंति, एगइया णो लनंति, तत्येगयाओगणं बा० सुतंजे भिक्खू खंधसि वा फलिहंसि वा अकुइंसि वा गिह
जाब पाइकमंति २। अत्येगइया य शिगंया य णिग्गंधीओ मालसि वा मुबंधे सुनिक्खित्ते चलचले गणं वा सेजं वा य एागकुमारावासंसि वा सुवनकुमारावासंसि वा वास निमीहियं वा चेए चेयंतं वा साइजा ।।७॥
उकगया, तत्येगयाोगणं वा० जाब पाइकमंति३ । (जेभिक्खू संधंसिया इत्यादि) खंध पागारो, पेटं घा, फलिहो
आमोसगा दीसंति इच्छंति णिग्गयीओ चीवरपडियाए भग्गना,अहो मंचो। सो य मंडयो।गिहोवरि मालोदुभूमिगा- पनिगाहेत्तए, तत्येगयाभो ठाणं वाजाव बाइकमंति हा दीणि । जहा गयक्रोबसोभितो पासादो सब्योधरि दाता जं जुवाणा दीसंति ते इच्छति णिग्गंथीमो मेहुणवमियाए पदम्मितलं भूमितलं तरं वा हम्मतलं । एस सुत्तत्यो। माणिज्जुत्ती। खंधादिगाहा
डिगाहेचप, तत्येगयाोगणं वा० जाव णायकमंति ५। खंधो खबु पायारो, पेटं फलिहा तु अग्गमा होति ।
इच्चेहिं पंचाहि मोहिं० जाव हाइक्कमति । अहवा खंधो न घरो, मंचो अड्डों गिहमाझो॥१७॥
"पंच" इत्यादि सुगमम् । नबरम (गयाोति) एकत्र अहया खंधो घरो, गृहे घटकदारुसंघातो, स्कन्ध इत्यर्थः ।
(ठाणं ति)कायोत्सर्गः, उपवेशनं वा । (सेज (स) शयनम् । मुबंधे लि। बंधो ऽविधो-रज्जुब चो,कहादितु वेहबंधो वा। तेणं
(निसाहिय त्ति) स्वाध्यायस्थानं, चेतयन्तः कुर्यन्तो नातिसुबद्धं दुव.णिक्वित्तं ति-णिहित,स्थापितमित्यर्थः। तेण सु.
कामन्ति-न लङयन्ति, आशामिति गम्यते। (अस्थि त्ति) सन्ति शिक्वित्त केति नियुमिरिक्वतंति पालावगो, तं अपमिले
भवन्ति, (एमय ति) एके कंचन, एकामद्वितीयां, महहियं उपडिलोहियं या, निष्पकंपं अनिष्पकंप, अनिष्पकम्पि
ती विपुलामग्रामिकामकामिकां वा अनभिलपणीयां छिन्नाम, त्वादेव चलाचलं चलनाचलनस्वनावं, तादृशे स्थानाऽऽदिन
श्रापाता सार्थगोकुत्राऽऽदीनां यस्यां सा तथा, तामादोऽश्वा कर्तव्यम
मार्गों यस्यां सा तथा, तांदाघीवाम् । मकारस्त्वागमिकः । दधिों
SET वा काला निस्तरणे यस्यां सा दीर्घाका,तामटवीं कान्तारज्जुबेहो बंधो, पिहयाणिहतं तु होति निक्खवणं ।।
रम,अनुप्रविष्टा सुर्भिकाऽदिकारणवशात् तबाटव्याम (एअनिरिक्ख अपहिलेदा, चलाचलमणिप्पर्क तु॥१७॥ गयोति) एकता, एकत्रेत्यर्थः । स्थानाऽऽदि कुवन्त बाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org