________________
ग्वणाकुल अनिधानराजेन्द्रः।
ग्वगाकुल णादोषाणामेव स्वगतानेकभेदसूचकः । आह-गोचरप्रविष्टानां युज्यते, धाधकस्यापि तेन तेनोपायेन साधोरेषणीयमसाधूनां कथाप्रबन्धः कर्तुं न कल्पते । अमी च साधव इत्यमे. | नेषणीयं वा दातुमेव युज्यते इति । इत्थं द्विविधानामपि पणादोषाऽऽदीनां कथाप्रवन्धतः कथं न दोषभाजो भवन्ती- श्राद्धानां पुरतः एकं वाचत्वारिंशदोषरहितं,यपुञ्चमिवोऽछं. ति? । उच्यते-न च नैवात्र, कथाप्रबन्धदोषा भवन्ति । यदिद स्तोकस्तोकग्रहणात, तब्बुद्धोछम, उत्सर्गपदमियर्थः। तत्कय. जक्तपानझोलुपतया कथां प्रबध्नीयुः, ततो भवेयुर्दोषाः, तच्च | यन्ति । किं सर्वदैव', नेत्याह-मुक्त्या केत्रकाली, भावं चेति । नास्ति, एषणाशुद्धिहेतोरेव तेषामित्थं कथनात् । अथ च प्रत्यु: क्षेत्रं कर्कशतेत्रमध्वानं वा, कालं भिक्षाऽऽदिकं, भावं ग्लानतेत्थं कथयद्भिस्तैीतार्थैर्गुणा:-बासवृकाऽऽद्युपष्टम्भगुरुप्रभृत- त्वाऽऽदिकं प्रतीत्य, ते श्रारूपः किश्चिदपवादमपि प्रायन्ते । वा, साधिता जवन्ति।
अपि च-दहमपि ते श्राका कापनीयाःकथं पुनस्ते कथयन्ति ?, इत्याह
संथरणम्मि असुफ, दोएह वि गिएइंतदितयाणहियं । गणं गमणागमणं, बावारं पिमसोहिमसोगं ।
पानरदिलुतेणं, तं चेव हियं असंथरणे ॥७७६।। जाणताण वि तुम्भं, बहुवक्वेवाण कहयामो ।।७७३॥ ।
संस्तरणं नाम-प्राशुकमेषणीयं वा अशनाऽऽदि पर्याप्तं प्राप्यते, स्थानं नाम-आत्मप्रवचनसंयमोपघातवर्जितो भूभागः। यत्र
न च किमपिग्लानत्वं विद्यते; तत्राशुरूम प्रमाकमनेषणीयं च, स्थितस्य गवाश्वमहिषाऽऽदेराहननाऽऽदिन भवति, स आत्मो
गृहतो ददतध, द्वयोरपि,ग्रहितमपथ्यमा गृहतः संयमवाधाषिपघातवर्जितः । यत्र तु निमनाऽऽद्यशुचिस्थानव्यतिरिक्त प्रदे
धायित्वात् । ददतस्तु भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । शे स्थितस्य लोकः प्रवचनस्यावर्ण न यात्, स प्रवचनोप
तदेवाशुद्धम, प्रसंस्तरणे अनिर्वाहे, दीयमानं च हितं पथ्यं नवघातवर्जितः । यत्र पुनः पृथिव्यादिकायानां विराधना न भवति,
ति। पाह-कथं यदेवाकल्प्यं, तदेवच कल्प्यं भवितुमर्हतीति । स संयमोपघातवर्जितः । गमनं, गच्छता षटकायानामुपमर्दनं उच्यते-पातुरो रोगी, तस्य दृष्टान्तेनेदं मन्तव्यम् । यथा हि-रोकुर्वता न गन्तव्यम् । एवमागमनमपि, निक्कां गृहीत्वा साधुसं- गिणः कामप्यवस्थामाश्रित्य अन्नौषधाऽऽदिकमपथ्यं प्रवति, मुखमागच्छता दायकेनोपयुक्तेनाऽऽगन्तव्यम् । व्यापारः कर्त. काश्चित्पुनः समाश्रित्य तदेव पथ्यम; एवमिहापि भावनीयम् । नकरामनपेषणाऽऽदिकः । तं च सम्यग् शापयन्ति-ईटशे व्यापारे
तदेवं भाषितम्-" साहति य पियधम्मा, एरणदासे अजिग्गभिक्षा प्रहीतुं कल्पते, ईदृशे तु नेति । पिएमशुद्धरु |
हविसेसे।" (७७० गाथा) इति । सोकं देशोदेशं कथयन्ति-इत्थमाधाकर्माऽऽदयो दोषा उप
अथ यमुक्तम्-(एवं तु विहिग्गहणे ति)तत्र विधिग्रहणं जायन्ते, इत्थमेभिर्दोषैरपुष्टः पिएडः साधूनां दयिमानः शुद्धो
भावयतिबदुफलश्च भवतीत्येवंपिएमनियुक्तिशतो शापयन्तीति नाचः। तथा यद्यपि यूयमिदं साधुधर्मरूपमग्रेऽपि जानीथ, तथाऽपि
संचइयमसंचश्यं, नाऊण असंचयं तु गिण्डंति । युष्माकं बहुव्यापाणामविस्मरणार्थ कथयाम इति ।
संचइयं पुण कजे, निबंधे चेव संतरितं ॥७७७॥ अपि च
प्रायोग्यव्यं हिंधा-सञ्चयिकमसञ्चयिकं च । सञ्चयिक-घृ. केसिंचि अजिग्गहिया, अणजिग्गहिएसणाय कोसिंचि।। तगुममोदकाऽऽदि। असञ्चयिकंतु-दुग्धदधिशालिसूपाऽऽदि। मा हु अवनं काहिह, सव्वे वि हु ते जिणाणाए॥७७४॥ तत्र यदसञ्चयिक, तत् स्थापनाकुलेषु प्रभूतं ज्ञात्वा गृहन्ति ।
सञ्चयिकं पुनानप्राघूर्णकाऽऽदौ महति कार्ये उत्पन्ने गृहन्ति । केषाश्चित्साधूनाम,अभिगृहीताएषणा । यथा-जिनकल्पिकानाम् ।
अथ श्राकानां महानिर्बन्धो भवति, ततोऽग्वाना अपि गृहकेषाश्चित्तु अनभिगृहीता । यथा-गच्छवासिनाम, सप्तस्वपि ए.
न्ति, परं सान्तरितम; न दिने दिने इति भावः । एष सञ्चयिपणासु तेषां भक्तपानस्य ग्रहणात् । एवं चापरां भक्तपानग्र
कग्रहणस्यापवाद उक्तः। हणसामाचारी दृष्ट्वा यूयं मा अवां करिष्यथ । कुतः?, इत्याहमर्वेऽपिते भगवन्तो जिनकल्पिकाः स्थविरकल्पिकाच, जिनाऽऽ.
अथापवादस्यापवादमाहशायां वर्तन्ते, स्वस्वकल्पस्थितिपरिपालनात् । अतो न केल्यव- अहवण साविभवे, कालं भावं च बालबुलाई । ज्ञातुमर्हन्तीति भावः।
नाउ निरंतरगहणं, अग्निनावे य गयंति ॥७७॥ किं च
"अहवण त्ति" अखासमव्ययं प्रकारान्तरद्योतनार्थम । श्राव. संविग्गजाबियाणं, बुधगदिद्वैतभावियाणं च । काणां श्रद्धां दानरूचि तीवां परिज्ञाय, विजवं च विपुलमुत्तूण खेत्तकाने, भावं च कहिंति सुकुंछ ॥७७।।
तरं तदीयगृहेऽवगम्य, कादं पुर्भिकाऽऽदिकं, भावं च म्लान
स्वाऽऽदिक, ज्ञात्वा,बालवृद्धाऽऽदयो वा आप्यायिता नवन्तीति येषां श्राकानां पुरत एषणादोषाः कथ्यन्ते, ते द्विधा-संविग्न.
झात्वा, निरन्तरग्रहणमपि कुर्वन्तिः सञ्चयिकमपि दिने दिने जाविताः, लुब्धकदृष्टान्तभाविताश्च । संविग्नरुद्यतविहारिभि
• गृह्णन्तीति भावः। यावध दायकस्य दाननाबो न व्यवच्चिद्यजाविताः संविग्नभाविताः । ये तु पार्श्वस्थाऽऽदिभिलुब्धकदृष्टा
ते, तावदच्छिन्ने भावे तिष्ठन्ति, दीयमानं प्रतिषेधयन्तीत्यग्लेन नावितास्ते लुब्धकदृष्टान्तभाविताः। कथमिति चेत् ? ।
धः । यथा तेषां नूयोऽपि श्रद्धा जायते । उच्यते-पार्श्वस्थाः श्राद्भानित्यं प्रज्ञापयन्ति । यथा
अथ स्थापनाकुले भक्तपानग्रहणे सामाचारीमनिधिसुराहकस्यापि हरिणस्य पृष्ठतो लुब्धको धावति, तस्य हरिणम्य पलायनं श्रेयः; लुब्धकस्यापि तत्पृष्ठतोऽनुधा
दवपमाणं गणणा, खारिय फोमिय तहेव अघाय। वनं श्रेयः । एवं साधोरप्यनेषणीयग्रहणतः पनायितुमेव संविग्ग एगठाणे, अणेगसाहूसु पन्नरस ॥७७॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only