________________
(१९७१) ग्वाकुल अभिधानराजेन्छ।
ग्वणाकुल अथ वेलाऽतिक्रमभयाद्देशक एव तेषु प्रविशति, तत आत्मनोऽ. गुरुजत्तिमं विणीयं, वेयावञ्चं तु कारज्जा॥७६।। वशं भवेत्, उदरपूरणं न भवेदिति भावः । ततवमा
एभिरनन्तरोक्तः,दोपैर्विमुक्तं वर्जितमाकिविशिष्टम, ल्याह-कृत हारतया तस्यैव अनागाढपरितापनाऽऽदयो दोषाः।
योगिनं गीतार्थमाझातशीबाऽऽचारम्-शात सम्यगवगतं,शीसं प्रिअथ क्षपकक्रोधवतो दोषानाह
यधर्मताऽदिरूपम्,माचारश्चकवाक्षसामाचारीरूपो यस्य स तथा, परिताविजा खमनो, अह गिराह अप्पणो इयर-हाणी।
तमातथा गुरव आचार्याः,तेषु भाक्तमन्तमान्तरप्रतिबन्धोपेतम।
विनीतमन्युत्थानाऽऽदिवाहविनयवन्तम् । एवंविधं शिष्यं वै. अविदिन्ने कोहिल्लो, रूस किंवा तुमं देसि ॥७६॥
यावृत्यमाचार्यः कारयेत् । यदि कपको गुरूणां हेतोः प्रायोग्यं गृहाति,नाऽऽत्मनः, ततः स पाह-किमर्थ बैयावृत्त्यकरस्येयन्तो गुणा मृम्यन्ते ।। एव परिताप्यते । अथाऽऽमनो गृहाति, तत इतरेषामाचार्याणां,
उच्यतेहानिः परितापना । यस्तु क्रोधवान्. सोऽबितीणे-अदने स. साहंति य पियधम्मा, एसणदोसे अनिग्गहविममे । ति रुष्यति । रुष्टश्चागारिणं नाति-यदि भवान् न ददाति,
एवं तु विहिग्गहणे, दयं वति गीयत्था ॥७॥ तहिं मा दात् । किं भवदीयं गृहं दृष्ट्वाऽस्माभिः प्रवज्या प्र
प्रियधर्माणः, उपनक्षणत्वादपरैरप्पनन्तरोक्तगुणैर्युक्ता वैयातिपन्नोत? किं वा त्वं ददासि, येनवमहं ददामीति गर्वितो भवसि ? । इत्यादिजिर्दुर्वचनैः साई विपरिणमयति।
वृत्यकराः ( साहंति ति) कथयन्ति, एषणादोषान्-प्रक्षितनि
विताउदीनि । यथा-नत्यं म्रक्तिदोषो भवति, इत्थं तु निक्तिप्त मानिमायिनोदोषानाह
इत्यादि । एतैश्च दोषैर्दु साधूनां न दीयते । अभिग्रहविशेषांच कणाणट्ठमदिन्ने, थको नय गच्छए पुणो जवा। जिनकल्पिकस्थविरकल्पिकसंबन्धिना, कथयन्तिा एवम्-उक्तन माई भद्दगनोई, पंतेण व अप्पणो छाए ॥७६६।।
विधिना, स्थापनाकुलेषु प्रहणे,श्रयं वयम्तो गीतार्थाः द्रव्यमयः स्तब्धःमानी,सकने तुच्चे दत्ते, (अणुउत्ति) अभ्युत्थाने वा
घृिताऽऽदिक वर्षयन्ति ।
इदमेव भावतिप्रकृते (अदिन त्ति) सर्वथैव वा भदत्ते सति, पुनर्भूयः, तदीयं गृहं न गच्छति । भणति च धावकाणामितरेषां च को विशेषः?,
एसणदोसे व कए, अकए वा जश्गुणविकत्थता । यदि द्वितयेऽपि साधूनामभ्युत्थानाऽऽदिविनयप्रक्रियामन्तरण ___ कहयंति असहनावा, एसणदोसे गुणे चे ॥७७१॥ भिक्षां प्रयच्छन्ति, नतो नाहममुभ्य गृहं भूयः प्रविशामीति । एषणादोषे म्रक्तिताऽऽदी कृते वा अकृतेवा,यतिगुणान् शान्तिमाततो (जं वत्ति)तद्गृहिप्रवेशं विना प्रायोग्यस्थालाभे यत्किञ्चि- देवादन, विकत्थमाना:-विविध श्लाघ्यमानाः, प्रशनावा केदाचार्यादीनां परितापनाऽऽदिकं भवति, तनिष्पन्नं प्रायश्चि- तववर्जिताः, न भकणोपायनिमित्तमिति भावः । एषणादोषान् सम् । यस्तु मायी भद्रकभोजी,प्रायोग्यमुपाश्रयाहि क्त्वा प्रा- कथयन्ति । तथा गुणा:-साधनां प्राशुकैषणीयभक्तपानप्रभवाः न्तमानयतीति नावः । यद्वा-प्रान्तेन ववचणकाऽऽदिना, मात्मनो पापकर्मनिर्जराऽऽदया,तांश्च,गीतार्थाः कथयन्ति । यथा-"समयोग्य निग्धमधुरभव्यं गदयति, गदयित्वा च गुरुणांद- गोवासगस्स णं भंते! तहारूवं समणं यामाहणं वा फासुपणं शेयति।
एसणिज्जेणं असणपाणखाइमसाश्मेणं पमिलामेमाणस्स किं लुब्धस्य दोषानाह
कज गोयमा! पगंतलो निज्जरा कज्जनस्थि यसो पा. ओलासा खीराई, दिजंते वा न वारई लुछो।।
वकम्मे कज्जत्ति"।
अथेत्थं न कथयेयुः, ततः के दोषा इति ?. आहजेऽणेगविसणदोसा, एगस्स वि ते उ बुधस्स ॥७६७।।
बालाई परिचत्ता, अकहितेऽणेमणाइगहणं वा । यो लुब्धः सन् स्थापनाकुलेषु कीराऽऽदीन्यवभाषते। यद्वा-श्रद्धाऽतिरेकतस्तैर्दीयमानानि स्निग्धमधुराणि न वारयति, ततश्च
नय कहपबंधदोमा,अह य गुणा साहिया हॉति ७॥ येऽनेकेषु स्थापनाकुलं प्रविशत्सु चमढणाऽऽइयो दोषा व.
तेषु धाककुलेषु जिनकल्पिका भिक्षार्थमायाताः, तेषां परमाणिताः, ते सर्वेऽप्येकस्यापि बुब्धस्य प्रवेशतो द्रष्टव्याः।
न्नाऽदिक लेपकृतमुपनीतं, तेश्च भगवद्भिःप्रतिषिद्धम । तत.
स्तानि श्रारूकामि बिन्तयेयुः-'एत एवं प्रधानाः साधयः, इतरे कुत्हलिनः सूत्रार्थप्रतिबरूस्य च दोषानाह
तु स्निग्धमधुरऽव्यग्रादिणः सर्वेऽपि नामधारकमात्राः सानरमाई पिच्छंतो, ता अत्यइ जाव फिर्डई वेना। ध्वाभासा एवं इति । ततः श्रद्धाभङ्गभाजितानि नूयः प्रायोग्यद्रमुत्तत्ये पमिवको, श्रोसकऽभिसक्कमाईया ॥७६ना व्यं नोपाकयेयुः । एषमभिग्रहविशेषानकथागीतार्थ
बोलाऽऽदयः परित्यक्ता भवन्ति । अनेषणातो दोपान्, यः कुतूहली,स नटाऽऽदीन् प्रेकमाणस्तावदास्ते, यावद्वेवा स्फिटति । यस्तु सूत्रे अथे वा प्रतिबक आसक्तः, स गुरूणां धर्म
शुद्धभक्तपानदानस्य च गुणान्न कथयेयुः, ततस्तानि श्राकथाऽऽदिव्यग्रतया यदैवान्तरं लभते, तदैवाप्राप्तकालेऽपि भि
कान्यनेषणां कुर्यु तत्र च यदि प्रतिषिध्यति, तदाऽपि बालाऽऽक्षार्थमवतरति । वेलाऽतिक्रम वा कृत्वाऽकासबेलाऽऽदाववतर.
दयः परित्यक्ता ; तेषां प्रायोग्याभावे मस्तरणाभावात् । अथ न ति, ततोऽववकणानिध्वाकणाऽऽदयो दोषाः ।
प्रतिषिभ्यते, ततोऽनेषणाऽऽदिग्रहणं भावयेत् । श्रादिशब्द ए. यतश्चैवमतः किं कर्तव्यमिति !, माह
"हक्रोरन्यतरस्याम'॥१४॥५३॥ (पाणि) इक्रोर
णौ यः कर्ता मणौ कर्म वा स्यात् । "हको नया ॥ २ ॥२८॥ एयद्दोसविमुक्कं, कमजोगिं नायसीलमाया।
(हैम०) इकोरणिकर्ता जौ कर्म वा स्यात् ।
४२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org