________________
(१६ ) ठवणाकुल अनिधानराजेन्द्रः।
ग्वणाकुल चेव आणेयन्वं, न विसेसेण सोहणं तस्स पाण्यन्वं । वि.। मतुएप्रत्ययः । यथा गोमानिति । (कोकहल्लत्ति) मत्वर्थीय प्रत्यभो पाहुलयसाहू भणा-परं मे नेहरहिया विधूलिया सु. यलोपात्कौतूहलिन,प्रतिबकं सत्रार्थग्रहणसक्तमापतान् वैयाकू. कुमाला होउ । तो जणा-महुरं नवरि मे होडा पडत्यो त्यमाचार्यों न कारयेदिति समासार्थः । भणइ-अनं वा पाणं वा निप्पमिगधं मे भाणेह । एवं ताणं
अथैनामेव गायां विवरीषुः प्रथमतः प्रायश्चित्तमाहप्रजंताणं जं नोगं तं सयकुलेदितो विससियं माणिज्जा। संविएम चेव सकृयकुत्रेसु लम्भह, ता ठषिपसु पादुओं य
तिमु बहुओतिसु बहुभा,गुरुओ गुरुग्रा य बहुग लहुगोय। कीरमाणे महंतो निरालाभो.साहुक्कारो य पाविजातो पेसगकरितगाणं, आणा विराहणा चेव ॥७६१॥ कायब्वं तं जहाविहि साइहिं ति।"
अलसाऽऽदीन् य प्राचार्यः स्ववैयावृत्त्यर्थं प्रेषयति, व्यापारवमाह-यद्येवं ताह श्रारूकुलेषु मा सोऽपि प्रवेशमकार्षीत्वदा | तीत्यर्थः । यधैनिदोपैर्दुष्टः स्वयं वैयावृत्यं करोति; तयोः प्रेषप्राघूर्णकाऽऽदिकार्य समुत्पन्न नविष्यति, तदा प्रवेशं करिष्या- ककुर्वतोःप्रायश्चित्तम् । तद् यथा-त्रिषु अलसबलाशिनिकामुषु मः, ततश्च बहुतरमुत्कृष्टं च लप्स्यामहे ।
लघुको मासः, त्रिषु कपककोपनानिमानिषु चत्वारो लघवः, भिराह
मायावति गुरुको मासः । सोजयति चत्वारो गुरुकाः । कौतूह
लवति चत्वारो लघुकाः, सूत्रार्थप्रतिबके लघुमासः । भाडाएवं च पुणो ठविए, अप्पविसंते इमे नवे दोसा।
ऽऽदयश्च दोषाः; विराधना चाऽऽत्मसंयमविषया। बीसरण संजयाणं, विमुक्कगोणी पारामे ॥७५
तत्रालसस्वमशीलयोजनादोषानाहएवं च तावचमढणायां दोषा अनिहिताः । पुनःशब्दो विशे-|
ता अत्थ ना फिहिओ,सकानो अन्नसमाविरे दोसा। पणार्थः । यदि पुनः स्थापनाकुलानि सर्वथैव स्थाप्यन्ते, तनो | (गयेर त्ति) सबथैव स्थापितेषु अपविशतां साधनामेते दोषा | गुरुमाई तेण विणा, विराहणुस्सकवणादी॥७६शा भवेयुः। तय ग-विस्मरण सेयतानां जवति, निका दातव्येति- अलसः स्वप्नशीलच तावदुपविष्टः शयानो वा प्रास्ते, यावत् नियमाजावा मित्रच विशुकया गवा, पारामेण च रष्टा- सन् विद्यमान कानःसत्कालः,निक्षायाःस्फिटितोतिकान्तः,तदा म:-"जदा एगस्स चोदधिजाइयस्स गोखी-धेणू।सा व पो- च पर्यटनसी यद्वा तद्वा जनपानं लभतेन प्रायोग्य,तेन प्रायोम्बे. सपच्चुलेसु कुन कुन पृद्धस्स य पयशातस्स य दसदि म विना या गुर्वादीनामाचार्यबालवृद्धग्नानाऽऽदीनां विराधना दिबसेहि संबका भविस्सहाताहे सोचिते-एसा यावी ताव | तनिष्पन्नं प्रायश्चित्तम् । यद्वा-अतिक्रान्तायां वेलायामायान्नं वैबायं वीरं देतवा य उल्लहंबीरं भबिस्सा,समयतया अवस्सं यात्प कर मत्वा प्रायोग्यस्यानुवाकणं श्राकानि कर्युः, 3. कजं,तो श्याणि न हामि। तया चेच एक्कसराप दुहिस्सामि, त्सरे तद्विदायुरिति भावः। यद्वा-तपस्कृतं प्रायोग्यं नक्तं स्था. वरं मे दस कुलवा होतया । पत्ते च संखमिदिवसे महंतं कुंडयं पयेयुः, ततः स्थापनादोषः। प्रादिशब्दात्साधूनामसंविभक भगहाय गोणीदुहणच्याए दुको जाव विसुका, जुलुप्रो वि तं कथं मुखे प्रक्षिप्यते ?, इति बुवा तेषामतुज्यमानानाममत्थि पुरूस्सा एवं संजया विप्रणांनुयंतो तेखि ससाणं प- म्तरायाऽऽदयो दोषाः॥ महान चेन जाणंति-किं संजया अत्यि, न वा? ते विसंजया
प्रपत्ते वि अलंनो, हाणी अोसकणा य अपन। जम्मि दिवसे कज्जंति मिगया जाव न संति ताणि दवाणि, तम्हा दोएह वा तिएह वा दिवसाणं अवस्स गंतव्वं ।।
अणहिंमतो अचिरं,न लहइज किंचि आणेड ॥७६३। महया पारामदिटुंतो-जहा एगो पाराम्भिो सो चिंतेइ-मम अथ यदेतत् कास्माकं मध्ये समापतितं तन्निवाहितं प्रमारामे पुप्फाणं आढयं दिणे दिणे नटेइ,इंदमहदिवसे अ बहुजणो वत्विति कृत्वा अप्राप्ते का निक्षामटति, तदा भलामो-न पुकाणं कायओ भविस्मर,तो मादिणे दिणे गुप्फाई उच्चमि,तदि
किमपि प्राप्यते । ततश्चाऽऽचायाऽऽदीनां हानिरसंस्तरं जवति । ससं वर बणि पुष्पाणि होताण त्तिापत्ते य इदमहदिवसेसोप- यस्तु अतिभकोऽतीव धर्मश्रद्धावान्, गृहयति सोऽवपकणं, स्थिया उ घेत्तुं गो,ताव सो पारामो मप्फुटतो, एगमवि पुष्फन
विवक्तिकालादर्वाक जक्तनिष्पादनं कुर्यात । यहा-अमावनथिएवं ते यदिवसं कजमुप्पत्रं तदिवसं पविट्ठा ठवणाकुलेसु।
सत्वानिकानुत्वाद्वा चिरमहिएममानः सन् किमपि जनते; तादे सका नणंति-तुम्भे इह चिय अत्यंता न मुणह वेलं अम्दं,
यत्किञ्चिद्वा पर्युषितं ववचणकाऽऽदिकं वा आनयति, तेन पप चत्ता वेना अप्पविसंतसुयन कोश्मणं पडिवजाहान वा|
नक्तनापध्यतया गुर्वादीनां ग्लानत्वं भवति; ततः परिमयुबर गिलाणपाउम्गं वि नत्यि।" यतवैवमतः प्रवेशव्यं तापमहापुःखाऽऽदिका ग्लानाऽऽरोपणा। स्थापनाकुत्रेषु गीतार्थसंघाटकेन।
___ अथ 'घसिर ति' पदं भावयतिस कारग्दोषैविरहितः, इत्यत माह
गिएहामि अप्पाणो ता, पजत्तं तो गुरूण घित्यामि । अम घसिरं सुबिरं, खमगं कोहमाणमायलोहिद्धं ।
घेत्तं च तेसि घेत्य, सीयन ग्रोसकोमाई ।।७६॥
यो महोदरः स वैयावृत्ये नियुक्तो निक्षामटन चिन्तयति-एकोकालपमिवर्क, बेयावचं न कारिजा।।७६०॥
द्वामि तावदात्मनो योग्य पर्याप्तं, ततो गुरूणां हेतोर्ग्रहीष्यामि । अलसं निरुद्यम, प्रसितारं बहु नक्किणं, सुप्तारं स्वप्नशीलम। यद्वा-तेषां गुरूणां योग्यं गृहीत्वा, तत आत्मनो अर्थाय प्र"शीनाऽऽद्यर्थस्थरः" 1G1२१४५॥ इति प्राकृतल झणबलादुम- दीध्ये, इत्यं विचिन्त्य यदि प्रथमं गुरूणां योग्यं गृहीत्वा पपत्रापि तृन्प्रत्ययस्येरादेशः। कपकं प्रतीत (कोदमाणमायालो- स्वादात्मार्थ गृहाति, ततो यावता कासेनाऽऽत्मना पूर्यते, तत्प. दिति) कोयवन्तं,मानववं,मायावन्तं लोभवन्तम । सर्ववापि यांनं भवति, तावता स्थापनाकुलषु बेलाऽतिकमो प्रचेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org