________________
(१६४) ठवणा अभिधानराजेन्डः।
ग्वगाकम्म (कुमुवि यति) कुमुणितमपि-करम्बाऽऽदिरूपतया कृतम । तत्र हयुक्तम्-अस्ति काचित् पुष्करिणी कर्दमप्रचुरजला । पि, यावन्तंकासमविनाशनात कासं, तस्थापना करण्या। तन्मध्यदेशे महापुरामरीकम् । तदुरुरणार्थ चतसत्यो दिग्न्यपरतस्तु कथितत्वाद् ण्यते पवेति नावः। तदेवं कीराऽऽदि- श्वत्वारः पुरुषाः सकर्दममागें प्रवेष्टुमारब्धाः । ते चाकृततक परम्परास्वपितमुक्तम् ।
पुरूरणा एव पड़े निमनाः । अन्यस्तु तटस्थोऽसंस्पृष्टकदम साम्प्रतमिछुरसाऽऽदिकमपि परम्पराखापितमाह
पवामोधवचनतया तमुदतवानिति बातम । उपनयश्चायरसककनपिंगुला-मच्छंडियखंडसकराणं च ।
म-भत्र कर्दमस्थानीया विषयाः, पुएमरीक राजाऽऽदिर्भ
व्यपुरुषः, चत्वारः पुरुषाः परतीथिकाः, पञ्चमः पुरुषः साधुः, होइ परंपरउवणा, अन्नत्थ व जुज्जए तत्थ ॥
अमोधवचनं धर्मदेशमा, पुष्करिणी संसारः, तदुद्धारो नियह केनापि साधुना किमपि प्रयोजनमुद्दिश्य कोऽपीपुर- घोणमिति । मनेन च ज्ञान विषयानिप्वङ्गवतामन्यतीथिकासं याचितः । स प्रतिज्ञातवान् कणान्तरे दास्यामि । साधुना नां व्यस्य संसारानुसारकत्वं, साधोश्च तद्विपर्यय बदता साम्यत्रे पुरसो लब्धः । पूर्वमन्यर्थितच रणजीत श्व तमिधु प्राचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीति, दं रसं ककवं करोति, यावत शर्करेति । एतेषां चेपुरसकाss- कातं स्थापनाकमेति । अथवा-मापनं क्षणमपोध स्वाभिमतदीनामुत्तरोतरपिएमगुमादिपर्यायाऽऽपादनपुरस्सरं प्रिय- स्थापना कार्यत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत् स्थापनाकमाणानां स्थापना परम्परस्थापना । एवमन्यत्रापि रुन्यान्तरे यो. में। यचा किल-मालाकारण केनापि राजमार्ग पुरीपोत्सर्गजक६ परम्परया स्थापना घटते, तत्र परम्परास्थापना करण्या।
णापराधापोहाय ततस्थाने पुणपुजकरणेन किमिदमिनि यावर स्थापितस्य नाधाकर्मसंभवः, तावदात्मा कृतंक- पृच्छतो लोकस्य हिङ्कशिवो देवोऽयमिति वदता व्यन्तराऽऽयतस्पते । कृतपाकाऽऽरम्भं तुन कस्पते ।
नस्थापना कृतेति । एतस्मात किलाऽऽख्यानका दुक्तार्थः प्रतीयते। सम्प्रति " हाथगयघरंतरं जाव" इति न्याचिभ्यासुराद
इदं स्थापनाकर्मेति ॥ स्था० ४ ठा० ३ उ०। जिक्रवग्गाही एग-त्थ कुणड विइन दोसु उपभोगं ।
अधुना स्थापनाद्वारमानिधिसुराहनेण पर नक्खित्ता, पाहुडिया होगविया उ॥ भिकाणाही एकत्रोपयोगं करोति, द्वितीयस्तु वयोगृहयोःतत्र
उपणाकम्मं एकं, दिलुतो तत्थ पोंडरीभं तु । त्रिषु गृपयोगसम्म स्थापनादोषो न भवति । गृहत्रयात्परं
अहवा विसबढकण-हिंगुसिवकयं उदाहरणं ॥ ६६ ॥ सावर्यमुत्पादिता भिका मानृतिका स्थापना भवति । उक्तला. स्थाप्यते इति स्थापना, तया, तस्याः,नम्यां वा कर्म-सम्यग. पनाद्वारम । पि० स्थाप्यते इति स्थापना। वक्ष्यमाणेनाssरो- भावार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म । एकमिति तज्जापणाप्रकारेण शुधीनूतेच्यः सञ्चयमासेज्यो ये शेषा मासास्ते. स्पेशया, इष्टान्तो निदर्शनम् । तत्र स्थापनाकर्माण, पौएमरीक [ प्रतिनियदिवसग्रहणतो व्यवस्थापने, व्य०१३० नि. तु, तुशब्दात्तथाभूतमन्यव । तथा च पोपहरीकाध्यपने पौ. चू। (प्रस्थापनानेदाः पच्चिस' शम्ने वक्ष्यन्ते) अनुकायाम, एमरी प्राप्य प्रक्रिययवान्यमनिरासेन स्वमतमवस्थापिनपत पञ्चमं गौणमनुज्ञानाम । नं० । पर्युषणायाम. वर्षाक- मिति । अथवेत्यादि पश्चाई सुगमम । लौकिक अदमिति ल्पादन्या मर्यादा म्थाप्यते अनयेति व्युत्पत्तेः। नि०५०१० गावरार्थः। भावार्थस्तु कथानकादबसेयः। तदम-"जहा 1०। (विशेषः ' पन्जुमणा' शब्दे वक्ष्यते)
एमसिजगरे एगो मालायागे सम्माओ करंडे पुप्फे घेत्तण वणाकप-स्थापनाकाप-पुं० । अकल्पस्थापनाकल्प-शैक्क- वीहीर एइ । सो अव भच्चाहियो, ताहे नेण सिग्घ बोसिरि. स्थापनाकल्पोभयरूपे साध्वाचारे, ६० ।
कणं, सा पुष्फपिडिगा तस्सेव उपरि पल्हन्थिया । ताहे लो. उवाणाकप्पो ऽविहो, अकप्पठवणा य सेहठवणा य । श्रो पुच्छर-किमेयं ति जेणिय पुप्फाणि छसि ?। ताह सो पदमो अकप्पिएणं, पाहाराऽध्दी न गिएहावे ॥
भण-अहं असोविओ, एत्य हिंगुमिवो नाम । एतं तं वारण
मंतर हिंगुसि नाम उत्पन्नं । लोएण परि गहियं । प्रया में स्थापनाकस्पो द्विविधा-अकल्पस्थापनाकल्पः, शैकस्थाप
जाया। साइंगये, अज वितं पालिएने हिंगुलिवं नाम थाणमाकपन । तथाकल्पिकेनानधीतपिण्डैपणाऽऽदिसत्रार्थेन, प्रा.
मंतरं । एवं जा किंधि उडाह पावयणीयं कयं होजा केण वि हारादिकं न प्राहयेतू-नानाययेत्। तेन नीतं न कल्पत
पमापण, ताहे तहा पच्छापयञ्य, जहा पच्चुमा पवयम्भाव. इत्यर्थः । एष प्रथमः-अकरूपस्थापनाकल्प उच्यते।।
णा हबह । संजाए उड़ाहे जह गिरिसिद्धहि कुसल बुहीहि अट्ठारसे य पुरिसे, वीसं इत्थीउ दस णपुंमा य । लोयस्स धम्मसका पवयणवण सुटु कया"। पवं नावचदिक्खेति जो ॥ एते, सेहवणाए सो कप्पो॥ रणकरणानुयोग लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम् । अष्टादश भेदाः पुरुषे पुरुषविषयाः, विंशतिः खियो, दश न
अधुना हव्यानुयोगमधिकृत्योपदर्शयत्राहपुमकाः । एतानप्रचत्वारिंशतमनलान् शैकान् यो नदीलतेस | सन्न जिचारं हे उं, सहसा वोत्तुं तमंद अन्नेहिं । एप कल्पकल्पवतोरभेदात् शैक्कस्थापनाकल्प उच्यते । वृ०६ उवह सप्पसरं, सामत्थं चऽप्पणो नानं ।। ६७॥ उ० । नि० ० । पं० भा० ।
सह व्यभिचारेण वर्तत ति सव्यनिचारःतं हेतु-साध्यधर्मान्व वाणाकम्म-स्थापनाकर्म-न० । स्थापनं प्रतिष्ठापन स्थापना, याऽऽदिल क्वणं, सहसा तत्कणमेव, 'वात्तु" अभिधाय नमेव देतु. तम्या: कमे करणं स्थापनाकर्म । येन ज्ञातेन परमतं दपयित्वा मन्य तुभिरेव, उपडते समधयति,सप्रसरमनेकधा स्फारयन् स्वमतम्यापना क्रियने तत्स्थापनाकमेति भावः । तच द्वि- सामर्थ्य प्रझाबन्नमाचशब्दो जिनक्रमः। आत्मनश्च स्वस्य च ज्ञात्वा तीया दिनीयथुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाऽऽस्यम। | विज्ञाय, चशब्दात्परस्य चोति गाथार्थः ॥ ६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org