________________
( १६०५ ) अभिधानराजेन्द्रः ।
ठवणाकम्म
नावार्थस्य द्रव्यास्तिकाऽऽद्यनेकनय संकुचनसा धुना तत्स्थापनाया नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवाद प्रतिपत्तिर्भवतीति । श्राह उदाहरणभेदस्थापनाऽधिकार चिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमि. ति तदाश्रयेण सामुदाहरणानां द न्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम्; श्रलं प्रसङ्गेन । अभिहितं स्थापना कर्मद्वारम । दश० नि० १ उ० ।
कुछ स्थापनाकुल २० प्रतिकुले ०३० स्थापनाकुलानि निविंशति अथवा यानि लोके गर्दितानि कुलानि स्थापितान्युच्यन्ते तेषामपरियोज : राज्यद्वारादिकमुत्पादयति ०१० इदाणिं पति
उवाले दिए बारए अस किम्मे । अस्याप्याश्या उणावणाकुला अतिशय तियेाचादीनां मनमानीय
विसंवारते इत्यर्थः नि००१ बल "सज्जातरसामगाइकुलाइ ग्वणकुलाइ प्रांति । " नि० चू० ४ उ० । जे भिक्खू वाकुलाई अजाणिय अपुच्छिय अगवेसिय पुन्नामेव विश्वायटिया अनुपसि अपवित वा साइज्जइ ॥ २४ ॥
म से
"
जेवणाला इति उप्याकुला ठरणाकुला अनो ज्जा इत्यर्थः । साधुवणार वा उविज्जति त्ति वाला सेज्जातरा इत्यर्थः । पुव्वदिठे पुच्छा, दिट्टे गवेसणा । अधवाणामेण वा गोते वा दिसाए वा पुच्छा, थूनियाशवेधेर्दि गवेसा, पूर्वे प्रथमम, आदावेव । जो पुण पुरणगवेस करोति, तस्य पूर्व न भवतीत्यर्थः ।
Jain Education International
गाहा
उवाला दुविधा, सोइय लोउत्तरा समासेण । इतरिय भावकहिया, दुविधा पुा सोइया होति ॥५६॥ समासो संस्खेत्रो, लोच्या दुबिहा- इत्तरिया, आवकहिया य । इमे इत्तरिया । गाहापगमनलाई इचारया ने य होंति णिच्छूडा । जे जत्य जुंगिता खलु, ते होती यावकधिया तु ॥ ६०॥ कालावधी जे उप्पा कया ते णिच्बुढा (जे ति) कुला, जत्थ वि. सपना बिना अनोखा इत्यर्थः कम्मेण या, सिप्पेण वा, जातीय वा कम्मे - एहालिया, सोहका, मोरपोसगा । सिप्पेदेविता, तेरिमा, पयकरा, सिल्लेवा, जातीए याणा, डावा, मारेशिया व धारणे ते चेत्य गिता, जदा सिधुए मिलेगा।
इमे लोगुत्तरा गाह दुविधा लोउत्तरिया, वसंतराव सचपरंतर जातु मुणं वसविका ।। ६१ ।। चलदीप संबद्धा य, असंबद्धा य । वसहीए मोतुं सतघरा बसबिका भवा पावा
।
४२२
उवणा कल
इमा अबका गाड़ा
दावे अभिगमस संमते खलु तदेव मिले। मिच्छत्ते मामाए अवियते, एवं इतरे वि गायन्त्रा ।। ६२ ॥ महामहो दारु दासोसम्म गिता ज्यो निगम (सिम्मी पा दोसा लुमो पादपूरणे (मिति) ग्रभिहियमि साहुपडिनर | सासणेणं मा मम घरं पछि समणं तिजणाः । असा बलु साहू घरं पति यत्ता वाया भणाति न किंचि वि । एतेषु बिसरपंतावणादि दोसा (श्वति
॥
गाड़ा
एतेमामारे, उवण कुलं जो तु परिसतो भिक्खु । पुत्र अपुच्छितेणं, सो पावति प्राणमादीणि ॥ ६३ ॥ फंग ।
चोदेग आह-लोउत्तरे ठियाणं लोध्यपरिहारेण किंच अर्थ
झोउचरम्प उविता-ण लोग जिम्बाहिरन मिच्छति । लोगजढे परिचचा, तित्यत्रिवी य वो य ॥ ६४ ॥
पुण्य कंठं । लोग दुनिया जे, ते परिहरतेण तित्थस्स विबड्डी कता नवति, ( वोति ) जसो पनावितो भवति तो भष्यति ।
वोश्व कुन्ने गेहं तस्स इमे दोसा । गाहा
सो पत्रयाणी, विष्परिणामो तद्देव य गुंछा । सोपवणकुत्रे, गहणे आहारमादीणं ॥ ६५ ॥
यसो ति अत्रसो, पवयणहाणं)- न कश्चित्प्रवजति संमसरिता सामंताला दु जवंति अस्पृश्या इत्यर्थः । पच्छुक कंटं । लोडस दासले पतिस्मे दोसा | गाढ़ा आयरिय बालबुढा, स्ववगगिलाणा महोदराऽऽएसा । सच्चे व परिचा, जो कुझाई सिति ।। ६६ ।। मोदी आरसा प्राकका निधि त्रिशति निविशति, प्रविशतीत्यर्थः ।
इमं पातं । गाहा
आयरिप गिलाणे, गुरुगा लगा व मगे पाहु गुरुगो व बाझ, सेहे व महोदरं लडओ ॥६७॥ जो पते जिविसति तसिमे गुणा माहागच्छ महाभागो सवालोऽणुकंपियो तेरा।
जिनकल्पाअंदरखानामाकरत्वात् समुच महानुभागः, बालवृरूगिलाणादीनां च साधारणत्वान्महानुजागः, जो तेसु ते सो गोपितो
गाहा
गगपदोसा य जढा, जो उपकुल परिहर ||१८||
For Private & Personal Use Only
।
www.jainelibrary.org