________________
ठवणा अनिधानराजेन्द्रः।
ग्वणा पृव्यम् । तथा पङ्किस्थिते गृहत्रये उपयोगावकाशसमवे ततकृत,नाहि तस्य भूयोऽपि धिकारःसंभवति तत् साधुनिमित सति, हस्तगतासु तिसृषु निकास्वकः, साधुरेको भिक्षां सम्य- स्थापितमनन्तरस्थापितम् । उपनक्षणमेतत्-तेन काराऽऽदि. गुपयोगेन परिभाक्यन् गृहाति । द्वितीयस्तु इयोहयोहस्त- कमपि यस्मिन् दिने साधुनिमित्तं स्थापित, यदि तस्मिन्नेव गते द्वे भिक्षे परिभावयति । ततो गृहत्रयात्परतो यावद् गृहा- दिने ददाति, तर्हि तदपि दध्यादिरूपं विकारान्तरमनापद्यमा. स्तरं न भवति, तावन्न तस्य स्थापनादोषः । गृहान्तरे तु सा- नमनन्तरस्थापितं कन्यम् । तदेव तु कीरं साधु नमि पृ धुनिमित्तं हस्तगता भिका स्थापना, तत्रोपयोगासंभवात् ।। सदध्यादिरूपतया परिकर्यमाणं परम्परास्थापितं भवति । वत्र एनामेव गाथां भाष्यकृद् व्याचिख्यासुः प्रथमतः स्व- एवमिवरसाऽऽदिकमपि तस्मिन्नेव दिने स्थापितं दीयमानस्थानमाह
मनन्तरस्थापितम् । ककवाऽऽदिरूपतया तु परिकर्यमाणं पर
म्परास्थापितमिति। चुती अवनझो वा, गणटाणं तु भायणं पिढरे ।। मट्ठाणघाणम्मि य, नायगाणे य चतुजंगा ॥
सम्प्रति विकारोतराणि कन्याणि प्रतिपादयतिद्विविध स्थानम् । तद्यथा-स्थानस्वस्थानं, प्राजनस्वस्थान
बच्चूखीराईयं, विगारि अविगारि घयगुमाईयं । च । तत्र स्थानरूपं स्वस्थानम्-चुल्ली. अवचुल्लो बा। चुल्ल्या परियावज्जणदोसा, ओयणदहिमाश्यं वा वि ।। अव पश्चात प्रवचुल्लः । राजदन्ताऽऽदित्वादशब्दस्य पूर्वनि
अक्षुकीराऽऽदिकं विकारितस्य कलवाऽऽदिदध्यादिविकारसहि. पानोऽदन्तता च । तत्र चुल्ल। प्रतीता । अवचुल्लो अवहकः ।
तत्वात् । तथा प्रोदनदध्यादिकमपि करम्बाऽऽदिरूपं धिकारि । एतयोश्च स्थितं सद भक्तं पच्यते । तत पती स्थानरूपं स्व
कुतः, इत्याह-पर्यायाऽऽपादमादोषात् । करम्बाऽदिक हि स्थानम । जाजनरूप तु स्वस्थान-पितरं स्थानी, तत्र स्थानस्व- क्रियमाणं नियमात्पर्यापद्यते, कोथमायातीत्यर्थः । ततस्तदपि म्याने, भाजनस्वस्थाने च चत्वारो भङ्गाः । तद्यथा-दुल्ल्यां|
विकारिद्रष्टव्यम् । तदेवं विकारीतराणि द्रव्यारयन्निहितानि । स्थापित. पिठर च । चुटल्यां स्थापित, न पिचरे, ग्यकाउदी
सम्प्रति कीराऽऽदिक परम्परास्थापितं नापयति-- स्थापिनत्वात् । न चुट्यां. किं तु पिठरे । तच खुल्ल्यषचुल्लाज्यामन्यत्र प्रदेशान्तरे स्थापित सध्यम । न खुल्ल्यां.न पिठरे,
नभट्ठ परिनाथ, अन्नं लकं पोयणे घेथी। चुक्त्ययचुद्वान्यामन्यत्र उच्चकाऽऽदौ स्थापितमित्यर्थः। रिणभीया व अगारी, दहि ति दाहं सुए उवणा ।। संप्रति परस्थानमाह
नवणीय मंशु तक, ति जाव अत्तडिया व गिएहति । छच्चगवारगमाई, होई परहाणमो अणेगविहं।
देसूणा जाव घयं, कुमुणं पि य जचियं कालं ।। सट्ठाणे पिढरे छ-चगे य रमेव दूरे य ॥
'उम्भटुं' केनापि साधुना कस्याश्विदगारिपयाः सकाशे चकवारकाऽऽदिकम, यनेकविध,परस्थान परभाजनं भवति द्रा कीरमभ्यर्थितम् । ततस्तया प्रतिकातम् क्वणान्तरे दास्यामि । एवम्। तत्र कच्चक-पटलिकाऽऽदिरूपमावारको लघुघटः! प्रा. साधुना चाम्यत्रान्यत् कीर बन्धम् । ततः पूर्वमत्यथितया दिशब्दापाकभाजनवजेचुल्ल्यवचुलवशेषसकसभाजनपरिग्र- भगारिएया पुग्धसंप्राप्ती सत्यां साधु प्रति प्रत्यवादि-गृहाण दः । समापि स्यस्थानपरस्थानापेकया चतुनङ्गी। तद् यथा- भगवन् । इदं दुग्धमिति । साधुना चोक्तम्-लब्धमन्यत्र मय। स्वस्पाने स्वस्थाने, स्वस्थाने परस्थान, परम्याने स्वस्थाने, दुग्ध, ततो यदि नूयोऽपि प्रयोजनं भविष्यति, ततो ( घेथी। परस्थाने परम्थाने । एनामेव चतुर्भङ्गीं दर्शयति-"सट्टाणे" प्रदीप्यामि । एवमुक्ते सा अगारिणी ऋणभीतेव स्वयं नो दुइत्यादि । अत्र (सहाणे पिढरे चगे य इति ) अनेन जङ्ग- भुजे किं च । एवं चिन्तयामास-इवः कल्ये, दधि हत्वा दास्याव्य सूचितम, स्वम्धानम्य पिकच्चकाभ्यां प्रत्येकमभि- मोति । तत एवं चिन्तयित्वा स्थापयति । ततो द्वितीयदिने दधि मबन्धात् । तद् यथा-स्वस्थाने चुल्ल्यादौ, पिठरे वा, तथा ! जातं, तदपि साधुना न गृहीतं, तद् नवनीतं तकं च जात, स्वस्थाने चुल्ल्यादी, कमन के च । परस्थाने (पमेव दूरे य| नवनीतर्माप घृतं कृतम् । इह कीराऽऽदिक सकलमपि स्थापना - नि) ३६ दुरं चुपल्यवचुल्लाभ्यामन्यत् प्रदेशान्तर, तत्रापि दोषत्वात साधूनां न कल्पते । यद्वा-क्षीरादिकं यावद तदकयाऽपि, एवमेव भङ्गय मध्यम । नद यथा-भाजन- नवनीतं, मस्तु, तकं वा, तायदेतानि सर्वापयप्यात्मार्थीकृतानि को स्वस्थाने पिमरे परम्थान ऽन्यत्र प्रदेशान्तरे, नथा पर- मा गृहीयात साधुः। कुटुम्बे नविष्यतीत्येवमात्मसत्ताकीकृतानि स्थाने ऽन्यत्र प्रदेशान्तरे परस्थाने छञ्चका दाविति । सर्वसं- नु साधवो गृहन्ति । घृत त्वात्मार्थीकृतमपि तेजस्कायाऽऽर. रूय या चत्वारो नङ्गाः । तदेतदेव मूल गाथायाः " सट्टाणे" ह. म्नादाधाकमेति न कल्पते । घृतं च स्थापितं सत तावत् घ. त्यादि पूर्वाद्ध व्याख्यातम ।
इते यावदेशोना पूर्वकोटी । तथाहि-पूर्वको ट्यायुषा केनापि अथ " खोरादिपरंपरा " इति व्याचिख्यासुराद
साधुना वर्षाष्टकप्रमाणेन कस्याश्चित पूर्वकोट्यायुषोऽगार.
यः पावें घृत ययाचे । तयोक्तम्-कणान्तरे दास्यामि । एककं तं मुविहं, अणंतरपरंपरे य नायव्यं ।
साधुना चान्यत्र घृत लब्धम् । ततः सा ऋणभीतव तायद अधिकारि कयं दवं, तं चेच अणंतरं होई॥
घृत धृतवतो यावत् साधोरायुः । ततो मृते साधौ तदन्य. सत् साधुनिमित्तं स्थानम, एक स्वस्थानपर स्थानगतं द्विविधा नोपयुक्तमिति नास्ति स्थापना । (इह वर्षाष्टकस्याधःपूर्वको ज्ञातव्यमानद् यथा-अनन्तरे अन्तराभावे, विकाररूपव्यवधाना. टेपरि च चारित्रं न नवति । चारित्रिणं चाधिकृय स्थापना. भावे इत्यर्थः । परम्परके, विकारपरम्परायामित्यर्थः। तत्र यत् दोषः, ततो देशोना पूर्वकोटीत्युक्तम) एवं गुमाउदेरप्यविना
की स्वयोगेनाविकारि-भूयोऽसंभवविकारि धृतगुमाऽऽदि.' शिनो व्यस्य यथायोग स्थापनाकाबपरिमाण पटव्यम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org