________________
( १६०२ )
अभिधानराजेन्द्रः |
तत्रणा
पतेन यदारोऽपि निरस्त याद एतेन व्यवहारोऽपि स्थापना नाग्रहो हतः । नत्रार्द्धजरतीयं किं, नाम्नाऽपि व्यवहर्तरि ? ॥ १०७ ॥ (पतेनेति एतेनानुदिन संपदस्थापना व्यवस्थापनेन, व्यवहारोऽपि, स्थापनाया अनाग्रहोsस्वीकारो
रिबन केादिणा स्व्यवहारे नाम्ना उपि नामनिपणापि व्यवहार व्यवहारमभ्युपगच्छति कि. मिदमजरतीयम :: दुत स्थापनया व्यवहार इति, न हीन्द्रप्र तिमायां नेन्द्र व्यवहारो जवति, तत्राजत्रन्नपि भ्रान्त एव । न वा नामाऽऽदिप्रतिपत्रव्यवहारसाङ्कर्यमः इत्येकमाद्रियमाणस्यापरं परिस्यजतः केवलमा किमाश्रमेवेति ॥ यो अथ सामान्येनैव स्थापनायाः स्वरूपमाहजं पुण तदत्थनृणं, तयनिध्याएव तारिसाऽऽगारं । कीर व मिरागारं इतरमियरं वसा उपया ||२६|| सा स्थापनाऽभिधीयते यत्, किम् ?, इत्याह-यत्क्रियतेइन्द्रादिस्थापनारूपतया वायवस्तु पुनः नामक्षणात् स्थापनालकृणस्य वैसदृश्य द्योतकः । केन ?, इत्याहतदभिप्रायेण तस्य सद्भूतेन्द्रस्यानिवासावस्तेन क
भूतस्तु इस दावत
पुनरपि कथम्भूतमनाशाऽऽकार- सद्भूतेन्द्रसमानाऽऽकार, वाशब्दस्य निम्नकभाविक शुन्यमित्यर्थः। चित्रलेप्यका कादिषु तु निराकार मित्यर्थ पुनः किंनूनम् इत्वरम - अल्लकालीनम् । इतरढा-या निवेत्तु तु-नवनस्थापना पनावेन समये निर्दिष्टमेव तदिदमिह तात्पर्यम्-यद्वस्तु सद्या साकार, निराकार या का . यावत्कथिकं वा स्थाप्यते सा स्थापनेति । प्रकृते योजना तु नेत्रकमदगतः परममुनिः स्थापना या मङ्गलम, स्थाप्यते इति चा स्थापना, तथा मङ्गत; स्थापनामङ्गलमिति व्यपदिश्यते । इति गाथाऽर्थः ॥ २६ ॥
अथ भाष्यकारः स्वयमेव नामस्थापनामङ्गन्नयोरुदाहरणमुपदर्शयाह
जह मंगलमिट नामं, जीवाजीवोभयाण देसीओ | कजलाई उगाए मोथियाईनं ।। २७ ।।
शब्द उदाहरणोपन्यासार्थः । क्व थथा ? इत्याह-जीवाजीनां देशनो देशमा ममिति नाम रुदम् । तत्र जीवस्या मेमेङ्गलमिति नाम रूढम, सिन्धुचिषये अजीवस्य दवरकवलनकस्य मङ्गलमिति नाम कदम, लाटदेशे जीवाजीबोभयस्य तु मङ्गलमिति नाम रूढं वन्दनमानायाः, दरिकाऽऽदीनामिह चेतनत्वात् पत्राऽऽदीनां तु सचे तनत्वादू जीवाजीयोजयत्वं भावनीयम् । स्वस्तिकाऽऽदीनां मु या स्थापना लोके, तस्या रुढं स्थापनामङ्गलत्वमिति शेषः । इति गाथाऽर्थः ॥ २७ ॥ विशे ।
ओरियन्ते, जम्दा तू तेण उण ति ।" पं०ना० । प्रकृतः प्रतिक्रमणं कुणाः स्थान कुणा अपि तीरस्प
कुना
Jain Education International
उरणा
अन्यस्य या है. इति प्रश्ने उत्तर तीर्थरूप देवगुरुरूपत्वेन तत्समीपे प्रतिक्रमणाऽऽदि कुर्वतां स्थापनाप्रयोजनं न स्यात्, जि परीक्षेत तु स्थापनाकरणानामभि
प्र० । ० ३ प्रका० । दीपवन्दिरसङ्घकृत प्रश्नः - अक्षमाला55दिका स्थापना या नमस्कारेण विधीयते परि उद्योते दृष्टिरक्षणं सुकरम्, अन्धकारे कथं च FI वति ?, तीन च स्थापना शुरूयति, न ar ?, इति प्रश्ने, उत्तरम् अत्र अक्षमाला पुस्तकाऽऽविकस्थापना नमस्का रेण स्थाप्यते स्थापना उनन्तरं कर पाते यथाशकि टपयोगी र अन्धकारे प रन्तरे जाते तु पुनः स्थापनां कृत्वा श्रग्रतः किया क्रियते । यतः स्थापना द्विधा इत्वरा यावत्कयिका च तत्र 5स्वराकमालाऽऽदिका, या नमस्कारेण स्वयं स्थापिता ह बुपयोगः तारेधतिष्ठति यावत्कपिका प्रतिमा 55दिकाया कशा स्थाप्यते सा पुनः पुनःस्थापन विलोक्यते । ६ प्र० । ६।०४ प्रका० । कायोत्सर्गे वन्दनकदानाबसरे स्थापनाऽऽचार्य चालनं शुष्यति न वा ? इति प्रश्ने, उत्तरम् अत्र कायोत्सर्गकरणावसरे, बन्दनकदानावसरे च स्थापनाऽऽश्वार्थचासनं न शुद्ध्यतीत्येकान्त झालो नास्तीति । १४० | १०४ प्रका० । पण्डितगुणविजय गणिकृत प्रश्नः - स्था पताः पितिप्रदेशे मस्तिदूरे स्थापित किया शुति वस्ति ?, इति प्रश्ने, सरम् अत्रोद्धे मस्तकातू पायात् नियं स्थाने स्थापित स्थान पद्धति सम्पाद स्थापतासु तासु अनादी कापिया क्रियमाणत्वं, तत्कारणिकमिति ज्ञेयम् । ४ प्र० । ० २ प्रका स्थापने नं० । 'णिक्खेवो' स्थापनाऽभ्यासक इत्यनर्थान्तरम् । आ० धू. १ अ० । न्यासे, पञ्चा० विव० । निधानं निधिनिंपो न्यासो विरचना प्रस्तारः स्थापनेति पर्यायाः । श्रनु । (जिविस्थापनाशी १२७० निरुपिता सा च तताउद ३ ना० ४ उ० । स्थाप्यते साधुनिमित्त कियन्तं कालं यावनिधीयते इति स्थापना । यद्वा-स्थापनं साधुभ्यो देयमिदमिति बुद्ध्या देववस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तथोगाद्देयमपि स्थापना | स्वस्थाने चुद्धं । स्थाल्यादी परस्थाने सुस्थितकारिकाविरका निमि ०६७
घानादिकं स्थापति
पिं० पञ्चा० । श्राचा०धि० । उत० | ग०|०| अथ स्थापनाद्वारमाइ
सहा परद्वा चिचतु होइ नाप स्वराऽऽदिपरंपरण, हत्यगयघरंत जान |
9
१
स्थापितं साधुनिमित्तं घृतभक्ताऽऽदि । तश्च द्विधा । तद्यथास्वस्थाने, परस्थाने च तत्र स्वस्थानं चुल्य चचुल्लाऽऽदि । पर स्थान- छकाऽऽदि । एकैकं द्विधा- अनन्तरं, परम्परं च । तत्र यस्य साधुनिमित्तं स्थापितस्य सतो विकारान्तरं न भविष्यति, यथा न तदनन्तरस्थापित कराऽधिकं तु परम्पर परम्परास्थापितम् । तथाहि कोरं स्थापितं सद्दधि प्रयति दधि भूत्वा नवनीतं, नवनीतं भूत्वा घृतं ततो यदेव साधुनिमित्तं वीरं धृत्वा घृतीकृत्य ददाति तदा तत् कीर परम्परास्थापित भवतिपत्रमन्यदसादिक -
For Private & Personal Use Only
www.jainelibrary.org