________________
भाणसंवरजोग
अन्यदादपुराचार्याः सुमच्याने प्रवेशनम् ॥ ३ ॥ महाप्राणसमं तच्च तत्र स्याचेतनाऽपि न । अगीतायां तत्पा पुष्पमित्रोऽथ शब्दितः ॥ श्रागतः कथितं तस्य, प्रपन्नं तेन तेऽप्यथ ।
1
करके ध्यानमारेभिरे रदः ॥ ५ ॥ इसे ढकं न कस्यापि स तेषां किं तु बक्त्यदः । अत्रस्था एव वन्दध्वं व्याकुलाः सन्ति सूरयः ॥ ६ ॥ दिनैः कतिपयैरन्येऽमन्त्रयम् साधवो मिथः । कुर्वन्तः सन्ति किं पूज्याः, एकस्तत्र न्यभालयत् ॥ ७ ॥ तावद् गुरुने चलति न स्पन्दते न वक्ति च । आख्यत्तदर्थं सर्वेषां रुष्टाः सर्वेऽपि साधवः ॥ ८ ॥ श्रायांssख्यासि त्वमाचार्यान् किं न कालगतानपि १ । सांडवकालगता नैते, ध्यानं ध्यायन्ति किं त्वमी ॥ ६ ॥ व्याघात मा कार्षुरुचुस्ते धूर्तता तव । साधिकाऽसि, बेतालं पूर्व सबै तेनामि मानिन्ये तैस्ततो राजा ऽऽचार्याः कालगता इति ॥ ११ ॥ सीलिङ्गिकः किं तु न निर्याणं कन राजा स्वयमथाऽऽलोक्य, मेने का लगतान् गुरून् ॥ १२ ॥ पुष्पमित्रमवज्ञाय शिक्षिका तिता । अभ्याच पाये महति, स्पृश्योऽङ्गुष्ठो मम त्वया ॥ १३ ॥ पुष्पस्तमिति संकेतात्, पस्पर्श प्रत्यबुद्ध सः ।
॥ १० ॥
वः
क०
किमार्थ व्याघातः शिष्यः कृतः। १४ उक्तास्ते न कृतं रम्यं भङ्गो ध्यानस्य नः कृतः । प्रवेश्य ध्यान येन स्वाद्योगसंग्रहः ॥१५॥ ० ० ॥ श्राव । भाचू । श्रष्टाविंशे योगसंग्रहे, प्रश्न०५ संघ० द्वार । जायसयम-ध्यानशतक-म० ध्यानप्रतिपादके गाथाशतके "बुतरेण गाढा-सरयाणसयगं समुदि १०८ गाया
आव० ४ ० । घ० ।
जाणीव प्रोगचित-ध्यानोपयोगचित्त-त्रि० । ध्यानोपयोगे विशियाना या यस्य सः । विशियानाभ्यासवि से, संधा० ।
( १६७४ )
अभिधानराजेन्द्रः ।
काम-ध्यात भि० दवे, आचा० २०१०१००
। चू०। ध्याय-वि० धनुज्यले २० द्वार
कामण - ध्मापन - न० । प्रदीपनके, व्य० २४० । सूत्र० । कायर्थदि ध्यानस्थरियल १०० २०
१ अ० १ ० ।
"
कामिय- ध्यामित त्रि० । मग्निना दग्धे व्य० ७ ० । वृ० । वाघरं सवं कामियं । भ० म० १ ० १ खण्ड । दे० ना० । काय ध्या० भस्मीकृते नं० कायन्त्र- ध्यातव्य - त्रि० । ध्येये भव० ४ ० | दर्श० । झापा ध्यान चिन्तके, प्रा० ४० शे० । कारु- श्री । देशी-चीर्याम, मिरिंड 'कारभार, एस जंगकिडी । " ( ४८ गाथा ) चीरोलता गहन जीर्णकृपे एष यत् पतिष्यति इत्यर्थः । दे० ना० ३ वर्ग । कान - धमापन - भस्मसात करणे, आचा० १ ०१० ५ ० ।
"
Jain Education International
6
झुणि जावणा-ध्यापना- स्त्री० । अग्निसंस्कारे, आ० म० १ ० १ ख एक सय भगवतो निर्याणप्राप्तस्यान्येषां च साधूनामिया कृणामितरेषां च प्रथमं कृतः पाकेऽपि संजाताः । अ०म० १ ० १ खण्ड ।
किंगिर - जिङ्गिर- पुं० | बीडियजीवभेदे, जी० १ प्रति० । किंगिरम- क्रिङ्गिरड - पुं० । श्रीबिजीवभेद, जी० १ प्रति० । जिंजिय-फिजित - त्रि० । बुजुक्काऽऽर्ते, बृ०६ ४० ।
| agile,
झझिरीबलीप सा
गोि आचा० २ ० १ अ. उ० । वल्लीपला शके, वृ० १ उ० ।
जिम्म-नेय न० पेन पर किया
मान्यमालायते तस्मिन्भावे ०१२
५४०
जियात ध्यायत्त्र० चिन्तयति विपा० १० २ ० कियायमाण - ध्यायमान- त्रि० । जाज्वल्यमाने, दशा० १० ०। ज्वलति ज००६ उ० । सूत्र० । दह्यमाने, झा०१०१० ध्यायमान- त्रि० । चिभ्यमाने, दशा० ५ प्र० । भ० । जिरिंड न० देशी-जी दे० ना० ३ वर्ग जिनियाका प्रा० १ पद फिलिरिक्षा स्त्री० । देशी-चीहीतृणे, मशके च । दे०ना०३ वर्ग । जिमी - जिल्ली - श्री० । विलति चिल- प्रच् पृषो०- गौरा०टयांकर तपस्वी ब कन्दभेदे, प्रज्ञा० १ पद ।
जीव-चीन त्रि०क्षिका दुर्बले. कामे वाय० अ० क० प्र० । अहे, कीटे न । दे० ना० ३ वर्ग । जीर-श्री देशी- दे० ना०३ वर्ग
fit-find-B
33
पुं० [देशी तुला रूपे वाद्यविशेषे दे० ना० ३ वर्ग । कुंझिप कुल्कित बुभुति भ० १६० । च ।
त्रि०
४ उ० ।
कुंकुं मुमयय-म० देशी मन, दे० ना० २ वर्ग कुंटा-देशी प्रवा०० वर्ग
कुंदन कुम्बनऊन प्रालम्बे कर्णाऽऽनरणावि०१
४० १ अ० ।
कुटु-१०। देशी-अली के दे० ना० ३
कुरा नृगुप्स पा० निन्दायाम "गुणगु ६ः ॥ ८६ । ४ । ४ ॥ इति जुगुप्सतेाऽऽदेशः । 'भुजद्द' प्रा० ४ पाद ।
33
।
कुणि ध्वनि-पुं० वन्-इन्। श्वनिविश्वः॥ १५२॥ इति आदेश्यम् प्रा० पायद अलइकारांचे उत्तम काव्ये च । वाच० । “भुणि कन्नडप्पट्ट । प्रा० ४ पाद |
For Private & Personal Use Only
www.jainelibrary.org