________________
ि
कुनिख० देशी- दे० ना०३ वर्ग भुल्लरी- देशी- गुल्मे, दे० ना० ३ वर्ग । कुमा-जोपणन०
कल्प० । शा० ॥
कुमणा जोषणा खी० सेवायाम स्था०५ डा० १४० ॥ सिग जुषित - त्रि० । सेविते, वृ० २३० ॥ सिर-शुषिर [ न० शुषेः शोषस्य दानाच्छुबिरम्। श्राकाशे, भ० २० श० २ उ० । रन्ध्रे, झा० १० ८ ० । पोल्ले, नि० चू० १२० । सच्छि, ग०२ अधि० । अन्तःसाररहिते, दश० १० अ० असारकाये, प्रश्न २ श्राश्र० द्वार । शङ्खाऽऽदौ, रा० । काहसाऽऽदौ, रा० । श्रा० म० । जी० आ० चू०| वंशाऽऽदौ बाधे, भ० ४ ० ४ ० ० चतुर्विधे तो भावा० २. २०२० १२० ।" सिरा जमलीयसंडिया" उपा० २ अ ।
श० | ।
अथ कतिविधं शुषिर मिति प्रभावकाशमाशङ्क्याऽऽहशुचिरं पञ्चविधमः । तद्यथा- पुस्तकपञ्चकं पञ्चकं दूष्यं वस्त्रं, तत्पञ्चकं द्विविधम्-अप्रत्युपेक्षक दूष्यपञ्चकं, दुष्प्रदृष्यपञ्चकं त
(१९७५) अभिधानराजेन्ः |
अथ पञ्चादिषु दोषाना
तलपणगम्मि वि दोसा, विराहणा होति संजमाऽऽताए । सेसेसु वि पणगेसुं, विराहणा संजमे होति ।। तृणपञ्चकेऽपि दोषा भाज्ञाभङ्गाऽऽदयो भवन्ति । विराधना च संयमात्मविषया । शेषेष्वपि दूष्यपञ्चकाऽऽदिषु संयमविषया बिराधना भवति ।
सेवायाम स्था० २०१० ।
इदमेव जावयति
अहिविच्ग विसकंटग-मादीहिँ खयं व होज्ज आयाए । कुंयादि संजय जति उम्बतादि तति लडुगा ।। तृणाऽऽदिषु शुपिरत्वाददिवृश्चिको वा विषकण्टको वा जवेत् । पतैः प्रदिशब्दादिकादिभिश्य तत्र शयान यासीनो या उपद्येत । क्षतं वा दर्जाऽऽदिषु सुप्तस्य जवेत्। एषा श्रात्मविराधन कुन्युनाऽऽदेाणिव्यपरोपणं तु संयमचिन
प्रो (यति वाचतो वारानुन परिवर्तनमा प्रसारणं वा करोति (नति ) तावन्तञ्चतुर्लघुकाः । वृ० ३४० ॥ कुसिरगोल मंत्रिय - सुपिरगोल संस्थित- त्रि० । अन्तः शुचिरगो
बकाऽऽकारे ज० ११ श० १० उ० ।
clcokolookalpotooic 宇署署
DуoǝуaуSYOUVE DY
Jain Education International
मोसेहि
1
जूर-स्वर- चा० वा०-०-सक०मनि "स्मर-र-भर भल-लढ - बिम्हर- सुमर-पयर पम्हुहाः॥४७॥ इति प्रदेश 'क्रूर' 'सरह' प्रा० ४ पाद स्मरति मा
66
भूरइ सि" हृदयेन खिद्यते । आचा० १० २ ० ५ उ० । कुटिले, दे० ना० ३ वर्ग ।
जून - जोषण - न० । प्रीतौ सेवायां च । औ० । स्त्रियां टाप् । स्पा० २ठा० २३० । प्रा० चू । स० ।
फूसरित्र्य - त्रि० | देशी - अत्यर्थे, स्वच्छे च । दे० ना० ३ वर्ग । कूसिय- जुष्ट- त्रि० । सेविते, स्था० २ ठा० २३० । प्र० । ० । जूषित - त्रि० । कपिते, स्था० २ डा० २ ० | कल्प० । ॐ प्र-पुं० देशी- दे० ना० ३ वर्ग कन्दुके, ।
।
केप ध्येय १० चिन्तनीये प्रा० ४ ०।
जो लिखी देसी
दे
जो श्री० [देशी-मदिष्या दे० ना० ३ वर्ग
-
।
।
जोमप्प - न० | देशी - पणके, दे० ना० ३ वर्ग । कोमिश्र - पुं० । देशी- व्याधे, दे० ना० ३ वर्ग । कोल्लिया - फोल्लिका - स्वी० । पुरुषद्वयोत्कित्ते “ फोली ” इति ख्याते पदार्थे, सूत्र० २ ० ४ ० ॥
66
कोस कोष-पुं० । यथेह तीर्थे धम्मासान्तमेघ तपः, ततः षष्ठां मा सानामुपरि यान् मासानापनोऽपराधी, तेषां क्षपणमनारोपणम् । प्रस्थे चतुः सेतिकाऽतिरिक्त धान्यस्येव भाटने, स्था० ॥ ४०२ उ० । नि० चू० । कोमा कोष न० मार्गणे, "आनोषणं तथा माता झोलणं ति वा एगहुं । व्य० २ ० । कोसमाचा-जोषयत् कृपयति चा० १०५ ० २४० । - त्रि०। कोसिय-तु-त्रि सेविते प्रा० १०५ ० ३ ० । ओषितत्र० । कृषिते, आचा० १ ० ५ अ० २४० । कोसेपाण-- जुषत्--त्रि० । प्राचरति, श्राचा० १४० ८ ० १३० को सेहि--देशी- क्रिया । गवेषयत इत्यर्थे, वृ० ३३० ।
*
ffffffff of of of off of offffffffffffff
patooteatostato ateateatozo
2100
कुरुक
इति श्री सौधर्म बृहत्तपागच्छीय कलिकाल सर्वकरूप-जहारक
जैन श्वेताम्बराऽऽचार्यश्री १००० श्रीमद्विजयराजेन्द्रसूरीश्वर विरचिते "विधान राजेन्द्रे " ऊकाराऽऽदिशब्द
alcatotootto 董FFFF
सङ्कलनं समाप्तम् ।
424
ore yeaɣo@yoyoyoyoyoyoyoy
For Private & Personal Use Only
DYOOYOYO:
cool as
www.jainelibrary.org