________________
(१६६२) अनिघानराजेन्छः।
काण
फागण
लं, शोकं खपयतीत्यर्थः । 'ध्यै-ध्यायते चिन्त्यते ऽनेन तस्वीम- | चित्तवेत्यर्थः । वा पूर्ववत् । अथवा (चिंते सि)अथवाशब्दः ति ध्यानम, एकाप्रचित्तनिरोध इत्यर्थः। शुक्लं च तद् ध्यानं च, प्रकारान्तरप्रदर्शनार्थः । चिन्तेति-या खलूक्तप्रकारद्वयरहिता तदेव कमन्धनदहनादग्निः शुक्रवानाम्निः तथा मिध्यादर्शना- मनश्चेष्टा, सा चिन्तेति गाथार्थः॥॥ विरतिप्रमादकषाय योगैः क्रियत इति कर्म-कानाऽऽवरणीयाऽऽदि,
इत्थं ध्यानापानबक्षणमोघतोऽभिधायाधनाऽभ्यानमेष का. तदेवातितीवदुःखान मनिवन्धनत्वादिन्धनं कर्मन्धन, ततश्च शु
__ लस्वामियां मिरूपयन्नाहक्लध्यानाग्निना दग्धं स्वस्वभावापनयनेन जस्मीकृतं कर्मेन्धनं येन स तथाविधः,तं प्रणम्य,प्रकर्षेण मनोवाकाययोगनवेत्यर्थः।
अंतोमुत्तमित्तं, चित्तावत्थाण मेगवत्थुम्मि । किम, समानकर्तृकयोः पूर्वकाले क्त्वा-प्रत्ययविधामा ध्या- बरमत्थाणं जाणं, जोगनिरोहो जिणाणं तु ॥ ३ ॥ नाभ्ययन प्रवदयामीति योगः। तत्राधीयत इत्यध्ययनं, कर्मणि इह मुहर्सः सप्तसप्तसिलवप्रमाणः कालविशेषो भएयते । (मा. ब्युटु, पठ्यत इत्यर्थः। ध्यानप्रतिपादकमध्ययनं ध्यानाध्ययनम् ।
व.) अम्तमध्य करणे,ततश्च अन्तर्मुहुर्तमात्र, कासमिति गम्य. तद्याथात्म्यमढीकृत्य प्रकण वक्ष्ये ऽभिधास्ये, किविशिष्टं बीर
ते।मात्रशन्दस्तदधिककाजव्यवच्छेदार्थः। ततश्च निन्नमुहर्तमेप्रणम्य ?, इत्यत आह-योगेश्वरं, योगीश्वरं वा। तत्र युज्यन्त
व कामम, किम् ?, बित्तावस्थानमिति-चित्तस्य मनसः,अश्वस्थान इति योगा मनोवाकायब्यापारलक्षणा, तरीश्वरःप्रधानः, तम्।
चिसावस्थानम, प्रचस्थितिरवस्थानं,निष्प्रकम्पतया वृत्तिरित्यसथादि-अनुत्तरा एव भगवतो मनोवाकायन्यापारा इति ।
थः । क!, एकवस्तुनि-एकमद्वितीय, वसन्स्यस्मिन् गुणपर्याया यथोक्तम्
इति वस्तु-चेतनाऽऽदिएकं च सद्वस्तु च एकवस्तु,तस्मिन् । 7. "दचमणोजोएणं, मणनाणीणं अणुत्तराणं च।।
प्रस्थानो वानमिति-सत्र च्छादयतीति ग्न-पिधान, तच झानामसयोजिस्ति के-यलेण नाऊण सति कुणा ॥१॥
दीनां गुणानामाचारकबाद ज्ञानाबरणाऽऽदिनक्कणं घातिगिभियपयक्खरसरला मिच्चितरतिरिच्चसगिरपरिणामा ।
कर्म, उमनि स्थिताः स्थाः, अवलिन इत्यर्थः । तेषां - मणणेवाणी वाणी, जोयणनीहारिणी चेव ॥२॥
स्थानां, ध्यामं प्राग्वत्। ततश्चायं समुदायार्थ:-अन्तर्मुहत्तंका. एका य अणेगेसिं, संसयवोच्छेयणम्मि अपमिहया।
बं यश्चित्तावस्थानम् एकस्मिन् वस्तुनि तत् छद्मस्थानां ध्यानन य निधिज्जासोश्रा, तिप्पह सब्बानपणं दि॥३॥
मिति। योगनिरोधो जिनानां विति। तत्र योगास्तत्वत औदारि. सम्वसुरेहितो वि हु. अहिगो कंतो य कायजोगो से ।
काऽऽदिशरीरसंयोगसमुत्था प्रात्मपरिणामविशेषव्यापारा एवं । तह धिय पसंतरुचे,कुण सया पाणिसंघाए" ॥४॥ इत्यादि।
यथोक्तम-" औदारिकाऽऽदिशरीरयुक्तस्याऽऽत्मनो वीर्यपरियुज्यते वाऽनेन केवलज्ञानाऽऽदिनाऽऽत्मेति योगो ध
तिविशेषः काययोगः; तयौदारिकवैक्रियाहारकशरीरव्या. मंडाक्यभ्यानलकणः । स येषां विद्यते इति योगिनः
पाराऽऽहतवाव्यसमूहसाचिव्याधीवव्यापारी वाग्योगः त. माधवः, तैरीश्वरः, तमुपदेशेन तेषां प्रवृत्तेः, तत्संबन्धा- थौदारिकवैक्रियाऽऽदारकशरीरव्यापाराऽऽहतमनोसायसमूहदिति । तेषां वा ईश्वरो योगीश्वरः प्रभुः स्वामीत्यनान्त
साचिव्याज्जीवव्यापारो मनोयोग इति । अमीषां निरोधो योरमात योगीश्वरम् । अथवा योगिस्मार्य-योगिनां चिन्त्य, ध्येय- गनिरोधः, निरोधनं निरोधः, प्रत्रयकरणमित्यर्थः । केषां १, मित्यर्थः । पुनरपि स एव विशेष्यते-सरण्यं-तत्र शरणे साधु,
जिनानां केवलिनां, तुशब्द एवकारार्थः । स चावधारणे, शरण्यः,तं रागाऽऽदिपरिभूताऽऽश्रितसत्ववत्सलं,रककमित्यर्थः।
योगनिरोध पच, न तु चित्तावस्थानं, चित्तस्यैवाभावात् । ध्यानाध्ययनं प्रवक्ष्वामीत्येतद् व्याख्यातमेव ।।
अथवा योगनिरोधो जिनानामेव ध्यान, नान्येपाम,अशक्यत्वाअत्राह-यः शक्तध्यानाग्निदग्धकमेंन्धनः स योगीश्वर एव,
दित्यलं विस्तरण । यथा चायं योगनिरोधो जिनानां ध्यान यश्च योगीश्वरः स शरण्य पवेनि गतार्थे विशेषणे । न । अभि
यावन्तं च कालं तद्भवत्येतदुपरिष्टा दमयाम इति गाथार्थः ॥३॥ प्रामापरिज्ञानात् । इह शुक्लध्यानाग्निदग्धकर्मेन्धनः सामान्यकेवळ्यपि नवति, न त्वसी योगेश्वरः, वाकायातिशयाभा
साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात्परतो यद्भवति, वातास एव च तत्वतः शरण्य इति कापनार्थमेवाऽष्टमेतदपि।
तमुपदर्शयन्नाहतथा चोजयपदव्यभिचारे एकपदव्यभिचारे अशातकापनार्थ भंतोमुहुत्तपर मो, चिंता काणंतरं व हुज्जादि । च शास्त्रे विशेषणानिधानमनुझातमेव पूर्वमुनिभिरित्यलं विस्तरेगति गाथार्थः॥१॥
मुचिरं वि हुज बहुव-त्थुसंकमे गाणसंताणो॥४॥ (३) साम्प्रतं ध्यानाध्यानलकणं प्रतिपादयत्राह
अन्तर्मुर्तात्परत इति-भिन्नमुहर्तादृर्द्र, चिन्ता प्रागुत.स्वरूपा,
तथा ध्यानान्तरं वा भवेत् । तत्रेह न भ्यानादन्यद ध्यानं ध्यानाज थिरमझवसाए, तं जाणं जं चनं तयं चित्तं ।
न्तरं परिगृह्यते, किं तर्हि ?, जावनाऽनुप्रेक्षाऽऽत्मकं चेत इति । त हुन्ज नावाणा वा, अणुपेहा वा अहव चिंता ॥२॥ इदं च ध्यानान्तरं तदुत्तरकालनाविनि ध्याने सति प्रवति, यदित्युद्देशः, स्थिरं निश्चनम्,अध्यवसानं, मन एकाग्रताऽऽम्बन- तत्राप्ययमेव न्याय इति कृत्वा भ्यानसन्तानप्राप्तियतः, अतस्तमित्यर्थः। तदिति निर्देश, ध्यान-प्राङ्निरूपितशम्दार्थम् । ततथै- मेव कालमानं वस्तुसंक्रमहारेण निम्पयन्नाह-सुचिरमपि नदुक्तं भवति-यस्थिरमध्यवसानं तट्यानमभिधीयते. यथल- प्रभूतमपि, कालमिति गम्यते । भवेत, बहुवस्तुसंक्रमे सति, मिति यत्पुनरनवस्थितं तच्चित्तम्। तचौघतस्त्रिधा भवतीति दर्श- ध्यानसन्तानो ध्यानप्रवाह इति । तत्र बहूनि च तानि वस्तूनि यति । तावेज्ञावना वेति-तश्चित्तं भवेत् । का?, नावना-जाव्यत बवस्तूनि, भात्मगतपरगतानि गृह्यन्ते । तत्राऽऽत्मगतानि इति भावना, ध्यानाच्यासक्रियत्यर्थः । वा विभाषायां, मनप्रेका मनःप्रतीनि, परगतानि व्याऽऽदी नीति,तेषु संक्रमः संचरणवति-अन पश्चाद्भावे,प्रेकणं प्रेका, सा च स्मृतिः, ध्यानापस्य मिति गाथाधः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org