________________
काण
अभिधानराजेन्सः।
(४) अथ ध्यानस्यैव भेदानाद
(७) साम्प्रतं धर्मध्यामावसरः, तत्र तदभिधिरसचेकायाऽऽदिविहिकिकं, तिव्वं मउयं च मऊं च।
| স্বকবি রানাঘানুষমাजह सीहस्स गतीनो, मंदा य पुता दुया चेव ।।
कास्स भावणाओ, देसं का सहाऽऽसमविसेस । पुनढाध्यवसायाऽऽत्मकं चित्तं त्रिधा-कायिक. वाचिकं, भाषण कम्मका-इअव्वयं जे पकायारो॥२०॥ मानसिकं चकाचिकं नाम-यत्काथन्यापारेणोपयुक्तो प्रकचा- तत्तोऽणुप्पेहाओ, लेस्सा लिंगं फलं च नाऊण । रणिकां करोति, कर्मवष्वा सन्मानाङ्गोपाङ्गस्तिष्ठति । याचिकं
धम्मं जाइज मुणी, वकय जोगो तो मुकं ॥२७॥ सु-मयेशी निरवद्या भाषा भाषितव्या, नेशी साबचेति विमर्शपुरस्सरं यजायते। यद्वा-धिकथाऽऽदिव्युदासेन श्रुतपरा
ध्यानस्य प्रानिकापितशब्दार्थस्य,किम् ? भावना:-ज्ञानाssari,
शास्वति योगः। किंच-देशं तदुचितं, कालं, तथाऽसनविशेष बर्सनाऽऽदिकमुपयुक्तः करोति तद्वाचिकम् । मानसं तु-एकस्सिर
तदुचितमिति, मालम्बनं वाचनादि,मं मनोनिरोधाऽऽदि, वस्तुनि चित्तस्यैकाग्रता । पुनरेकै त्रिविधं-तीवं, मृदुकं च,
तथा ध्यातव्यं ध्येयमाकाऽऽदितथा ये च ध्यातार:-अप्रमादाऽऽ. मध्यं च । तत्र तीवमुत्कटम, मृदुकं च मन्दम, मध्यं च-माति
दियुक्ताः ततोऽनुप्रेक्षा:-न्यानोपरमकाक्षभाविन्योऽनित्यत्वा55ती नातिमृकमित्यर्थः। यथा सिंहस्य गतयस्तिस्रो भवन्ति ।
चालोचनारूपाः, तथा सेवा:-प्रदा एव, तथा लिधं-श्रद्धानातद्यथा-मन्दा ब, पता, द्रुता च । तत्र मन्दा-धिलम्बिता,
5ऽदि, तथा फलं-मुरलोकाऽऽदि। चशब्दः स्वगतानेकभेदप्रप्लुता-नातिमम्दा नाति त्वरिता, द्रुता-अतिशीघ्रवेगा । ०१
दर्शनपरः। एतद् ज्ञात्वा, किम् ?, धर्ममिति-धर्मध्यानं, ध्यायेउ०। दर्श।
न्मुभिरिति । तत्कृतयोगः-धर्मध्यानकृताज्यासः, ततः पश्चात्, त्य तावत् सप्रसङ्गं ध्यानस्य सामान्येन सक्कणमुक्तम,अघुना
शुक्लध्यानमिति गाथादयसमासाः। न्यासार्थ तु प्रतिद्वार विशेषलकणाभिधित्सया ध्यानोद्देशं विशिष्टफलहेतु.
प्रन्यकार: स्वयमेव वश्यति । २८ । २६ । भावं च सङ्केपतः प्रदर्शयन्नाह(५) प्रशस्ताप्रशस्तानि ध्यानानि
तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाहअदृ १ रुदं २ धम्मं ३, सुकं ४माणावत्थ अंताई।। पुवकयम्जासो भा-वणाहिँ माणस्स जुग्गयमुचेइ । निव्वाणसाहणाई, भवकारणमट्टरुदाई ।।५।।
ताओ अ नाणदसण-चरित्तवेरग्गानिप्रयाओ ॥३०॥ भास,रो,धर्म, शुक्लम। तत्र ऋतं पुःखं,तनिमितो रढोऽध्य. "वेरग्गजाणा" इति पाठान्तरम् । घमायः ऋते नवमात, विसष्टमित्यर्थः। हिंसाऽऽद्यतिक्रौर्यानुगतं |
पूर्व ध्यानात्प्रथम, कृतो निर्वर्तितः, अभ्यास आसेवमायक्षणो रौद्रमा चरणश्रुतधर्मानुतं धर्मम् । शोधयत्यष्टप्रकारं कर्ममतं,शुचं येन स तथाविधः, काभिः पूर्वकृतान्यासः?-भावनानिः करणवा कामयतीति शुक्लम् । अमूनि ध्यानानि वर्तन्ते । अधुना फाहे. भूतानिः,नावनासु वा जावनाविषये पश्चादू,ध्यानस्याधिकृतस्य, तुत्वमुपदर्शयति-तत्र ध्यानचतुष्टये, अन्ते चरमे-सूत्रक्रमप्रामा- योग्यताम्-अनुरूपताम्,उपैति यातीत्यर्थः। ताश्च भावना ज्ञानरापाद् धर्मशुक्ले इत्यर्थः। किम् ?, निर्वाणसाधने । इह निर्वृतिनि- दर्शनचारित्रवैराग्यनियता वर्तन्ते, नियता इति परिचिताः। ाण,सामान्येन सुखमभिधीयते । तस्य साधने,कारणे इत्यर्थः। पागन्तरे वा जनिता इति गाथार्थः ॥ ३०॥ ततश्च-" अट्टेण तिरिक्खगति, रोइज्माणेण गम्मती नरयं ।
(0) साम्प्रतं ज्ञानभावनास्वरूपं गुणदर्शनायेदमाहधम्मेण देवलोय, सिकिंगात सुक्ककाणणं ॥१॥" इति यदुक्तं,
णाणे निचब्जासो, कुणा मणोधारण विमुधिं च । तदपि न विरुध्यते । देवगतिसिक्किगत्योः सामान्येन सुसिके रिति । अथापि निवाणं मोत्तः,तथाऽपि पारम्पर्येण धर्मध्यानस्या
नाणगुणमुणिअसारो, तो काइ सुनिच्चन्नमईओ ॥३१॥ पि तत्साधनत्वादविरोध इति । तथा भवकारणमार्नरौद्रे इति ।
शाने श्रुतझाने, नित्यं सदा, अल्यास आसेवनालकणः, करोति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार
निर्चत्तयति, किम ,मनसोऽन्तःकरणस्य, चेतस इत्यर्थः। धारएव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तेस्तियनारक
णमभव्यापारनिरोधेनावस्यानमिति जावना। तथा विशुचि, भवग्रह इति गाथार्थः ।। ५ ।। श्राव०४ अ० सम्म ।
तत्र विशोधन विशुकिःसूत्रार्थयोरिति गम्यते । ताम,चशब्दाद
भवनिर्वेदं च । एवं ज्ञानगुणज्ञातसार शति-ज्ञानेन गुणानां जीवा(६) अथ शुभाशुभध्यामज्ञापनार्थमिदमाह
जीवाऽऽश्रितानां, 'गुणपर्यायं च यम्' इति वचनात, पर्यायावायरसगंधफासा, इट्ठाणिट्टा विभामिया मुत्ते ।
णां च तदविनाभाविनां (मुणितो) ज्ञातः सारः परमार्थो येन अहिकिञ्च दबझेसा, ताहि न साहिजई भावो॥ स तथोच्यते, ज्ञानगुणेन वा ज्ञानमाहात्म्येनेति नायः । हात: सत्रे प्रज्ञापनाऽऽदी, कृष्णाऽऽदीनां वेश्यानां यद्वर्णगन्धरसस्प
सारो येम, विश्वस्येति गम्यते । स तथाविधः । ततश्च पश्चाद, हाः, इष्टा अनिष्टाच, विभापिता विविधमकैरुपमानैवर्णिताः।
ध्यायति चिन्तयति; किंविशिष्टः सन् ?, निश्चला निष्पकम्पा,
सम्यम्झानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः । मतिवुझियस्य (वेश्यावर्णनं 'लेस्सा' शब्द यक्ष्यते) तदेतत् सर्वमपि व्यो। इया अधिकृत्य प्रतिपत्तयम्।ताभिश्च सव्यसंश्यानिः शुभाशु
स तथाविध ति गाथार्थः ॥ ३१ ॥ उक्ता ज्ञानभाधना । भाध्यवसायरूपः साध्यते भावः । ७० १३०। श्राव० । दर्शका
साम्प्रतं दर्शनभावनास्वरूपं गुणदर्शनार्थमिदमाइ(मार्तध्यानयक्तव्यता अट्टहाण' शब्द प्रथमन्नागे २३५ पृष्ठे
संकाइदोसरहियो, पसमत्यिजाइगुणगणोवेरो । निरूपिता । रोरुध्यानवकव्यता तु 'रोहमाण' शब्दे यक्ष्यते। होइ असंमृढमणो, दंसमुद्धीइ काणम्मि ॥३॥ धर्मशुक्लध्यानयोस्तु परमार्थतो ध्यानत्वादिहैव व्याख्या। । (संकादिदोसरहित ति) शकुन शङ्का,प्रादिशब्दारकालाऽऽदि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org