________________
समा
कवणा याभिधानराजन्द्रः।
जाण जवणा-कपणा-स्त्री० । कपणाऽपचयो निर्जरा पापकर्मणाम- (१२) ध्यातुः स्वरूपस्य निरूपणम। स्मादिति कपणा। विशे० (१६१ गाथा)। "पावाण खवण (१३) तत्रानुप्रेकालेश्यालिद्वाराणि। त्ति" पापकर्मक्षपणहेतुत्वारकपणा । भावाभ्ययने सामायिका- (१४) फलद्वारे प्रासम्बनादिविस्तरः। ऽऽदिश्रुतविशेषे, अनु० । स्था० । (मस्या निकषस्तु 'सवणा'
(१५) ध्यातव्यद्वारस्य विशेषतो विवरणम । शब्दे तृतीयत्नागे ७३३ पृष्ठे गतः)
(१६) संसारप्रतिपकतया मोकहेतुानमिति निरूपणम् । कस-ऊप-पुं० । मष्यते कर्मणि घः । मत्स्ये, जी० ३ प्रति।। (२७) ध्यानाष्टकेन ध्यानस्य फलादिनिरूपणम् । वाच० त०। जं। प्रश्न विशेषमाणमीनराशौ च । भावे
(१) ध्यानस्वरूपमघः । तापे, अच् । खिले वने च । ना नागवल्ल्याम, स्त्री०। वा.
उपयोगे विजातीय-प्रत्ययाव्यवधाननाक् । च० "कसविहगसुजायपीणकुच्छी।"जी०३ प्रति०।०। शुभैकमत्ययो ध्यानं, सदमाऽऽनोगसमन्वितम् ॥ ११॥ टचिन्ने, अयशसि, तटे, तटस्थे, दीर्घगम्भीरे च । दे० (उपयोग शति) उपयोगे स्थिरप्रदीपसरशे धारामने शाने, मा० ३ वर्ग।
विजातीयप्रत्ययन तजिदकारिणा विषयान्तरसंचारेणालऊसिभ-न० । देशी-पर्यस्ते, माकृष्ट च । दे ना० ३ वर्ग। क्ष्यकाबेनापि,अन्यवधानजागनन्तरितः, शुभेकप्रत्ययः प्रशस्तै
कार्थबोधो, ध्यानमुच्यते, सूचनाउनोगेनोत्पाताऽऽदिविषयसू. कसुर-न० । देशी-ताम्बूले, म च । ३० मा० ३ वर्ग।
आमाऽऽलोचनेन, समन्वितं सहितम् । शा० १० द्वा०। काअ-ध्याति-स्त्री० । "स्वरादनतो वा"10।४।२४०।
ध्यानं च विमले बोधे, सदैव हि महात्मनाम् । कागन्तवर्जितात्स्वरान्ताद्धातोरन्तेऽकाराऽऽगमो वा भवति । ' काका ' प्रा०४ पाद । ध्याने, स्था०६ ग०। आव० ।
सदा प्रसृमरोऽनभ्रे, प्रकाशो गगने विधोः॥२०॥
(ध्यानं चेति) विमले बोधे च सति, महात्मनां सदैव हि काइ-ध्याति-स्त्री० । 'झा'शब्दाथै, प्रा०४ पाद ।
ध्यानं भवति, तस्य तत्रियतत्वात् । रष्टान्तमाह-मन भरहिकाइय-ध्यात-त्रिका अनुप्रेक्किते, स्था० ३ ग०४०।
ते गगने, विधोरुदितस्य प्रकाशः सदा प्रमृमरो भवति, तथा5काइयव-ध्यातव्य-त्रि० । ध्येये, प्राच० ४ ०।
वस्थास्वाभाब्यादिति । द्वा०२४ द्वा०। काउन-न० । देशी-कासिफले, दे० ना०३ वर्ग।
(२)तानुर्विधमकाम-काट-पुं०। कद-णिच् अन् । निकुञ्ज कान्तारे, वणाऽऽदी- चत्तारि काणा पक्षता । तं जहा-भद्दे काणे, रोदे काणे,
नां च मार्जने, वाच० । लतागहने, दे० ना० ३ वर्ग। धम्मे काणे, मुक्के काणे। काढन-काटन-न० । कोषे, स्था०५ ग० २ उ०प्रस्फोटने ।
सुगम चैतद्-नवरं-ज्यातयोध्यानानि, अन्तमुहर्तमान कार्य स्था०५ ग०२ उ01
चित्तस्थिरतालक्षणानि । उक्तं च-"भंतो मुत्तमित्तं,विचाऽव. जाण-ध्यान-न०1"ये' चिन्तायाम् । श्रा००४०च्यायते स्थाणमेगवत्पुम्मि । ग्नमत्थाणं काणं, जोगनिरोहो जिणा चिन्त्यते वस्वनेन, यातिी भ्यानम् । प्रव०६द्वार“साश्व- ति" ॥२॥ तत्र ऋतं दुःखं, तस्य निमितं,तत्र वा नवम,ऋते या सध्यह्यां झः" ।।२।२६ ॥ इति ध्यस्य सः। प्रा०२ पाद ।
पीडिते नवमासंध्यान, योऽध्यवसायो हिंसाऽऽयतिकीर्यानुगतं चिन्तायाम, प्रा०४०४ भ० । परिणामस्थिरतायाम, भष्ट०६
रोळ. श्रुतचरणधमांदनपेतं धये, शोधयत्यप्रकार कर्ममलं, महा एकाडलम्बनसस्थस्य सरशप्रत्ययस्य च प्रत्ययान्तनि- शुवं वा क्लमयतीति शुक्लम । स्था० ४ ० १ उ० । वि
शे० धनागम औलाप्रा.च.। तत्र च्यातिनयुक्तप्रवाहे, पो० १२ विव०। मान्तर्मुहर्तमात्रकालमेकाप्रचित्त
मिति भावसाधनः, तत्पुनः कालतोऽन्तमुहर्तमात्र, भेदतस्तु ताज्यवसाने, प्रव०६द्वार । एकावसम्बनेन मनःस्थैर्ये, विशेष सूत्र०। योगनिरोधे, स०१ सम० । प्रा० । पश्चा० । स्था।
चतुःप्रकारमादिभेदेन, ध्येयप्रकारास्त्वमनोविषयसम्म. ग०। सूत्र०।
योगाऽऽदयः। तत्र शोकाक्रन्दनविज्ञपनाऽऽदिलवणमासे,ते. विषयसूची
न उत्सनबधाऽऽदिलकणं रो, तेन जिनप्रणीतभावभकाना
दिलक्षणं धम्य, तेन अवधासमोहाउदिलक्षणं शुक्नम । तेन (१) ध्यानस्वरूपम् ।
फलं पुनरेषां तिर्यनरकदेवगत्या विमोकाऽऽयमिति कमेण ध्यानस्य चातुर्विध्यम ।
अयं ध्यानसमासार्थःन्यासार्थस्तु-ध्यानशतकादबसेयः। तथेध्यानाध्यानयोर्विवचनम् ।
दं ध्यानशतकम-अस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वाद (४) ध्यानस्यैव भेदनिरूपणम् ।
प्रारम्न एव विघ्नविनायकोपशान्तये मालार्थमिष्टदेवतानमप्रशस्ताप्रशस्तानि ध्यानानि ।
स्कारमाहशुभाशुभध्यानस्य विशेषतो वर्णनम् । धर्मध्यानस्य वर्णनम् ।।
वीरं सककाण-ऽग्निदहकम्मिंधणं पण मिळणं। (0) तत्र प्रसङ्गतो ज्ञानदर्शनचारित्रवैराग्यजावनानां
जोईसरं सरएणं, माणज्यणं पवक्खामि ॥१॥ स्वरूपप्रदर्शनम्।
बोरं शुक्यानाम्निदग्धकमेंन्धनं, प्रणम्य, ध्यानाध्ययनं प्रव(६) देशद्वारे परिणतापरिणतयोगानां स्थाननिदर्शनम्। क्यामीति योगः। तत्र 'इर' गतिप्रेरणयोरित्यस्य विपूर्वस्याज(१०) कालाऽऽसनाऽऽलम्बनक्रमद्वाराणि।
न्तस्य विशेषण ईरयति कम गमयति,याति खेड शिवमिति वीरः। (११) ध्यातव्यद्वारे ध्यातम्यभेदप्रतिपादनम् ।
तंबोरं, किविशिष्टम !, इत्यात पाह-गुचं क्लामवतीति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org