________________
(१९६०) ऊमिल अनिधानराजेन्दः।
जवण ऊमिल-जटिल-त्रि०"जटिले जो भो वा" ॥११९४ा जटि- मृतुको, मन्दमन्द इति यावत् । एवंविधो यो (मारुति )
जस्य को वा भवति। कमिलो'-'जमिलो' निविझे,प्रा०१ पाद।। मारुतो वायुः, तस्य ( लय ति) लय आश्लेषो, मिलनमिति ममी-स्त्री० । देशी-निरन्तरवृष्टी, दे० ना० ३ वर्ग।
यावत् । तेन (पाहय ति) माहत भान्दोलितो यः । तत
एव (कंपमाण सि) चलनस्वभावो यः स तथा तम् । पुनः जत्थ-न० । देशी-गते, नष्टे च । दे०मा० ३ वर्ग।
किविशिष्टम ?-(अप्पमाणं ति) अतिप्रमाणम, महान्तम् . कमाल-न० । देशी-इन्द्रजाले,दे ना.३ वर्ग।
त्यर्थः। पुनः किविशिष्टम?-(जणपिच्चणिज्जरूवं ति) जनानां जय-ध्वज-पुं०। ध्वज-अच् । शौएिमके, सच । चाच०। च.
प्रेक्षणीयं रुष्ट योग्यं रूवं स्वरूपं यस्य स तथा तम । कल्प.
३क्षण । श्रा० म०। खवाड़े, मेद्रे च । पुं०। न० । वाच । सिंहाऽऽविवानोपेते, भ० ए श० ३३ उ० । चतुष्कोणाऽऽ
स्त्रियां टाप् । १० । शानि०। स्था। विपा० । कारे वंशदण्मोपरिस्थिते वरखएमे, वाच। औ० । चतुर्दशामामटमे स्वमभेदे, कल्प।
झर-स्मर-धा० । स्मरणे, ज्वा०-पर०-सकल-अनिट् । “स्मरे
भर-भूर-भर-भल-लढ-बिम्हर-स्मर-पयर-पम्हहाः'।८। तमो पुणो जच्चकणगलहिपशहरं समूहनीलरत्तपी
४।७४। इति झरादेशः । झर । प्रा० ४ पाद । प्रसुकिल्नसकुमालुसियमोरपिच्चकयमुच्यं भयं अहिय
कर-पुं० । देशी-सुवर्णकारे, दे० ना० ३ वर्ग। सस्सिरीयं फालिअसंखंककुंददगरयरययकलसपंडुरणं म
फरक-पुं० । देशी-तृणमयपुरुषे, दे. ना० ३ धर्ग। स्थयत्थंण सीडेण रायमाणेण रायमाणं जित्तुं गगणतलमंकसं चेव वचसिएणं पिच्चइ सिवमउयमारुयलयाहयकंप
झरग-ध्यात-पुं० । ध्यायतीति ध्याता । ध्यानकर्त्तरि, " भणगं माणं भइप्पमाणं जणपिच्छणिजख्वं ॥
करगं झरगं, पभावगं णाणदंसणगुणाणं।" तं० । " तमो पुणो जस" इत्यादितः "जणपिच्छणिजस्वं" इतिप
करण-करण-स्त्री०। क्षरणे, व्य०१०। यन्तम् । ततः सा त्रिशला पुनरष्टमे स्वने (भयं ति) ध्वज करणा-करणा-स्त्री०। करणे, श्रा०म०१ अ०३ खण्ड । पश्यति।किं विशिष्टं ध्वजम?-"जश्चकणग" इत्यादि । जात्यम | झरुअ-पुं० । देशी-मशके, दे० ना० ३ वर्ग। सत्समजातीयं यत् ( कणगं ति) कनकं सुवर्ण तस्य (बहिति)
करयच-स्मर्तव्य-त्रिका परिचेतव्ये, वृ०५०। वष्टिः, तत्र (पाहिति) प्रतिष्ठितं, सुवर्णमयदएमशिखरे खि.
कलकि-दग्ध-त्रि० । भस्मीनूते,"तक्ष्यादीनां छोद्वाऽऽदयः" तमित्यर्थः । पुनः किं विशिष्टम् !-(समूह सि) समूहीभूतानि, बहुनि श्यर्थः। (नीलरतपीअसुकिला ति)नीसरक्तपीतशुक्न
10181 ३६५। ति दहस्य झत्रकादेशः,क्तप्रत्यये "स्वराणां-" वर्णमनोहराणीत्यर्थः । (सुकुमाल ति) सुकुमालानि (7
1018|१३८ । क-कि, "कगच०-" ।।१।१७७। प्रसियत्ति) उल्लसन्ति, बातेन लहलहायमानानि इत्यर्थः ।
तलुक । स्वायें कः ।स्-१-१। “कग०"८।१।१७७। कलुक । एवंविधावि यानि (मोरपिछति) मयूरपियानि, तैः कृता मू.
"स्यमारस्योत" ।।४।३३१ । 'अ' लक्किदा दुं० ४ जा इव केशा इव यस्य स तथा तम्। अयमर्थ:--यथा मनुष्य.
पाद । "सासानलऊलकियत, वाहसलिससंसित्तन।" प्रा० शिरसि वेणिभवति,तथा तस्य वजस्य वर्णस्थाने मयरपिन
४पाद ३५ सूत्र। समूहः स्थापितोऽस्तीति । पुनः किं विशिष्टम १-(अहियसमिस
ऊलक्कित-त्रि० । जस्मीभूते, प्रा०४ पाद । रीयं ति) अधिकसभीकम,प्रतिशोभितम् इत्यर्थः। पुनः किं वि- | फलकलिग्रा-स्त्री० । देशी-कोलिकायाम, दे. ना०३ वर्ग। शिष्टम् ?-एवंविधन सिंहेमराजमानम् इति विशेषणयोजना।म.
झला-खी। देशी-मृगतृष्णायाम, दे० ना०३ वर्ग । कीरन सिंहेन?-"फालिय" इत्यादि। स्फटिक रत्नविशेषः, शः प्रसिक, भोऽपि रत्नविशेषः, (कुंद ति) कुन्दस्य ध. | कटासिय-न। देशी-दग्धार्थ, दे० ना०३ वर्ग। धमपुष्फविशेषस्य माल्यम्, (दगरयक्ति)दकरजांसि जमक-कलंकि-नदेशी-दग्धार्थे, दे० ना० ३ वर्ग। जाः, (रययकास ति) रजतकलशो रूप्यघटः, (पंकुरेण
कलरी-कधरी-स्त्री० । कति कम-अरन्-पृ०। वाच०।उभयति.) उक्तसर्ववस्तुवत उज्ज्वलवर्णेन, ( मत्थयत्येण ति) मस्तकस्थितन, चित्रतया ध्वजशिरसि आलेखितेनेत्यर्थः ।
तो विस्तीर्णे चविनद्धमुखे मध्ये सकिसे ढक्काकारे वाद्यभेदे, पुनः कीरशेन सिंहेन !-( रायमाणेण ति ) राजमानेन,
प्रा०म० अ०१ खण्ड । प्रज्ञालाजी अल्पोच्छुये महामुखे.(भ० सुन्दरत्वात शोभमानेनेत्यर्थः। (रायमाणं ति) राजमानम
एश०३३ उ०) चतुरङ्गालनायिके करटिसदृशे बलयाकारे प्रा.
तोद्यविशेषे च । आचा०१०१०५ उ० प्रा० म० । शति तु योजितम् । पुनः कीरशेन सिंहेन ?-(भित्तुं) नेत्तुं द्विधा कर, किम् ?-(गगणतलमंडनं ति ) आकाशतलमण्डलम् ।
कल्प० । रा० ०।ज्ञा० । विशे०।"संस्खो गदा गंधारं, (यसि)उत्प्रकायाम् (ववसिपण ति) सोद्यमेनेव ।
ममिं पुण झल्लरी।" स्था० ७ ठा० । अनु०। प्रयमर्थ:-विजस्तावद्वायुतरङ्गेण कम्पते । कम्पमाने च ध्वजे
कद्धरासंठिय-फारीसंस्थित-त्रि० । मल्लसिंस्थानवति, प्र. सिहोऽपि गगनं प्रति उच्छलति । तथा च प्रेक्वते-अयं
ल्पोच्छ्रायत्वान्महाविस्तारत्वाच) तिर्यग्नोककेत्रलोको मलरी. मिहः किं गगनत जेतुम उद्यमं करोतीति ? (पिच्छत्ति)| सीस्थतः। भ० ११ प्रेक्षते ति प्राग्वत् । अथ पुनः किं विशिष्ट ध्वजम ?-"सिखवण-ध्यापन-न0 1 उपशमश्रेण्या कर्मानुदयलकणे वि. इत्यादि । शिवः सौम्यः सुखकारी, मत पव । मनच ति)। भ्यापने, माना० १० अ०१२०।
मत (पहिया ति) कणा त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org