________________
म
aasoevieocoteoasleased
भकार
(१५) अभिधानराजेन्डः।
कडिज्जंत कंका-काका-स्त्री० । झमिति कृत्वा फट्यते यत्र मः। ध्वनिदे,
तथाध्वनियुक्त प्रचण्डानिले च ।पाच । कलहे, पृ. ३ ASPEA444444444443 Revolwatcoloosoteobolvoiwalsakseion
१०। तृष्णायाम, सुत्र० २०१० उ० । कांधे, मायायाम, सत्र० १० १३०। सोनेगयाम, माया०१ शु०५०३ उ०। विप्रकीर्णवचने, स्था०८1० । व्याकुलतायां च । इष्टविषयावाप्ती रागझम्झा । अनिष्टाचाप्तौ च द्वेषकञ्फा । प्राचा०१ ०३०३ उ०। ऊंझाउर-फमाऽऽतुर-त्रि० । तृष्णातुरे,सत्र०५०२ म०।
ऊंझावाय-फझावात-पुं। अशुने निष्ठरे सवृष्टिक व पाया, SRememamaeeeeeeeee
प्रज्ञा०१ पद । भ०। कंक्रिय-फित-त्रिकाबुनुक्षिते, हा०१७०१०।
झंट-तम-धा० । चलने, दिवा०-पर०-सक०-सेट् । वाचा क-क-पुं०। झग' संहतो, ग्रहे, पिधाने वा मःसुरगुरौ.
" भ्रमेष्टिरिटिल्ड-दुरादुल-दएदल्ल-कम्म-भम्मम-भमा-भइन्के, ध्वनी, वाच । स्वप्ने, गून्ये, कर्बकेपणे, विनऐ, विवरे,
माड-तल अराट-झण्ट-झम्प-भुम-गुम फुम-फुस-दुम-दुस-परीभृक्ने, एका । को० । शब्दान्तरे, सरसीरुहसंभवे ऊन्झानिले,
पराः"४१६१॥ इति ऊंटादेशः। 'झंटा।'प्रा०४ पाद । प्रताप, भ्रमर, हंसके, मदे, उपाय, घर्घरध्वाने, एका ।
खियां की । लघुवकेशेषु, दे०मा०३ वर्ग। 'म ति य माणस्स होइ निसे।' ध्यानस्य निर्देश, भा० ।
ऊंटलिअ-खी। देशी-चक्रमणे, दे० ना० ३ वर्ग। म.१०२खएक । नष्टजन्ये, त्रिकाबाच.।
कंग-पुं० देशी-पीमुके, देना०३ वर्ग। जन-ध्वज-पुं०1" ध्वजे वा" |२७ । ध्वजशब्दे संयुक्त- जमल
कंफल-खी। देशी-असत्याम, कीमायां च देना०३ वर्ग। स्य को वा नवति । 'झो'धो । प्रा०पाद । चतुको उतरन्य
| कंतर-ध्यन्तर-10 । धियो बुद्धेरन्तरं विशेषोभ्यन्तरम । विणाऽऽकारे वंशदएकोपरिस्थिते वस्त्रास्त्रण्डे, वाच ।
शिष्टबुझौ, अने०४ अधिः। झंकारि-न० । देशी-अवचयने, देना०३ वर्ग। ऊंतरजोग-ध्यन्तरयोग-पुं० । भ्यन्तरेणोपलहिते सम्यकमनो ऊंख-उप+आ+लभ-धारा निन्दापूर्वक दुष्टवचने, परस्परदूषणे |
बाकायव्यापाररूपे असम्यक्ष्मनोवाकायनिषेधरूपे योगे, अनेक
४ अधि। च । वाचल। "धातवोऽर्थान्तरेऽपि"1018|२५८ । उक्तादर्थाः। दर्थान्तरेऽपि धातवो वर्तन्ते इति उपालम्नेलादेशः।' ऊन'।
| कंप-भ्रम-धा। चलने, ज्वा०-पर०-सक०-सेट् । वाच । उपालम्नते, भाषते वा । प्रा०४पाद । “ पालम्भेस्वपश्चार
"नमेटिरिटिल.-"॥८॥४।१६१ ॥ इत्यादिना झंपादेशः। चेलवाः" ।।४।१५६॥ इत्यनेन वा उपालम्नेखादेशः। 'ऊं
झंप'प्रा०४ पाद । ख' 'उवालम्न ।' प्रा०४ पाद । तुष्टे, देना । कंपणी-स्त्री० । देशी-पदमणि, दे० ना० ३ वर्ग। वि+अप-धा० । परिदेवनोक्तौ, वाचा"धातवोऽर्थान्तरेऽपि, कंपिअ-न० । देशी-श्रुटिते, घट्टिते च । दे० ना० ३ वर्ग । ॥८४२५८ ॥ इति विलपंखादेशः । "विल-
बाऊंस-क्रिया । देशी-संतप्यते, विलपति, उपालनते, निःश्व॥७४१४८॥ इत्यनेन वा ऊंखादेशः । प्रा०४ पाद ।
सिति च। दे० ना० ३ वर्ग। निर+श्चम-धा। मुखनासाभ्यन्तर्गत वायौ, वाचा नि:- कि-नदेशी-वचनीय, दे० ना० ३ वर्ग। श्वस:खः" ।८।४। २०१ । निःश्वसख इत्यादेशो नवति ।। ककर-कर-पुंजकर्क-अरन् । वाचा "नादियुज्योरन्येषाम्" 'ऊंखा 'नीसस।' प्रा०४ पाद।
11४।३२७ । बिकापैशाचिकेऽप्यन्यषामाचार्याणां मतेन ऊखर-पुं० । देशी-शुष्कतरौ, दे. ना० ३ वर्ग।
तृतीयतुर्ययोरादौ वर्तमानयोः युजि धातौ चाद्वितीयौ न झखरिअ-न० । देशी-प्रवचयने, दे० ना० ३ वर्ग।
भवतः । झज्झरो, मच्छरो। प्रा०४ पाद । 'झांझ' इति स्याते कंऊ-क -पुं० । कलहविशेषे, औ०।
वाद्यभेदे, पटहे, कलियुग, नदभेदे, पाच । कंऊकर-ककर-पुं० । येन येन गणस्य भेदो भवति तत्का
ऊकरिय-करित-जर्जरित]-वि०। सतन्त्रीककरटिकाऽऽदि. रिणि, येन गणस्य मनोपुःखमुत्पद्यते तद्भाषिणि च । प्रश्न.३
घाद्यशब्दवति, स्था० १० ठा। संब० द्वार । प्रा० चू।
कमरी-स्त्री० । देशी-स्पर्शपरिहारार्थे, चण्डालादीनां कंककारीय-फाकारीय-पुं०। झन्झकरे, "जेण गणस्स भेदो
| इस्तयष्टी, दे० ना०३ वर्ग। भवति, सम्बो वा गणो झंझवित्रो अत्यति, तारिस भाभमप्पर-ऊटिति-न । वेगे, दु. ४ पाद । दिअहा जन्ति करे वा।" श्राव०४०।
झाप्पमहि, पमहिमणोरह पच्चिा" प्रा०४ पाद ३८८ सुधा कंकपत्त-कफप्राप्त-द्वि० ताकलको, मायां वारितंत-कीरयमाण-त्रि० । हायमान, "वासासु सातवाताह प्राप्ते, सूत्र०१०१३०
झमिजतो। " प्राव.१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org