________________
*****************************
*******
****** ********************** ************* ********* ******* घण्टापथः।
(११) तमतमपास्तम् । तथाहि-यदुत्पादविनाशयोन यस्योत्पाद- 'दाणं च तत्थ तिविहं, नाणपयाणं च अभयदाणं च । विनाशी. न तनतोऽभिन्नम् , यथा घटापटः, न भवतःपर्या- धम्मोवग्गहदाणं, च नाणदाणं इमं तत्थ ॥५२॥' थोत्पादविनाशयोद्रब्यस्योत्पादविनाशौ । न चायमसिद्धो हे- "दिता य माणदाणं, भुवणे जिणसासणं समुद्धरइ। तुः, स्थासकोशकुशूलाऽऽद्यवस्थासु मृदादिद्रव्यस्याऽऽनुगा- सिरिपुंडरीयगणहर, इव पावह परमपयमतुलं ॥६५॥ मित्वेन दर्शनात् । न चास्य मिथ्यात्वं, कदाचिदन्यथाद- ता दायचं नाणं, अणुसरियव्वा सुनाणिणो मुणिणो । शनासिद्धेः । उक्तं च-" यो ह्यन्यरूपसंवेद्यः, संख्येय्येतान्य- नाणस्स सया भत्ती, कायव्वा कुसलकामेहिं ॥६६॥ था पुनः । स मिथ्या न तु तेनैव, यो नित्यमवगम्यते॥१॥' वीयं तु अभयदाणं, तं इह अभयेण सयलजीवाणं । तथैकस्मिन् स्वाऽऽधारभूने द्रव्ये आश्रिता गुणाः रूपाऽऽद- अभउ त्ति धम्ममूलं, दयाइधम्मो पसिद्धमिणं ॥१७॥ यः । एतेन च ये द्रव्यमेवेच्छन्ति, तदव्यतिरिक्ताँश्व रूपा- इक्कं चित्र अभयपया-णमित्थ दाऊण सव्यसत्ताणं । ऽऽदीन अविद्योपदर्शितानाहुः, तन्मतनिषेधः कृतः। संवि- वजाऽऽउह व्व कमसो, सिज्झति पहीणजरमरणा ॥८॥" निष्ठा हि विषयव्यवस्चितयः। न च रूपाऽऽद्युत्कलितरूपं
"धम्मोवग्गहदाणं, तइयं पुण असणवसणमाईणि । कदाचित् केनचिद् द्रव्यमवगतम् , अवगम्यते वा, अतस्त- प्रारंभनियत्ताणं, साहुणं हंति देयाणि ॥१०॥ द्विवर्त एव रूपाऽऽदयो, न तु तात्त्विकाः केचन तद्भेदेन स- तित्थयरचक्कवट्टी-बलदेवा वासुदेवमंडलिया। न्ति । नन्वेवं रूपाऽऽदिविवों द्रव्यमित्यपि किं न कल्पते ?,
जायंति जगब्भहिया, सुपत्तदाणप्पभावेणं ॥१०१॥ . अथ तथैव प्रतीतिः,एवं सति प्रतीतिरुभयत्र साधारणत्युभय
जह भयवं रिसहजिणो, घयदाणबलेण सयलजयनाहो । मुभयात्मकमस्तु* । अनेन च य एवमाहुः यदाद्यन्तयोरसत् ,
जाओ जह भरहवाई, भरहो मुणिभत्तदाणेणं ॥ १०२॥ मध्येऽपि तत्तथैव,यथा मरीचिकाऽऽदौ जलाऽऽदि । न सन्ति
दंसणमित्तेस-वि मुणि-वराण नासेइ दिणकयं पावं। च कुशूलकपालाऽऽद्यवस्थयोघंटाऽऽदिपर्यायाः, ततो द्रव्यमेवा- जो देह ताण दाणं, सेण जए किं न सुविढतं ॥ १०३ ॥" दिमध्यान्तेषु सत् . पर्यायाः पुनरसन्तः, यैराकाशकेशाss
"न तवो सुट्ट गिहीणं, विसयाऽऽसत्ताण होइ न हु सीलं। दिभिः सदशा अपि भ्रान्तः सत्यतया लक्ष्यन्ते । यथोक्तम्- सारंभाण न भावो, तो साहीणं सया दाणं ॥ १०६॥" " श्रादावन्ते च यन्नास्ति, मध्येऽपि हिन तत् तथा । वि- "ता तेसिं दायचं, सुद्धं दासं गिहीहि भत्तीए । तथैः सदृशाः सन्तोऽ-वितथा इव लक्षिताः । ॥१॥" ते अणुकंपोचियदाणं, दायव्वं निययसत्तीए ॥ १०५॥" माप्रपाकृताः। तथाहि-श्राद्यन्तयोरसत्वेन मध्येऽप्यसत्त्वं सा
अनूदितं चैतत् श्रीहेमसूरिभिःधयतामिदमाकृतम्-यत् क्वचिदसत् तत् सर्वस्मिन्नसत् इ- "प्रायः शुद्धैत्रिविधविधिना प्रासुकैरेषणीयः, ति, ततश्च मृद्दव्यैः अब्द्रव्यस्यासत्त्यात् सर्वस्मिन्नप्यस- कल्पप्रायैः स्वयमुपहितैः वस्तुभिः पानकाऽऽद्यैः। स्वप्रसङ्गः । अथेष्टमेवैतत् , सत्तामात्रस्यैव तत्त्वत इष्टत्वात् । काले प्राप्तान सदनमसमश्रद्धया साधुवर्गान् , उक्तं हि-'सर्वमेकं सदविशेषात् ।' नन्वेवमभावे भावाभा- धन्याः केचित् परमविहिताः, हन्त समानयन्ति ॥ १॥" वाद् भावस्यापि सर्वत्राभावप्रसङ्गः, तस्माद् बाधकप्रत्ययोदय तथा च दाने मनोहारिणी कृतपुण्यकथा २४६१ पृष्ठे विलो-* एवासत्त्वेऽपि निबन्धनमिति न कचिदसत्त्व तस्यावश्यंभा- कनीया । दानं प्रति विधिनिषेधविचारौ २४६६ पृष्ठ विद्भिर वः, ततो द्रव्यवत् पर्यायाणामध्यबाधितबोधविषयत्वे सत्य- रवधार्यों। जिनवचनप्रसङ्गात् साम्प्रतं ज्ञानत्रयभावाभावयोमस्तु, तथा गुणेष्वपि नवपुराणाऽऽदिपर्यायाः प्रत्यक्षप्रतीता र्दीक्षाऽधिकारित्वानधिकारित्वप्रतिपादनायाऽऽह-"अस्मिन * एके कियत्कालभाविनः , प्रतिसमयभाविनस्तु पुराणत्वा- सति दीक्षायाः, अधिकारी तत्त्वतो भवति सत्वः । इतरस्यामा उद्यन्यथाऽनुपपत्तेरनुमानतोऽवसीयन्ते । ततश्व द्रव्यगु- पुनर्दीक्षा, वसन्तनृपसन्निभा ज्ञेया ॥१॥" इत्यादि दीक्षासंणपर्यायाऽस्मकमेकं सबलमणिवत् चित्रपतङ्गाऽऽदिवद
बन्धिनं सर्व विषयं दिक्खा' शब्दे २५०६ पृष्ठतः २५०८ वा वस्त्विति स्थितम् । “दव्वं पज्जवविजुतं , दब्वविउत्ता
पृष्ठपर्यन्तं विलक्षणविचक्षणाः पश्यन्तु । य पज्जवा नऽस्थि। उप्पायट्टिइभंगा, हंदि दवियलक्खणं
दीक्षाया दुःखनिवारकत्वेन फलदत्वमुक्तम् । दुःखस्वरूपं तुम एयं ॥ १२ ॥ " अथ द्रव्यभेदा इमे-" धम्मो अधम्मो श्रा
जिनवचने-“दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवेद् गर्भवासो गासं, कालो पुग्गल-जंतवो । एस लोगो त्ति पत्तो, जि..
नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्र-* णेहिं वरदसिहि ॥७॥" अनन्तरोक्नद्रव्यपटुकाऽऽत्मकत्वं
म् । तारुण्ये चापि दुःखं भवनि विरहजं वृद्धभावोऽप्यसारः, लोकस्य । उक्त हि-"धर्माऽऽदीनां वृत्ति-द्रव्याणां भवति यत्र
संसारे रे मनुष्याः !, वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ? तत क्षेत्रम् । तद्रव्यैः सह लोकः , तविपरीतं ह्यलोका
॥१॥" तथाहि-"जाणंति अणुहबंति य, अणुजम्मजरामरणउज्यम् ॥१॥" किश्च-एतेऽपि भेदवन्तः । तथा चाऽऽह
संभवे दुक्खे । न य विसएसु विरजति, दुग्गइगमणपत्थप "धम्मो अधम्मो आगास एग दव्वं वियाहियं । अणताणि उ
जीवे ॥१॥""दुक्खमेवमवीसाम, सव्वेसिं जगजंतुणो। एग दव्याणि, कालो पोग्गल-जंतवो ॥८॥" चैशेषिकरीत्या द्रव्य
समयं तसभावे, जे सम्म अहियासियं ॥ १ ॥ " " सर्व प्रतिपादनं, तत्खण्डनं च दश्च' शब्दे २४६५ पृष्ठे द्रष्टव्यम् ।
परवशं दुःखं, सर्वमात्मवशं सुखम् । एतदुक्तं समासेन, लजिनवचनादेवाभयदानाऽऽदीनां महाफल
क्षणं सुखदुःखयोः॥१॥"पुण्यापेक्षमपि होवं, सुखं पर-1* दत्वमुक्तमस्ति । तथाहि
वशं स्थितम् । ततश्च दुःखमेवैतद्, ध्यानजं तात्विक सु-11 "दानेन महाभोगो, देहिनां सुरगतिश्च शीलेन ।
खम् ॥१॥" तथा च "मूईहिं अग्गिवन्नाहिं, संभिन्नस्स नि-2 4 भावनया च विमुक्तिः, तपसा सर्वाणि सिद्धयन्ति ॥१॥" रंतरं । जावइयं गोयमा ! दुक्खं, गन्भे अटुगुणं तो ॥१॥ Nat******* ***** ******* *********************************
本小本生未来丰丰半半生半生种生朱孝老老老老半半圭圭圭老半半生半。
**************************************************
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org