________________
*
***************************
*****
*
**
**
***
*
**
| (१०)
घण्टापथः। तस्योदयात् कृतार्थो-प्यहस्तीर्थ प्रवर्तयति ॥१॥ परमत्थो ॥२॥ दव्यत्ययं पि काउं, ण तरह जो अप्पचीरियतत्स्वाभाव्यादेव, प्रकाशयति भास्करो यथा लोकम् । ।
त्तेणं । परिसुद्धं भावथय, काही सो संभवो एस ॥ ३॥"* तीर्थप्रवर्तनाय, प्रवर्तते तीर्थकर एवम् ॥२॥"
एतदेव स्पष्टयति-"जो वज्झञ्चाएणं, णो इनरिअंपिरिणग्गह ननु तीर्थप्रवर्तनं नाम प्रवचनार्थप्रतिपादनं, प्रवचनार्थ चेद्
कुणइ । इह अप्पणो सयासे, सव्वच्चारण कह कुज्जा?॥५॥"lt भगवान प्रतिपादयति,तर्हि नियमादसर्वज्ञः,सर्वस्यापि वक्तुर
किश्च-प्रारम्भत्यागेन शानाऽऽदिगुणेषु वर्धमानेषु द्रव्यस्त-* सर्वज्ञतयोपलम्भात् । तथा चात्र प्रयोगः-विवक्षितः पुरुषः स
वहानिरपि न भवति कर्तुः दोषाय । विवेचनमस्य ' थय र्वज्ञो न भवति,वक़्त्वात्, रथ्यापुरुषवदिति । तदसत् । सन्दि
शब्दे २३८५ पृष्ठपर्यन्तं द्रष्टव्यं प्रज्ञावद्भिः । ग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात्। तथाहि वचनं न सः। 'थविरकप्प' शब्दे २३८६ पृष्ठे स्थविरकल्पविचारः। तथाहि
वेदनेन सह विरुद्धयते,अतीन्द्रियेण सह विरोधानिश्चयात् ।। द्विविधा भवन्ति साधवः । गच्छप्रतिबद्धाः, गच्छबहिर्गताश्च ।* द्विविधो हि विरोधः-परस्परपरिहारलक्षणः, सहानवस्था- पुनरेकैकशो द्विधा जिनकल्पिकाः, स्थविरकल्पिकाश्च । एतेषां नलक्षणश्च । तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे, | स्थविरकल्पिकजिनकल्पिकानां परस्परमयं विशेषः। तथाहियथा घटपटयोः। न खलु घटः पटाऽऽत्मको भवति, नापि "थेराग नाणतं, अतरंतं अप्पिणति गच्छस्स। पटोघटाऽऽत्मको भवति, "न सत्ता सत्ताऽन्तरमुपैति।" इति गच्छे निरवजेग, करेंति सब्बं पि पडिकम्मं ॥१॥ वचनात् , ततो नानयोः परस्परपरिहारलक्षणो विरोधः । एवं एकेक्कपडिग्गहगा, सप्पाउरणा हवंति थेरा उ। सर्वेषामपि वस्तूनां भावनीयम् । अन्यथा वस्तुसार्यप्रस- जेसि उण जिनकप्पे, न य तेसिं वत्थपायाणि ॥२॥ क्नेः । यस्तु सहानवस्थानलक्षणो विरोधः, स परस्परबाध्य- निप्पडिकम्मसरीरा, अवि अच्छिमलं पि नेव अवणिति । बाधकभावसिद्धौ सिद्ध्यति, नान्यथा, यथा वह्निशीतयोः। विसहति जिणा रोगं, कारेंति कयाइ न तेगिच्छं ॥३॥ तथाहि-विवक्षिते प्रदशे मन्दमन्दमभिज्वलनवति वह्नी शीत- 'संजमकरणुजोया, णिप्फातग णाणदसणचरित्ते। स्यापि मन्दमन्दभावः । यदा पुनरत्यर्थज्वालामतिविमुञ्चति दीहाउ बुद्धवासे, वसहीदोसेहि य विमुक्का ॥४॥
वह्विस्तदा सर्वथा शीतस्याभाव इति भवत्यनयोर्विरोधः। उक्तं मोनुं जिणकप्पठिई, जा मेरा एस वन्निया हेट्ठा। *च-"अविकलकारणमेकं, तदपरभावे यदाऽऽभवन भवेत् । भ- एसा उ दुपदजुत्ता, होति ठिती थेरकप्पस्स ॥५॥" इति ।
वति विरोधः स तयोः, शीतहुताशाऽऽत्मनोईष्टः॥१॥" न चैवं ननु द्रव्यस्तवो गृहस्थैः कर्तव्य इति पूर्व यदुक्तं तत्र वचनसंवेदयोः परस्परं बाध्यबाधकभावः,न हि संवेदने तारत- " वाक्यार्थशाने पदार्थज्ञानस्य कारणता " इति म्या-12 म्यनोत्कर्षमासादयति वचखितायाः तारतम्येनापकर्ष उपल- याद् द्रव्यस्वरूपनिर्वचनं कर्तव्यम्। उच्यते-"गुणपर्याययो भ्यते, तत्कथमनयोः सहानवस्थानलक्षणो विरोधः, अथ सर्व- स्थान-मेकरूपं सदाऽपि यत् । स्वजात्या द्रव्यमाख्यातं, मध्ये | वेदी वक्ता नोपलब्ध इति विरोध उघुष्यते । तदयुक्तम् । अत्य- भेदो न तस्य वै ॥१॥" व्याख्या चैषा-गुणपाययोर्भाजन न्तपरोक्षो हि भगवान्ततः कथमनुपलम्भमात्रेण तस्याभा। कालत्रये एकरूपं द्रव्यं स्वजात्या निजत्वे एकखरूपं भवति, परं वनिश्चयः, अदृश्यविषयस्यानुपलम्भस्याभावनिश्चायकत्वा- पर्यायवद् न परावृत्तिं लभते तद्रव्यमुच्यते। यथा शानाऽऽदियोगात् । सर्वे चैते तीर्थकरसंबन्धिविषयाः 'तित्थयर' शब्दे गुणपर्यायभाजनं जीवद्रव्यम् , रूपाऽऽदिगुणपर्यायभाजनं पु२२४६ पृष्ठतः २३१२ पृष्ठपर्यन्तं विद्वदभिर्विलोकनीयाः। द्गलद्रव्यम् , सर्वरक्तत्वाऽऽदिघटत्वाऽऽदिगुणपर्यायभाजन अथ द्रव्यस्तव-भावस्तवयोः को विशेषः कुत्र च फलाधि
मृद्रव्यम् । यथा वा तन्तवः पटापेक्षया द्रव्यं, पुनस्तक्यमित्यत्राऽऽह-ननु वित्तपरित्यागाऽऽदिना द्रव्यस्तव एव
न्तवोऽवयवापेक्षया पर्यायाः । कथम् ? , यतः पटविचाले ज्यायानिति अलाबुद्धीनां शङ्कासंभवः, तत्राऽऽह-"दब्वत्थ
पटावस्थाविचाले च तन्तूनां भेदो नास्ति , तन्त्ववय-* य भाव-त्यो य दव्वत्थो बहुगुणो त्ति । बुद्धि सिया
चावस्थायामन्वयत्वरूपो भेदोऽस्ति, तस्मात् पुद्गलस्कन्धअनिउणमइ-वयणमिणं छजीवहिय।।४॥ छजीवकायसंजमो,
मध्ये द्रव्यपर्यायत्वमापेक्षिकं बोध्यम् । अथ कश्चिदेवं कथ-* दव्वथए सा विरुज्झई कसिणो । तो कसिणसंजमविऊ, पु-|
यिष्यति-द्रव्यत्वं तु स्वाभाविकं न जातम् , आपेक्षिकं जातं, प्फाईयं न इच्छंति ॥५॥" यद्येवं किमयं द्रव्यस्तव एकान्ततो
तदा तं समाधत्ते-यत् सकलवस्तूनां व्यवहारापक्षयैव जाहेय एव वर्तते, आहोस्विदुपादेयोऽप्यस्ति । उच्यते-साधूनां
यते, न तु स्वभावेनैव, तस्मादत्र न कश्चिद् दोषः । ये च सहेय एव, श्रावकाणामुपादेयोऽपि। तथाहि-"अकसिणपवत्त
मवायिकारणप्रमुखैर्द्रव्यलक्षणं मन्वते, तेषामपि अपेक्षामनु-lat याणं, विग्याविरयाण एस खलु जुत्तो । संसारपयणुकरणे,
सर्तव्यैवेति । 'गुणपर्यायवद् द्रव्यम् ।' इति तत्त्वार्थे । दबत्थएँ कृदिटुंतो ॥६॥" आह-यः प्रकृत्येवासुन्दरः स कथं
" सहभावी गुणो धर्मः, पर्यायः क्रममाव्यथ। श्रावकाणामपि युक्तः ? । उच्यते-कूपदृष्टान्तोऽत्र बोद्धव्यः ।
भिन्ना अभिन्नास्त्रिविधाः, त्रिलक्षणयुता इमे ॥१॥ यथा कोऽपि तृषा उपनोदार्थ कूप खनन । यद्यपि पूर्व तस्य
मुक्ताभ्यः श्वेतताऽऽदिभ्यो, मुक्कादाम यथा पृथक । मृत्तिकाकर्दमाऽऽदिना शरीरं मलिनीभवति, तथाऽपि तदु- गुणपर्याययोर्व्यक्ते-द्रव्यशक्तिस्तथाऽश्रिता ॥२॥" द्गतेन पानीयाऽऽदिना प्रक्षाल्यते गात्रं, ततः स अन्ये च किञ्च-'गुणाऽऽश्रयो द्रव्यम् ।' यदुक्तम्-“गुणाणमासो जनाः सुखभाजना भवन्ति । एवं द्रव्यस्तवेपि यद्यप्यसंयमस्त- दब्वं, एगदब्वस्सिया गुणा । लक्खणं पन्जवाणं तु, दुहो*
थाऽपि तत एव सा परिणामबुद्धिर्भवति, याऽसंयमवर्ज सर्व अस्सिया भवे ॥६॥” तथाहि-गुणानामाश्रयो,यत्रस्थास्ते उत्प-14 ** निरवशेष क्षपयति । किञ्च-"अप्परियस्स पढमो, सहका- द्यन्ते, उत्पद्य चावतिष्ठन्ते, प्रलीयन्ते च तद् द्रव्यम् । अने.
रिविसेसभूअश्रो सेश्रो। इयरस्स वझचाया,इयरोशिय एस | न रूपाऽऽदय एव वस्तु, न तद्व्यतिरिक्तमन्यदिति ताथाग-2 ****************** **************** *** ******* * ***
*-*-
*-*-*-*--*-
***
法学学士学法学) 李丰手李幸幸苦半生半生半本牛牛牛牛牛牛体基法事半生半生半半生半学生毕业生学学生学学毕件
II*********************
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org