________________
पंचसमिया तिगुत्ता, उज्जुत्ता संजमे तवे चरणे । वासस्यं पि वसंता, मुणिलो आराहगा भणिया ॥ ५ ॥ " नित्यवासविषये संगमस्थविरचरितं तु २०७१ पृष्ठे द्रष्टव्यम् । ननु जिनयचनधावतो निर्या श्रूयते कि नाम निर्यातम तथाहि
" मन्नसि किं दीवस्स व, नासो निवासमस्त जीवस्स । दुक्खक्खयाहरूवा, किं होज्ज व से सनोवस्था ॥१६७५॥”
तद् यथा सौगताः प्राऽऽहुः
66
दीगो यथा निर्वृतिमभ्युपेतो,
नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो,
तितान्तरिक्षम् ।
दिन काञ्चिद् विदिशं न काञ्चिद् क्लेशयात् केवलमेति शान्तिम् ॥ २ ॥ "
घण्टापथः ।
किं वा यथा जैनाः प्राऽऽहुस्तथा निर्वां भवेत् ? । तथाहि रागद्वेषमदमोहजन्मजरारोगा ऽऽदिदुः पाबिशिष्टा काचिदवस्था विद्यमानस्य जीवस्य । उक्तं च-" केवलसंधिदर्शन रूपाः सर्पातिदुः परिमुक्ताः । मोदन्ते मुनिगताः, जीवाः दीयान्तरारिमाः ॥ १॥" अथवा स्यानादित्यात् कर्मजीवयोः संयोमायोपात् संसाराभाव एव न भवेत् । जीवायोरिव ययोरनादिः संयोगः वयोर्वियोगो न भवति, अनादिश्व जीवको संयोगः ततो वियोगानुपपत्तिः, ततश्च न संसाराभावः, तथा च सति कुतो मोक्षः ? । अथाय प्रतिविधीयते यमेकान्तो यनादिसंयोगो न मिथते यतः काञ्चनधातुपाषाणयोरनादिरपि संयोगादिसंपर्क विघटत एव तद्वद् जीव कर्मसंयोगस्यापि सम्यम् ज्ञानक्रियाभ्यां वियोगो मसिडकक्त् प्रतिपद्यताम् । ननु यथा कर्मणो नाशे संसारो नश्यति तथा तत्राशे जीवत्वस्यापि नाशादू मोक्षाभावो भविष्यति । एतदभ्यसारम् । यतः कर्मजनितः संसारः, तन्नाशे संसाररूप नाशो गुज्यत एव कारणाभावे कार्याडमा वस्य सुप्रतीतत्वात् । जीवत्वं पुनरनादिकालप्रवृत्तत्वात् कर्मकृतं न भवति, अतस्तन्नाशे जीवस्य न कञ्चिद् नाशः, कारणव्यापकयोरेव कार्यव्याप्यनिवर्तकत्वात् कर्म जीवस्य न कारणं, नापि व्यापकम् । इतश्च जीवो न नश्यति - "न विमाधनुवादामा पिव विकासधम्मो सो इह नासिणो विगारो, दीसह कुंभम्स वाऽवयवा ॥ १६८१॥ कातरनासी वा घडो व्व कयगाइओ मई होजा । नो पद्धंसाभावो भुवि तद्धम्मा वि जं निचो ॥१६८२ ॥ " इति । अथ यदुक्तम्- दीपो यथा निमित्तत्रोत्रम्-"यसन्हा विशासो
4
स परिणाम पयस्सेव । कुंभस्स कवालाण व तहा विगारोलमा ३९६" ततः दीप निवासो परिणाअंतरमिता जीव भए परिमियाको पत्तो लायाहपरिणामं ॥१६६९॥ " किञ्च " मुत्तस्स परं सोक्खं, णावाहओ जहा मुणियो । तम्मा पुरा विरहा-दावरणाचाहे ॥१२२॥ इत्यादि निर्वाणविषयविस्तरः शि व्वाण' शब्दे निर्वाणजिज्ञासुभिर्निपुणं निभालनीयः । तच्च नितपोऽन्तरा न लभ्यते इति प्रसङ्गतः तपःस्वरूपमुच्यते
$
**
Jain Education International
-
-
*******
"ज्ञानमेव बुधाः प्राहुः कर्मणां तापनात् तपः । तदाभ्यन्तरमेवे, बाह्य तदुपदकम् ॥ १ ॥ तदेव हि तपः कार्ये, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते मेन्द्रियाणि वा ॥ २॥ भूलोत्तरगुपधेखि प्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं वेत्थं, तपः कुर्याद् मद्दामुनिः ॥३॥” “एसो वारसभेश्रो, सुत्तयो एय विसेसो उ इमो पहलगोग भवति ||४|| तित्ययरनिम्माई, खम्बगुणपसा तवो दोह या हिच नियमा, विसेसो पदमठाणी ॥२॥ जम्दा एसो लुडो, अलियाणो होइ भावियमईं । तम्हा करेह सम्मं, जह विरदो दो कम्मा || ४७||" "सो तो कायजेस मो हु मंगलं न चिंते । जेण न इंदियहाणी, जेण य जोगा न हायंति ॥ १४ ॥ " " तपश्च त्रिविधं ज्ञेय-मफलाऽऽकाङ्क्षिभिर्नरैः श्रद्धया परया तसं, सात्विकं तप उच्यते ||१|| सत्कारमान - पूजाऽर्थ वो दमेन यत् किं तदिद प्रो. राज चलमधुवम् ॥२॥ मूढग्रहेण यश्चाऽऽत्म- पीडया क्रियते तपः परस्योच्छेदनार्थ वा तत्तामसमुदाइतम् ॥ ३ ॥ " इति ।
अनेकजन्माभ्यस्ततपःप्रभावात् तीर्थकरनामकर्मणी संवअथ निर्वाणमधिरोहति जीव इति सिद्धान्तमनुस्मृत्य तीर्थकरविषयमेवावतारयामः । तथाहि तीर्थकरणशीलास्तीर्थकराः, अनित्यप्रभाचमहापुरुषसंचिततश्रामकर्मविपाकतः त स्यान्यथा वेदनायोगात् । तत्र येनेह जीवा जन्मजरामरण-
6.
(λ)
मध्यादर्शनाविरतिगम्भीरं महाभीषाकपायपाताल दुयमोदावरी विचित्रःखदुए श्वापदं रागपयति संयोगवियोगीबीयुक्तं प्रबलमनोरथ क वेलासारखा तरन्ति तत्तीर्थमिति पतच यथा उपस्थित सफलजीचा53दिपदार्थरूपकम् अत्यन्तानययाम्याविज्ञातचरणराधारं त्रैलोक्यमधर्म- 2 संपद्युक्रमासस्याऽऽश्रयम् अचिन्त्यशक्तिसमन्विताविसंवादिपरमधाहित्यक प्रवचनं निराधारस्य प्रवचनस्यासंभबात् सङ्घो वा ततश्चैतदुक्तं भवति -घातिकर्मक्षये ज्ञानकैवल्ययोगात् तीर्थकर नामकर्मोदय स्तत्स्वभावतया आदित्याऽऽदिप्रकाशनिदर्शनशास्त्रार्थनामुद्भवेना ssगमानुपपत्तेः, भव्यजनधर्मप्रवर्तकत्वेन परम्पराऽनुग्रहक रास्तीर्थकरा इति तीर्थकरत्वसिद्धिः । किञ्च सर्वेऽपि निरुपमधृतिसंहननाद्मस्थावस्थायां चतुर्ज्ञाना अतिशयसत्वसं- * पापात्रा जितसमस्त परीपाथ परमानवस्त्राभावेऽपि संयमविराधनाऽऽदीन् दोषान् न प्राप्नुवन्ति । 琳 तथा च वस्त्रा एव साधवश्विरं स्थास्यन्ति इत्यस्यार्थस्य * ज्ञापनार्थे गृहीतैकवस्त्राः सर्वेऽपि तीर्थकृतोऽभिनिष्क्रामन्ति, तस्मिश्च वस्त्रे कापि पतिते वस्त्ररहितास्ते भवन्ति न पुनः स र्वदा । * ननु सर्वोऽपि प्रेक्षावान् फलार्थी प्रवर्तते, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गः । ततोऽसौ तीर्थं कुर्वन्नघश्यं फलमपेक्षते, फले चापेक्षमाणोऽस्माद व्यक्रमनीतरागः तदयुक्तम् । यतस्तीर्थकरः स एव भवति यस्तीर्थकर - नामकर्मोदयसमन्वितः । न हि सर्वेऽपि भगवन्तो वीतरागास्तीर्थप्रवर्तनाय प्रवर्तते तीर्थकरनामकर्मवती
***
नफलम्। ततो भगवान् वीतरागोऽपि तीर्थकरनामकमदयतस्तीर्थप्रयर्तनस्यभावः सवितेय प्रकाशमुपका पकारापेक्षं वीर्थे वर्तयतीति न कचिद दोषः । उकं - तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम
For Private & Personal Use Only
www.jainelibrary.org