________________
老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老老李彬彬彬彬本丰林林 (८)
घण्टापथः। यते प्राणिना ? । उच्यते-दुःसहे तीवे स्खदिरामारमहा- "माणी गिएहा माण, मुणे नाणेण कुणा किया। राशितापादनन्तगुणेऽभितापे बहुवेदनेऽपरित्यक्तविषयाग्निावला भवसंसारसमुदं नाणी नाणहिलो तरति ॥१॥" जिनवचनानादरपराः स्वकृतकर्मगुरवः पतन्ति निरयादिषु, "तम्हा न वज्झकरणं, मज्झ पमाणं न यावि चारितं । तत्र च नानारूपा घेदनाः समनुभवन्ति ।
माणं मम पमाणं, नाणे च छियं जनो तित्थं ॥१॥" तथा चोक्तम्
परन्तु ज्ञानिनाऽपि चरणवता नाव्यम्“गिद्धमुहणिद्ध उक्खि-तबंधणोम्मुक्तकंधरकबंधे ।
"जाणतो वि भ तरिउ, काश्यजोगं न जुजई जोग। दढगहियतत्तसंमा-सयग्गविसमुक्खुमियजीहे ॥१॥
सो वुड सोपणं, एवं नाणी चरणहीणो ॥१॥" तिक्खंकुसमाकडिय-कंटयरुक्खम्गजजरसरीरे।
ननु तत्र तत्र जिनवचने निगोदर्जावानां चर्चा कृताऽस्तीति के निमिसंतरं पि वह-सुक्खेऽवक्खेबदुक्खम्मि ॥२॥ ते निगोदजीवाः ?, बधयारफुग-धबंधणायारपुदरकिलेसे।
सध्यतेजिनकरचरणसंकर-रुदिरवसामुग्गमप्पवहे ॥३॥
"जह अयगोली धंतो, जाओ तत्ततवणिजसंकासो । सुक्ककंदकडाहु-कदंतमयकयंतकम्मते ।
सब्बो प्रगणिपरिणो, णिगोयजीवे तहा जाण ॥ १५॥ मूसविभिन्मुक्खित्-कदेहणितंतपब्नारे॥४॥
एमरस दोराह तिराह व,संस्खेजाणं व पासिउं सका। जंतंऽतरभिज्जंतु-चलंतसंसहभरियदिसिविवरे ।
दीसंति सरीराई, णिगोयजीचाणणंताणं ।। २०॥" मज्जंतुम्फिमियसमु-वसंतसीसहिसंघाए ।॥ ५ ॥ | यथायोगोलो ध्मातः सन तप्ततपनीयसंकाशोऽग्निपरिणतो ज. श्य भीसणम्मि निरए, पमंति जे विविहसत्तवहनिरया। | वति, तथा निगोजोवानपि जानीहि,निगोदरूपेऽप्य कैकस्मिन् सम्बजट्ठा य नरा, जयम्मि कयपावसंघाया ॥६॥" शरीरे तचरीराऽऽत्मकतया अनन्तान् जीवान् जानीहि । ननु इत्थं च बहवोऽपि विषया नरकसंबन्धिनः ‘णरग' शब्द | कथं निगोदरूपं शरीरं नियमादनन्त जीवपरिणामाऽऽविनावित विषयसूच्या १९२५ पृष्ठे विभावनीयाः। प्रत्यकपरोक्कत्वेन का- | भवतीति । उच्यते-जिनवचनात् । तदम-"गोला य असंनस्य द्वैविट्यम,केवलनोकेबनशानत्वेन प्रत्यकस्यापि द्वैविध्य- खेजा, होति निगोया असंखया गोले । पक्कझो य निगाओ, म, अवधिमनःपर्यवज्ञानत्वेन केवलज्ञानस्यापि द्वैविध्यम्, परो- | अणंतजीयो मुणेयब्बो ॥१॥" तभेदास्तु "णिगोय" शब्दे क्षमानस्य तु मानिनिबोधिकश्रुतज्ञानत्वेन द्वैविध्यम । ननु यदि | २०२५ पृष्ठे अष्टव्याः। जिनवचनादेव 'निर्ग्रन्थ' शब्दे पुलाकचचैतन्यं ज्ञानमात्मनोऽत्यन्तव्यतिरिक्तम, तदा कथमात्मनः सं- कुशकुशीलनिन्धस्नातकलेदेन पञ्चविधनिर्ग्रन्थस्वरूपनिरूबन्धि ज्ञानमिति क्यपदेशः १, यद्यात्मनो ज्ञानादब्यतिरिक्तत्व- पणानन्तरं तेषां साधकविचारः , कूजनताकर्करणताऽऽपमिष्यते, तदा दुःख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोसरापा- ध्यानताऽदिनेदेन निर्ग्रन्थानां, निर्घन्धीनामसुखत्वाऽऽदि प्ररूये तदनन्तराभावाद् बुद्ध्यादीनां नवानामात्मविशेषगुणामामु. | प्य तदुवैपरीत्येन सुखत्वाऽऽदिनिरूपणमेवमादयो विषयाः पच्छेदावसरे आत्मनोऽप्युच्छेदः स्यात,तदव्यतिरिक्तत्वात् । अतो. चत्वारिंशदू रुष्टव्याः । निर्ग्रन्धाशब्दे निग्धीनामाचाराभिन्नानिन्नमेवाऽऽत्मनो ज्ञान यौक्तिकमिनि । प्रपञ्चितं चैतन | ऽदिनिर्देशः । णितियवास' शब्द साधुसाध्वीनां नित्य'णाण' शब्दे १६५७ पृष्ठ न्यक्केण परतीकिमतोपन्यासनिर- पास एकत्र निषिकः । तथादि-विहारपरिहारेण सर्वदै कत्र सनाच्याम्।
निवासवतां प्रासुकैषणीयषसतिलाभाभावाद् गृहस्था इवा. ज्ञानाज्ञानाच्यां यद् भवति तदाह
श्रयानावेषु मुक्तसमस्त जीवोपमर्दाऽऽदयः स्वयंप्रहकरणका"मज्जत्यकः किसाझाने, बिष्ठायामिव शकरः।
रणानुमोदनादौ प्रवर्तन्ते, ततश्चैपणायामपि जीवनिकायाना. झानी निमज्जति ज्ञाने, मराल इव मानसे ॥१॥
माकुट्यापि विराधनोत्पद्यते, ततश्च प्राणातिपातविरमसमनिर्वाणपदमध्येक, भाव्यते यद् मुहुर्मुहुः।
हाव्रतनगनिरर्थकताया अपि शिरस्तुएममुगमनाऽऽदेयर्थ्य तदेव ज्ञानमुत्कृष्ट, निर्बन्धो नास्ति भूयसा ॥२॥
| स्यात् । अन्यथैकत्र निवासे प्रतिदिनमाहाराऽऽदिदानवन्दनास्वभावलाभसंस्कार-स्मरणं कानमिष्यते ।
उऽदिप्रतिपस्योपगृहीतानां साधूनामनादिनवाभ्यासवशवर्तिनां भ्याध्यमात्रमतस्वन्यत्, तथा चोकं महात्मना ॥३॥ प्रतिबन्धाऽऽदयः संभवन्ति । उक्तं च-" पमिबंधो लहुयत्तं, वादाँश्च प्रतिवादश्चि, वदन्तोऽनिश्चितस्तथा।
न जावयारो न देसविनाण । नाणारादणमेप, दोसा तवान्तं नैव गच्छन्ति, तिलपीबकवद् गतौ ॥४॥
अविहारपक्वम्मि ॥१॥" ततश्च प्रतिबन्धात संबन्धः, संव. अस्ति चेद् ग्रधिभिद् ज्ञानं, किं चित्रैस्तन्त्रयन्त्रणैः । धात् चित्तविप्नुतिः, चित्तविप्लुतेरकार्यप्रवृत्तिरिति । यदा च प्रदीपा: कोपयुज्यन्ते, तमोहनी दृष्टिरेव चेत् ॥५॥
चित्तविप्लुत्या प्रेरितः स्त्रीसेवाऽऽदो प्रवर्तते, तदा न केवलं पीयूषमसमुनोत्थ, रसायनमनौषधम् ।
प्रथमवतभङ्गः, अपि तु पात्रानामपीति । किस्तुअनन्यापेकमश्वर्य, कानमाहुर्मनीषिणः॥६॥"
"जो होज्जड़ असमस्थो, रोगेण व पेल्लिओ झुसियदेदो। "जो विणीतं नाणं, जं नाणं सो अ वुश्चई विणओ।
सम्बमवि जहानणियं, कयान तरिज काउं जे ॥१॥ विणपण सहा नाणं, नाणेण वि जाणई विणयं ॥ ७॥" सो विय निययपरक्कम-ववसायधिइबलं अगूहेतो। "क्रियानयः क्रियां ब्रूने, कानं ज्ञानमयः पुनः।
मोत्तूण कूमचरियं, जयई जर तो अवस्स जई ॥२॥ मोकस्य कारणं तत्र, नूयस्यो युक्तयो ध्योः॥८॥
निम्मम निरहंकारा, उज्जुत्ता नाणदसणचरित्तम्मि । नित्यनैमित्तिकैरव, कुर्वाणो दुरितक्यम् ।
एगक्खेत्ते वि ग्यिा, खचेति पोराणयं कम्मं ॥ ३ ॥ ज्ञानं च विमलीकुर्व-नयासेन तु पाच येत॥॥
जियकोहमाणमाया, जियसोनपरीसहाय जे धीरा। अभ्यासात् पक्वविझाना, कैवल्यं बनते नरः॥"
वढाचासेऽवि ग्यिा, खचेति पोराणयं कम्मं ॥ ४॥
******************
********
*********************** * For Private & Personal Use Only
www.jainelibrary.org
Jain Education International