________________
*******
1
9
91
दशप्रति परमान्द गरिनिरूपणम्। जम्बूद्वीपगतमनुष्यक्षेत्रस्य चन्द्रादेशः चन्द्राऽऽइयो पत्र पथ भ्रमन्ति तमित्यादि एकरूप प्रस्तावे मनुष्यलबो-ददी दीया कारवर दबा खेत्तं ॥ १ ॥ एतं माणूसवेत्तं एत्थ विचारीणि जोइसगणाणि । परतो दीवसमुद्दे, श्रवहियं जोइस जाण ॥ २ ॥ " तत्र च " चंदा सूरा य गढ़ा, नक्खत्ता तारया य पंच मे । एगे चसजोइलिया, घंटायारा थिरा श्रवरे ॥ १४७ ॥ " तथा च - "दो चंदा दो सूरा, एकखत्ता खजु हवंति उष्पष्ठा । वावत्तरं गहसतं, जंबुद्दीवे वियारीणं ॥ १ ॥ एगं च सयसहस्सं, तिची. सं खलु नवे सहस्लाई । णत्र यसता पासा, तारागणको मोडणं ॥ २ सय देि बोकनयिम | * जिनवचनमेतत् जिनाऽऽगमे-योगादेव कर्मक्यो भवतीति तस्य योगस्य माहात्म्यम्, तथा च योगमागधिकारिणः योगनिष्यस्य विद्वानि तथादि" ब लक्ष्यमारोग्यमनिष्ठुरत्वं मन्यः शुभ पुरीषमयम का न्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि निङ्गम् ॥ १ ॥ " इत्यादि त्रिंशदू विषयाः "जोग" शब्दे सम्यक् प्रतिपादिताः । तथा-"गुरुमत्तो अपमत्तो, खंतो दंतो य निरुयगतो य। थरचित्तो दढसत्तो विण्यजुतो भवविरतो य ॥ १ ॥ जियो जियन हिमपि मित्थो । अप्पाहारो अप्पो-वही य दक्खो सुखिनो ॥ २ ॥ पंचसमिभीतिगुतो, तो संजमे वर्षे करणे परिसहस हो मुवि। कपसोडलीयकमे, तिवासपरिया पण कालेणं । श्रायारपकप्पाई, उद्दिसिउं कप्परे जुग्गो ॥ ४ ॥ " इत्यादि तु 'जोगविडि' शब्दे द्रष्टव्यम्। * तथा जिनोक्तं ध्यानस्वरूपं ध्यानाध्यानयोर्विवेचनं, ध्यानस्यैव भेराः प्रशस्ताप्रशस्तानि ध्यानानि, ध्यातव्य भेदाः, ध्यातुः स्वरूपं, संसारप्रतिपक्षतया मोकडे तुर्ध्यानं, ध्यानस्य फला नि चेत्यादि 'जाग' शब्दे १६६१ पृष्ठत आरज्य १६७३ पृष्ठपर्यन्तं द्रष्टव्यम् ।
常常料
Jain Education International
घण्टापथः ।
तथा च
ध्याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम् । मुनेरनन्यचित्तस्य तस्य दुःखं न विद्यते ॥ १ ॥ ध्याताऽन्तराज्यमा ध्येयस्तु परमात्मा प्रकीर्तितः । ध्यानं त्रैकाग्रसंवित्तिः, समार्पाचिस्तदेकता ॥ २ ॥ जितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिराऽऽत्मनः । सुखाऽऽसनस्य नाश। ग्रन्यस्तनेत्रस्य योगिनः ॥ ३ ॥ रुरुबाह्यमनोवृत्ते - धरणाधारया स्यात् । प्रसन्नस्याप्रमत्तस्य चिदानन्दाहः ॥ ४ ॥ साम्राज्यमप्रतिद्वन्द्व-मन्तरे च वितन्वतः।
ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि ॥ ५ ॥ " पानविरहितास्तु परमार्थमा नानो ऽतरस्वनाऽपि सत्स्वभावाऽऽरोपणेना म्यादध्यन्तमः कामी मोदते । तत आइ
" दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थित, रागान्वस्तु यदस्ति तत् परिहरन् यन्नास्ति तत्पश्यति । कुरा
नारायाऽशुचिराशिषु प्रियतनागात्रेषु यन्मोदते ॥ १ ॥ "
(3)
तोयनमेवास्माकं जीवातुभूतं ततस्तदनुज्ञातं 'नवकार' सिम्ि
सन्त पण सत सत्त य, नव क्खरमाणपयडपंच पयं । ती सुमिरहनकारवर ॥
पंचमु
मंगला च सव्वैसि, पढमं हवइ मंगलं ॥ २ ॥ अरिहंतन मुक्कारो, जीवं मोह भवसमुद्दाओ । भावेण कीरमाणो, होइ पुणे बोहिबानाए ॥ ३ ॥” ननु सूत्रं संपविस्तरावतिक्रम्य न वर्तते तत्र संकेपवद् यथा सामायिकसूत्रम् विस्तरयद् यथा चतु
पुनर्नमस्कारसुत्रमुभयातीतं यतोऽत्र न संक्केपो, नापि विस्तरः यद्ययं संकेषः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् सिद्धसाधुभ्यामिति परिनिर्वृता दादीनां सि संसारिणां तुसादेनेति संसारि णो हि चाऽऽयो त्यति
-
स्तरः । तदप्ययुक्तम् । यतो विस्तरतोऽनेकविधो नमस्कारः प्राप्नोति । तथादि ऋषभाजित संभवाऽऽदिज्यो नामग्राई स वैतीर्थकरेभ्यः । तथा सिद्धेभ्यो ऽप्येकद्वित्रिचतुष्वञ्चाऽऽदिसमसियो यावदन्तमति
विशेषविशिय इत्यादि
तभेदों नमस्कारः प्राप्नोति । यतश्चैवं तस्मादसुं पश्यमश्रीकृत्य पञ्चविधोऽयं नमस्कारो न युज्यत इति ॥ * इह चेदं प्र तिविधानम्-न संक्षो नापि विस्तार इत्येतदसिरूम, संक्षेपस्त्वादस्य । किञ्च - इहाईदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् । साघवस्तु तेष्वदादिषु विकल्पनीयाः, यतस्ते न सर्वेऽप्यदादयः, किं तर्हि, केचिदन्तः येषां ती
करनामकमयोऽस्ति के सामान्य अस्वा चार्या विशिष्टसूत्रार्थदेशकाः, अपरे तूपाध्यायाः सूत्रपावकाः, अन्ये तदविशिष्टाः सामान्य साधत्र पत्र शिक्कादयो न | पुनरईदादयः । तदेवं साधूनामर्हदादिषु व्यतित्राराद् यन्नमकरणेऽपि नादादिनमस्कार साध्यस्य विशिस्य फत्रसि द्धिः । ततश्च संज्ञेषेण द्विविधनमस्करणमयुक्तमेव, अध्याप कत्वादिति । तस्मात् संक्षेपतोऽपि पञ्चविध एव नमस्कारो, न तु द्विविधः अव्यापकत्वात् । विस्तरतस्तु नमस्कारो न विजयाद दमयत्वेऽपि प्रामाण्यमन्युपगच्छभिनय निकुरम्बोपन्यासः कृ तस्तत्र किं नाम नयत्वम् ? । उच्यते बहुधा वस्तुनः पयो याणां संभवादविवक्तिपर्यायेण यन्नयनमधिगमनं परिच्छेदोऽसौ नयो नाम । तथाहि इह हि जिनमते सर्व वस्त्वनन्तधर्माऽमकतमा संकीर्णस्वभावमिति तत्परिच्छेद केन प्रम:ऐनापि तथैव जवितव्यमित्यवकीर्णप्रतिनियत धर्ममकारकव्यवहारसिद्धये नयानामेव सामर्थ्यम् । तटुक्रम्
,
"प्रभू
वस्तूनां नियतांशकल्पनपराः सप्त सङ्गितः । श्रीदासीपराव व मयुवा
देकान्तकलङ्कपङ्कक लुत्रास्ते स्युस्तदा पुर्नयाः ॥ १ ॥ " नयोपपश्यादयस्तु 'जय' शब्दे २०५३ पृष्ठत भारज्य १६०१ पर्यन्तं विस्तरतो निपानजननमार पत्र की पावन
*******
For Private & Personal Use Only
www.jainelibrary.org