________________
张未来丰荣幸幸株株未来老老老老半米米米米米米米米米米米米米米米米米米米米米米法关法是法非
घएटापथः।
(१५)
********
********
*********************
**************
| गब्भाओ निप्पडंतस्स, जोणिजंतनिपीलणे । कोटीगुणं तयं | मपुनीतः कस्य चेतोनावस्कन्दति । तत्र शब्दप्रवृत्तिनिमित्तरू-* दुक्ख, कोडाकोडीगुण पि वा ॥२॥ जायमाणाण जं दु- पस्य(गौणस्य)धर्मस्य धर्मिणा सहैकान्तेन भेदेऽभ्युपगम्यमा क्वं, मरमाणाण जंतुणो । तेसा दुक्खविवागण, जाईन. | ने धर्मिणो निःस्वभावताऽऽपत्तिः, स्वभावस्य धर्मस्वात् तस्य च सरति अप्पणो ॥३॥" तथाच दुःखवर्णकः-"कालं गति ततोऽन्यत्वात्, स्वो भावः स्वभावः, तस्यैवाऽऽत्मीया सत्ता* दुक्खेहिं, मणुया पुनेहि उज्झिया। दुक्ख मणुयजाईणं, गोय- न तु तदर्थान्तरं धर्मरूपं, ततो न निःस्वभावताऽऽपत्तिरिम! जं तं निबांधत ॥१॥ जमणुसमयमणुभवंताण, सयहा उव्ये ति चेत् । म । इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसत्तासाइयाण वि। निश्विमा पि दुक्खेहि, बेरग्गं न तहा भवे ॥२॥" मान्ययोगकल्पमाया चैयर्थ्यप्रसङ्गात् । अपि च-यद्येकाम्तेन अच्छिनिमीलणमितं, नऽत्थि सुहं दुक्खमेव अणुबद्धं । नरए धर्मधर्मिणो दः ततो धर्मिणो ज्ञेयत्वाऽऽदिभिर्धमैरनमुवेनेरइयाणं, अहोनिसं पञ्चमाणाणं ॥१॥ जं निरए नेरइया, धात् तस्य सर्वथाऽनवगमप्रसङ्गः, न ह्यशेयस्वभावं ज्ञातुं श दुक्ख पार्वति गोयमा! तिक्खं । तं पुण निगोयमझे, क्यते इति । तथा च सति तदभावप्रसङ्गः, कदाचिदप्यप्रगतगुणिय मुणेयव्वं ॥१॥" इत्यादि सर्व 'दुक्ख' शब्दे वगमाभावात् , तथाऽपि तत्सवापगमेऽतिप्रसा,अन्यस्याविवृतम् ।
पि यस्य कस्यचित् कदाचिदप्यनवगतषष्ठभूताऽऽदेर्भावा| जिनवचनाऽश्रद्दधानस्य जमालेरिव 'दोकिरिय' शब्दे पत्तेः । एवं च धर्म्यभावे धर्माखामपि झेयत्वप्रमेयत्वाऽऽदीआर्यगतस्य चरितम् । तथाहि-उल्लुकातीरं नाम नगरम् , नां निराश्रयत्वादभावाऽऽपत्तिः। न हि धाधाररहिताः तत्र च महागिरिशिष्यो धनगुप्तो नाम, तस्यापि शिष्य आ- कापि धर्माः संभवन्ति, तथाऽनुपलब्धेः। अन्यश्च-परस्परमपि र्यगङ्गो नामाऽऽचार्यः। अयं च नद्याः पूर्वतटे, तदाचार्यास्त्व- | तेषां धर्माणामेकाम्तेन भेदाभ्युपगमे सत्त्वाऽद्यननुवेधात् कथा | परतटे, ततोऽन्यदा शरत्समये सूरिवन्दनार्थ गच्छन् गङ्गो भावाभ्युपगमः?,तदन्यसत्त्वाऽऽदिधर्माभ्युपगमे च धर्मित्वप्र-1
नदीमुत्तरति,सच खल्वाटः। ततस्तस्योपरिष्टाद् उष्णेन दह्यते सक्तिरमवस्था च । तन्नैकान्ताभेदपक्षे धर्मधर्मिभावः । नाप्येअखल्ली,अधस्तातुनद्याः शीतलजलेन शैत्यमुत्पद्यते। ततोऽत्रान्त. कान्तभेदपक्ष,यतस्तस्मिन् अभ्युपगम्यमाने धर्ममात्रं वा स्यारे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्-अहो
त्, धर्मिमानं चा? । अन्यथैकान्तभेदानुपपत्तेः, अन्यतरासिद्धान्ते किल युगपत् क्रियाद्वयानुभवो निषिद्धः, अहं त्वेक
भावाद् वा अन्यतरस्याप्यभावः, परस्परनान्तरीयकत्वात् । स्मिन् एव समये शैत्यमौष्ण्यं च वेदयामि, अनुभवविरुद्ध- धर्मनान्तरीयको हि धर्मी, धर्मिनान्तरीयकाश्च धर्माः, ततः त्वान्नेदमागमोक्तं शोभनमाभातीति विचिन्त्य गुरुभ्यो निवेद
कथमेकाभावे पररूपावस्थानमिति ? । कल्पितो धर्मधयामास । ततस्तैर्वक्ष्यमाणयुक्तिभिः प्रशापितोऽसौ यदा च
मिभावस्ततो न दूषणमिति चेत्तर्हि वस्त्वभावप्रसः । न हि स्वाग्रहग्रस्तबुद्धित्वाद् न किश्चित् प्रतिपद्यते, तदा उद्घाट्य
धर्मधर्मिस्वभावरहितं किञ्चिद् वस्त्वस्ति, धर्मधर्मिभावश्च बाह्यः कृतो विहरन् राजगृहमगरमागतः । तत्र च महातप
कल्पित इति तदभावप्रसनः। धर्मा एव कल्पिता न धर्मी, स्तीरप्रभवनाम्नि प्रश्रवणे मणिनागनानो नागस्य चैत्यमस्ति ।
तत्कथमभावप्रसङ्ग इति चेत् , न । धर्माणां कल्पनामात्रतत्समीपे च स्थितोगङ्गः पर्षत्पुरस्सरं युगपत् क्रियाद्वयवेदन भावत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात् , तदभावे प्ररूपयति स्म । तच्च श्रुत्वा प्रकुपितो मणिनागः तमवादीत्- च धर्मिणोऽप्यभावाऽऽपत्तिः । अथ तवेवैकं स्वलक्षणं सअरे दुष्ट शिक्षक! किमेवं प्रज्ञापयसि ?। यतोऽत्रैव प्रदेशे कलसजातीयविजातीयव्यावृत्त्येकस्वभावाः धर्मिव्यावृत्तिसमवसृतेन श्रीमद्वर्धमानस्वामिना एकस्मिन् समये एकस्या
मिबन्धनाश्च या व्यावृत्तयो भिन्ना इव विकल्पितास्ता धर्माएव क्रियाया वेदनं प्ररूपितम् । तचेह मयाऽपि श्रुतम् । तत् स्ततो न कश्चिद् दोषः । तदप्यसङ्गतम् । एवं कल्पनायां च| किं ततोऽपिलटतरःप्ररूपको भवान् ,येनैवं युगपत् क्रियाद्व. स्तुनोऽनेकान्तात्मकताप्रसक्तः । अन्यथा सकलसजातीयवि-IA *यवेदनं प्ररूपयसि ?। तत् परित्यज चैतां कूटप्ररूपणाम् , जातीयव्यावृत्त्ययोगात्, न हि येन निजस्वभावेन घटाद व्या-1 *अन्यथा नाशयिष्यामि त्वाम् । इत्यादि तदितभयवाक्यैयु- वर्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तः । निवचनैश्च प्रबुद्धौऽसौ मिथ्यादुष्कृतं दत्त्वा गुरुमूलं गत्वा | तथाहि-घटाद् व्यावर्तते घटव्यावृत्तिस्वभावतया, स्तम्भाप्रतिक्रान्त इति । 'दाकिरिय' शब्दे २६३५ पृष्ठत प्रारभ्य दपि चेत् घटव्यावृत्तिखभावतयैव व्यावर्तते, तर्हि बलात् विलोकनीयोऽयं विषय इति विस्तरभयाद् विरम्यतेऽस्मिन् | स्तम्भस्य घटरूपताप्रसक्तिः। अन्यथा-ततः तत्स्वभावतया विषयेऽस्माभिः।
व्यावृत्त्ययोगात् । तस्माद् यतो यतो व्यावर्तते तत्तव्यावृ ननु जिनवचनश्रवणं जिनाऽऽझापालनं च जैनानां सम्य- त्तिनिमित्तभूताः स्वभावा अवश्यमभ्यपगन्तव्याः.ते चाने-IRE क्त्विनां परमो धर्म इति धर्मपदार्थसार्थनिरूपणा निरूप- कान्तेन धमिणो भिन्नाः, तदभावप्रसङ्गात् । तथा च तद-| यितव्येति तामेवाऽऽचष्टे द्विधा हि धर्मशब्दस्य प्रवृत्तिों के यस्थ एव पूर्वोक्को दोषः, तस्माद् भिन्ना अभिन्नाश्च । भेदाविलोक्यते । तथाहि-सर्वत्र वस्तुनि यद् वस्तुनः स्वभावः स भेदोऽपि धर्मधर्मिणोः कथमिति चेत् , उच्यते-इह यद्यपि धर्म उच्यते । यथा घटे घटत्वं, मनुष्ये मनुष्यत्वमित्यादि ।। तादात्म्यतो धर्मिणा धर्माः सर्वेऽपि लोलीभावेन व्याप्ताः.* तथा चोक्तम्-"धर्माः सहभाविनः, पर्यायाः क्रमभाविनः ।" तथाऽप्ययं धर्मी, एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्य'धम्मो त्ति या सभावो त्ति वा एगट्ठा।' दुर्गतौ प्रपतन्तं जीवं था तभावानुपपत्तिः। तथा च सति प्रतीतिवाधा, मिथो धारयतीति धर्मः, स च क्लेशनिवृत्तिनिर्वृतिप्राप्तिसाधनः स्व
भेदेऽपि च विशिष्ठान्योन्यानुवेधेन सर्वधर्माणां धर्मिणा, र्गमोक्षाऽऽदिप्रापको मनुष्यणेतिकर्तव्यतारूपो हृदयसंवेद्यो मा.
व्याप्तत्वादभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति प्रसङ्गानु-* तापितृसुहृत्संवेद्यः संसारगर्ताऽऽचटनिपतनप्रहाणप्रवणः पर- पपत्तेरित्यलमप्रासङ्गिकवस्तुस्वभावरूपधर्मनिरूपणेन । ******* * ******** *************** ***** *** ***** *********
**************************************************************************
****
*
************************
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org