________________
जोगपिंड
जोगवं
जोगमग योगमार्ग - ५० योगसूत्रमिदं परमं सर्वस्य हि योगमार्गस्य ।" बो० १५ विव० । अध्यात्मशास्त्रपथे च । पञ्चा० १६ विव० ।
जोग मुद्दा- योगमुषा श्री० हस्तविन्यासविशेषा मुद्राभेदे, संघा० १ प्रस्ता० ।
योगमुद्रायाः स्वरूपमाह
अमोंतरि अंगुलि - कोसाकारेहिँ दोहि इत्येहिं ।
पिहोरि कोप्परसं ठिएहि तह जोगमुदति ॥ १५ ॥ अन्योन्यन परस्परेन भन्तरित व्यवहिता कशा खातो तथा तो. कोशकारी व कमलकोरफडी जयजोटनेनान्योऽन्यान्तरितानिकाशाकारी, ताभ्यामद्वाभ्यां दस्ताभ्यां कराभ्यां करणभूताभ्याम् पुनः किन्तायां स्व उदरस्य उपरि ऊर्द्धभागे, कूर्पराज्यां कुदणिकायां संस्थितौ व्यवस्थितौ यौ तौ तथा ताभ्यां पेट्टोपरिकूरसंस्थिताभ्याम् । तथा तेन प्रकारेणाऽऽचर लगम्येन, श्रयवा - पञ्चाङ्गप्रणिपा सापेक्षया समुच्चयार्थता योग हस्तयोजनविशेष समाना मुद्रासविशेषविशेषइनसमर्थो योगमुद्रा, भवतीति गम्यते । इतिशब्दो योगमुद्राअणसमाप्तिसूचकः, उपप्रदर्शनाथों या इत्येयोग
जोगबुट्टि - योगवृद्धि-स्त्री० । सम्यग्दर्शनाऽऽदि मुक्तिबीजोत्कर्षे, मुद्देत्यर्थः । इति गाथार्थः ॥ १९ ॥ पञ्चा० ३ वित्र० । दर्श० । योगया कि कर्णव्यमश्वादयो० बि० ।
पानी हो जोगमुद्दा (१७)
जोगभास - योगाज्यास पुं० । योगो ध्यानं, तस्याभ्यासः परिचय योगाभ्यासः । ध्यानपरिचये, पो० । योगाभ्यासमाहस्थानांम्पन तदम्ययोगपरिभावनं सम्यक् । परतच्च योजनमलं, योगाभ्यास इति तच्चविदः ॥ ४ ॥ कथयनेनेति स्थानमासनविदापरूपम कार्यास पर्यबन्ध नासिक प्रशासनिक का अर्थः शब्दस्यानि
दिनमाम्यनादम्यः सद्विरनिस्वरूप
(१६४१ ) अभिधानराजेन्द्रः ।
परादिशी।
वातस्ततो लोकः, कुजिताः श्रावका श्रपि ॥ ३ ॥ आसामपरे धर्मा जिनधर्मोऽपि यते । सदाऽऽसमिताचार्या, तंत्रयुजमा तुलाः ॥४॥ श्रीगुरोराज्य भीतः। प्रमितानां प्रबोधाय, शिक्कां तस्य ददौ रहः ॥ ५ ॥ सोऽथ गत्वा प्रज्ञाते तानू, भौतान् सर्वानमन्त्रयत् । इटास्तेऽच्चरित्रेण ॥६॥
अथानीय गृन् पादशीचे कृतोद्यमः ।
स तैर्निषिध्यमानोऽपि, भक्त्यैवाक्षालयत् क्रमान् ॥ ७ ॥ धौनाथ पादुकास्तेषां व भोजास्ततः ।
मथानुवजनं श्राद्धाः, अकालय इव व्यधुः ॥ ८ ॥ नद्यां प्रात्प्रविशस्ते, बुरन्तस्तारकै धृताः । तदेत्युच्चैर्जना ऊचु· मुष्टाः स्मश्वद्मतापसैः ॥ ६ ॥ रात्राऽऽचायांस्तदाऽऽयाताः योग किया नहीं जगुः । एहि पुत्रि ! यथा यामो वयं परतरं तत्र ॥ १० ॥ मिश्रितोद, सर्वेषामपि पश्यताम् । जग्मु-लोकः सर्वोऽपि विस्मितः ॥ ११ ॥ गुरवः परतो तापसाः प्रतियुकारते तेषां प सेता साधवोऽभवन् " ॥ १२ ॥ अ० क० ।
ક
Jain Education International
स
विषयः प्रतिमाइति यावत्। परि
वर्णाश्वासयत भावनं सर्वतोऽज्य सम्यक् समीचीनं परं तवं योजयतीति परतत्त्वयोजनं, मोक्षण योजनात, अनमत्यर्थम्, योगस्य योगाङ्गरूपस्य ध्यानस्य वाऽभ्यासः परिचय योगाभ्यासः, 'इति' इत्थं, तस्वविदोऽविदन्ति । कथं पुनः स्थानाऽऽदीनां योगरूपत्वं, येन तत्परि नावनं योगाभ्यासी जवेत् ?। उच्यते-योगाङ्गत्वेन, योगाङ्गस्य च शास्त्रेषु योगरूपताप्रसिके हेतुफलभावेनोपचारात् । योगाङ्गत्वं तु स्थानानां प्रतिपादितमेव योगशास्त्रेषु यथोक्तम्" यमनियमाssसनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाव - ङ्गानि । " ( २- २७ पातञ्जल योग० ) ॥ ४ ॥ षो० २ विवः । जोगजंग-योगभग पुं० धानस द्विविधा । श्रुतोपधानभङ्गे, च सर्वभङ्गो, देशभङ्गश्च । व्य० ४३० । द्वा० । नि० । (योगभङ्गे प्रायवित्तमरियापविशब्देभा १९६२ पृष्ठेय्यम ) जोगजाविवम-योगजाक्तिपति त्रिधर्मव्यापारविशेषा"पात जोगभावियमणं " योगभावितां धर्मव्यापारविशेषवासितधियामिति । पञ्चा० ४ चित्र० ।
स्तवपाठः शक्रस्तवाऽऽदिपतनम, भवति, कर्तव्य इति शेषः । कथा इत्याह-योगमुद्रा प्रदर्शिता ननु प तुर्विंशतिस्तवाऽऽदेरेव पाठी योगमुद्रा विधेयांनतु शक्रस्तवस्य तर्हि किमर्थ समाकुञ्चितयामजानुर्भूमिविन्यस्तदक्षिण जानुलाटपटेकरकुमः योति जीवाभिग मादिष्यनिधीयत इति । केवलं नानन्तरोकविशेषणयुक्त एव तं पठतीति नियमोऽस्ति, पर्यङ्काऽऽसनस्थः शिरोऽधिनिवेशित करकोरकस्तं पचतीत्यस्यापि ज्ञानाधर्मकथा • सुदर्शनात् तथा हरिमा बाणा वैश्वयन्दन" तिनिहितजानुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्राणपठति इत्यस्य विध्यन्तरस्याभिधानात्। ततोऽ रूप पांडे विविधविधिदर्शनात्सर्वेषां च तेषां प्रमाणग्रन्थोसत्येन विनयविशेषत्वेन निषेक्त्या योगमुद्रयाऽपि शक्रस्तवपाठो न विरुध्यते, विचित्रत्वान्मुनिमतानाम् । न चैता - नि परस्परमतिविरुद्धानि सर्वेरपि विनयस्य दर्शितत्वादिति । पञ्चा० ३ विव= | प्रव० । दर्श० । सङ्घा० । जोगरहिय योगरहित जि० सम्यगत योगां इदने तदात्मके सुत्रदोषभेदे च । न० । ध० ३ अधि० । जोगलोयण योगझोचन त्रिοयांग पो यस्य । - - एव लोचनमति योगबलेन यथावस्थित वस्तुपरिज्ञानवति, यो० बि० । जोगवं योगत्त्रयोजनं योगा द्वान् अतिशायने मनु व्यापारयति योगः समाधिः सोऽस्यास्तीति यो गवान् । प्रशंसायां मतुप् । समाधिमति, उत्त० ११ श्र० । संयमाऽऽदियोगवति च । तुत्र० १ ० २ ० १ ० ।
1
For Private & Personal Use Only
www.jainelibrary.org