________________
(९६०) जोगदिष्टि अभिधानराजेन्द्रः।
जोगपिंड मोकपुरमाप्युपपत्तेः तथाविधकर्मरूपश्रमाभावेन, तदपनयनाथै | " चम्मयणपट्टे य, चिलिमिली धारए गुरु।" पट्टो योगपत्र सापसमस्वनावनाविलम्बादिति भावः ॥ ३०॥
इति । ध० ३ मधि। मिध्यात्वे मन्दतां प्राप्त. मित्राऽऽद्या अपि दृष्टयः। जोगपमिकमण-योगप्रतिक्रमण-न.1 मनोवचनकायव्यापारामार्गाभिमुखभावेन, कुर्वते मोक्षयोजनम् ।। १ ।।
जामशोभनानांब्यावर्तनरूपे प्रतिक्रमण भेदे,स्था०५०३ उ०॥ मिथ्यात्वे मिश्यात्वमोहनीये कर्मणि, मन्दतां प्राप्तेऽपुनर्बन्धक- |
नोगपर-योगपर-त्रि० । उत्साहपरे, पो०४ बिष। वाऽऽदिभावेन मित्राऽऽया अपि रष्यश्चततः किनः स्थिरा-जोगपरिणाप-योगपरिमाम-पुं० । योग पव परिणामो योगऽचा इत्यर्थः १. मार्गाभिमुखजावन मार्गसामुक्येन व्ययो- परिणामः । जीवपरिणामद, स च मनोवाकायदाविधेति । बतया मोकयोजनं कुर्वते, चरमाऽवतंभावित्वेन समुचितबो. स्था०८ ठा। ग्यतासिद्धेः॥१॥
जोगपिंग-योगपिएफ-पुंगयोगी वशीकरणाऽऽदिफलो कन्य. प्रकृत्या जनकः शान्तो, विनीतो मृरुत्तमः।
संयोगः । पञ्चा. १३ विव० । योगादजनाऽऽदेरवाप्तः पिएको मूत्रे मिथ्यागप्युक्तः, परमाऽऽनन्दभागतः ॥३॥ योगपिण्डः माना०२६०१०१ उ. योगः पादप्रलेपमत उक्तदेतोः, सत्रे जिनप्रवचने, प्रकृत्या निसर्गण, भरूको
नाऽऽदितत्प्रयोगेण सम्धः पिएको योगपिएमः। जीतकायदा मु. निरुपमकल्याणमूर्तिः शान्तःफ्रोधविकाररहितः,विनीतोऽनुद्ध
ग्यतोकान् सौभाग्याऽदिविवेपनराजवशीकरणादितिल केन तप्रकृतिः, मृनिर्दम्भः, उत्तमः सन्तोषसुखप्रधानः, मिथ्याग
जलस्पतमागोंद्वङ्घनसुनगदुलंगविधिमुपदिश्याऽऽदारं गृहाति, पि, परमानन्दभाक् निरतिशययोगसुखभाजनयुक्तः,शिवरा
तदा योगपिएकदोषः। युक्तकणे पञ्चदशे उत्पादनादोये, बर्षिवदिति ॥३२॥ दा०२० द्वा।( शिवराजर्षिचरित्रं सिव'
उत्त० २६ अपिंग। ध० । स्था०। पदे वक्ष्यते) ( मित्रा-तारा-बना-दीप्रा-स्थिरा-कान्ता
उत्पादनादोषाधिकारे योगहारमधिकृत्य-"पायलेवणे प्रभा-पराणां योगंरष्टीनां व्याख्यानं स्वस्वशदे कष्टव्यम)
जोगे " ति व्याख्यानयनाहबोगदुप्पणिहाण-योगदुष्पणिधान-न० । सावधप्रवर्तनालन
सोभगदोजग्गकरा, जोगा आहारिया य इयरे य। कायवाझ्मनसां प्रणिधाने, ध०१ अधिक।
अप्पत्थधूवचासा, पायपोवाइणो इयरे॥ पोगदुष्पणिधानानि, स्मृतेरनवतारणम् ।
योगाः सौजाग्यदौर्भाग्यकरा जनत्रियत्वानियत्वकराः। ते चद्धि
धा-पाहाः , स्तरेच। तत्रादार्या ये पानीयाऽऽदिनामहाज्य. अनादरश्चेति जिनेः, प्रोक्ताः सामायिके व्रते ॥५॥ बहियन्ते । तद्विपरीता इतरे। तत्राद्या:-प्राप्यर्थाः,धूपाचासाश्च । योगदुष्प्रणिधानात ते प्रक्रमात्पशातिचाराः सामायिक- ये पानी याऽऽदिना सह घर्षयित्वापीयन्ते ते प्राप्यधारा धूपावाप्रते जिनः प्रोक्ता इत्यन्वयः। तत्र योगाः कायवार- साः प्रतीताः। अथ चूर्णस्य वासानां च परस्परं का प्रति. मनासि, तेषां दुईष्टानि प्रणिधानानि प्रणिधयो दुणिधा- विशेषः, द्वयोरपि कोदरूपत्वाविशेषात् ? । उच्यते-सामान्यमानि, सावखे प्रवर्तनाल क्षणानीत्यर्थः । तत्रापि शरीरावय. काव्यनिष्पनः शुष्क प्रादों वा कोदः चूर्ण, सुगन्धयनिपानां पाणिपादाऽऽदीनामानभृतताऽवस्थापनं कायदुष
पत्राश्च शुष्कपचं पिष्टाः वासाः, इतरे वाऽऽहाया योगाः शिधानम । वर्णसंस्काराभावोऽर्थानवगमश्चापल्यं च वागदु.
पाइप्रलेपनाऽऽदयः। वि०। पणिधानम् । क्रोधलोनद्रोहाभिमानेाऽऽदयः कार्यव्यासः जे भिक्खू जोगपिंडं मुंजइ, लुंजंतं वा साइजइ ॥७॥ संभ्रमश्च मनोदुणिधानम् । ध० २ अधिः । ( पतेषां जो जिकातु जोगपिंक, मुंजेज सयं तु अहव मातिजे । सामायिकवतस्यातिचारत्वं सामाश्य' शम्दे वक्ष्यते)
सो प्राणा प्रणवत्थं, मिस्कृत्तविराहणं पावे ॥ १०४॥ मोगपच्चक्रवाण-योगप्रत्याख्यान-न । मनोवाकायानां व्या
पादलेवाऽऽदिजोगेहि भाउट्टे जो पिकं उपादेति, तस्स प्रा. पारो योगः,तस्य प्रत्यास्यानं परिहारो योगप्रत्याख्यानमा उत्त. णादी दोसा। निचू०१३ उ०। "असिवादिकारणेसु वा जो२४ा प्राणातिपातादिष कृतकारितानुमतिलकणानां मन:- गपिंडं उपाएज्जा ण दोसो त्ति।" नि०० १३ २० । प्रभृतिव्यापाराणां निरोधप्रतिक्षाने, न०१५ २०१००।
अत्र दृष्टान्तं गाथात्रयेण भावयतियोगप्रस्यास्पानफलं प्रश्नपूर्वकमाह
नइकन्द-चिन्न-दीवे, पंचसया तावसाण निवसति । जोगपञ्चक्खाणेणं ते! जीवे किं जणय । जोगपञ्च- पन्नदिवसेमु कुनबह, पाखेबुत्तार सकायो। खाणेणं अजोगितं जणय। अजोगी एंजीवे नवं कम्म जणे सावगाण खिंसण, सपिय खमाश् गण सेवणं । नबन्ध, पुचवद्धं निजरेइ ।। ३७॥
सावयपयत्तकरणं, अविणय लोए चलणधोए । भगवन् ! योगप्रत्याग्यानेन जीवः किं जनयति योगप्रत्या पमिलानिय वचंता, निब्धुम नकुल मिलण सपियाभो। ज्यानन अयोगित्वं जनयति-शोशीभावं भजति । अयोगी हि विमिदयपंचसया ता-वसाण पनज साहा य॥ लीवः चतुर्दशगुणस्थाने प्रवर्तमानो जीयो नवं कर्म न बध्नाति, "पृश्यां प्रतिष्ठं नगरं, सुप्रतिष्ठः क्षितीश्वरः । पूर्वबद्धं कर्म निर्जरयति, कपयतीति भावः। उत्त. २६ ।।
कृष्णा वेणा च वाहिन्यौ, तिष्ठतस्तत्रान्तिके ॥१॥ मोगपट्ट-योगपट्ट-न० । योगाभ्यासार्थे पट्टम । योगिधायें पट्टः ब्रह्मदीपस्तयोरन्त-स्तत्राऽऽसन् केऽपि तापसाः। सूत्रोंदे, वाच । गुरुणां धायें विशिष्व उत्तरपढेच । पुं० ।। वीव पादपेन, ते जनोपरिचारिणः ॥२॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org