________________
( १६३५) अनिधानराजेन्द्रः ।
ओगट्ठाण
स्थानम् । बीऽऽदिविभागांशसंघाने कर्म० ५ कर्म० । (तद्वक्तव्यता 'अप्पाबहुय' शब्दे प्रथमभागे ६५६ पृष्ठे गता ) जोगणिओग - योगनियोग- पुं० । ६० स० । कार्मणवशीकरयायिका योगनियोगे कार्मणीकरण 155 दिग्रकरि ति । सं० ।
1
जोगणिग्गढ़ - योगनिग्रह - पुं० । कायोत्सर्गे, “ उस्सगो वा जोगणिग्गडो तित्रा" आ० चू० ५ अ० । भोगलिरोड योगनिरोध-पुं० योगादारिकाऽऽदेश योगसमुधा अत्मपरिणामविशेष एव तेषां निरोधनं निरोधः प्रलयकरणम्, योगनिरोधः । मनोवाक्कायव्यापारप्रनयकरणे, स एव च जिनानां ध्यानम् । " जोगणिरोहो जिणाणं सु । भाव० ४ अ० अ० म० ।
33
भोगणियोगनिवृति स्वी० योगनिष्यतो म० १ ० १ ० ।" करविहाणं भंते! जोगणिती पत्ता गोयमा ! तिथि जहाजोगणिय काय जागनिध्वती, एवं जाव वैमाणिया जस्स जविहो ओगो। " ज० ९६ ० ० ० । जोगत्तिय योगत्रिक-न० । कृतकारितानुमतिरूपे व्यापारत्रिके,
दश० १० अ० ।
भोग दिट्टि योगदृष्टि-स्त्री० । योगजप्रातिभज्ञाने द्वा० १६ द्वा० मित्राssदिकायां योगदृष्टौ च । ० १ अधि० ।
सामंगतो बोधो दृष्टिः सा चाटोदिता ।
मित्रा तारा बला दीप्रा, स्थिरा कान्ता प्रभा परा ||२५|| सध्या शास्त्राद्यभिप्रायप्रसद्द्दक्षा संगतो बांधो दृष्टिः, तस्या उत्तरोत्तरगुणाऽऽपानद्वारा सत्प्रवृत्तिपदा हवात्तकम-"सच्छ्रद्धा संगतों बोधो, राष्टिरित्यभिधीबताघात-सत्प्रतिपदा
"
35
१
इति । सा चाष्टोदिता-मित्रा, तारा, बन्ना, दमा, स्थिरा, कान्ता, प्रभा, परा चेति ॥ २५ ॥
गोमकाष्ठाग्नि-करणदीपप्रजोपमा ।
रत्नताराना, क्रमेणेवादिसभिजा ||२६|| मित्रोमा नयनोऽभएकामा स कृप्रयोगकालं यावदनवस्थानात अल्पवीर्यतया ततः पटुस्मृतिजाराचानानुप से विकल
नादागादिनि ताराष्ट्रियमाणस श्यमयुक्त कल्व, ततो विशिष्ट स्थतिवीर्यविकलत्वात्, अतोऽपोलि
1
इतथा कार्याभावादिति। बलाग्निकणातुन्या ईपशिष्टोधयात्रामा
प
प्राया स्मृतिः इह प्रयोगलमये, तद्भावे चार्थप्रयोगमा प्रीत्या बनतेश भावादिति । दीप्रा रसिदशी। विशिष्टतरोबोधत्रयात्। श्रतोऽत्रोद स्थितिची, तनपट्यपि प्रयोगस ये स्मृतिः एवं प्रयोग बन्दना तथा तिरिति प्रथमगुणस्थानककतावानिति समयः स्थिरा व निवाराध हि रञ्जनारसमानः, तद्भावोऽप्रतिपाती प्रवर्द्धमानो निरपायो नापरपरितापवत् परितोषद्धेतुः प्रायेण प्रणिधानाऽऽदियोनिरिति । कान्ता वाराऽऽना, वदवबोबस्तारामास्वमानः
Jain Education International
जोगदिहि
अतः स्थिता निराचार
सार विशिप्रभासच विनियोगम्भीरोदारा 33शयमिति । प्रभा अर्काभा । तदवबोधस्तरणिनास्मानः, स
तुरं सदा ने प्रायो विश्वासरः मासु खमिद, अकिञ्चित्कराएयत्रान्यशास्त्राणि समाधिनिष्टमनुष्ठानं, दिनाशः परानुप्रदकर्तृना च
येषु तथा बन्ध्या सतुक्रियेति । परातु दृष्टिश्चन्द्राऽभाव बोधश्चन्द्रचन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वाि पनि भाडामा सोनुष्ठानं प्रतिकमखाऽऽदि. परोपकारित्वं यथाभ कियेति तथा मेखमिवाधकमेवादि कुरलकक्कबगुड कल्पाः खल्वाद्याश्चतस्रः खण्डशर्करामत्स्यपचपलमाश्रिता याचावादिनामेव रुपयादिगोचराणां संगमा नलाविकल्पासंवाद २६ ।। माssदियोगयुक्तानां खेदाऽऽदिपरिहारतः । द्वेष दिगुणस्यानां क्रमेषा समता ॥ २० ॥ माया योगाङ्गा योगम्यमनियमासन प्रणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्येति" (२-२३) तैर्युकानां दाउदनग प्रोकानाप्रत्यनीकाणानां परियो येऽष्टौ गुणाः । तटुक्तम्- “श्रद्वेषो जिज्ञासा, शुभ्र्ग श्रवणबोधमीमांसाः परिशुद्ध प्रतिपत्तिः, प्रवृत्तिरष्टाङ्किकी तत्र ॥ १ ॥ इति । तत्स्थानां तत्प्रतिबवृत्तीनां क्रमेणैपा दृष्टिः सतां जगव स्पतजलि भदन्त भास्कराऽऽदीनां योगिनां मतेष्ठा ॥ २७ ॥
35
1
भायाः सापाय पाता मिध्यादृशमि तत्वतां निरपायाथ मिश्रग्रन्थेस्तयोत्तराः ॥ २० ॥ आधाश्चतस्रो मित्राऽऽया दृष्टयः, रह जगति, मिथ्यादृशां नवन्ति । सापायात तितुकर्म न ममावादपायसहिताय कर्मवैचित्र्याद् योगेन, सपाताश्च न तु सपाता एव, ताभ्यः नावादिति स्वामि प्रस्तावतः परमार्थना निरपाया अणिकानामेत दभावपाचकर्मसामध्ये हि तस्यावस्था सलोनाला तदाशयस्य कार्य:बनावेपिनुपपते, योगाचार्य पात्र प्रमाणम तदुक्तम्- " प्रतिपातयुतावाद्याश्चतस्रो नोत्तरास्तथा । सापाया अपि चैतास्तत् प्रतिपातेन नेतरा ॥२॥ " इति ॥ २८ ॥ प्रयाणनाभावेन निशि स्वापसः पुनः । विद्या दिव्यभवत धरणपोपजायते ॥ २ए ॥ प्रयाणस्य कान्यकुब्जा SSदावनवरनगमनब्रक्षणस्य, भङ्गाभावेन निःशरात्रौ स्थापनमा विता स्वर्गजन्मनः सकाशात्, चरणस्य चारित्रस्योपजायते ॥ २९ ॥ तादृश्यौदायिके जावे, चिलीने योगिनां पुनः । जात्र निरन्तरगति प्राया योगप्रवृत्तयः ॥ ३० ॥ तादृशि खर्गगतिनिवासयति श्रधिके जावे प्रशस्त रागादिरूपे, विलीने पुनर्योगिनां जाग्रतो या निरामयः प्रायायधियां प्रवृतो भवि
For Private & Personal Use Only
www.jainelibrary.org