________________
मोग
प्रनिधानराजेन्द्रः।
जोगट्ठाण
बा',इति प्रमे, उत्तरम-मुल्यवृत्त्या येन ये योगा ब्यूढा,तेन ते- (१७) वृत्तिनिरोधस्थापि योगत्व तस्यापि पचविधत्वाssपामेव प्रवेशोत्तारणाऽऽदिकं विधीयते, तदभावे तु नन्धनुयोग
बनेकविषयविवेचनम् । द्वारयोगाऽऽदिना सवेंग्वव्यूढयोगेषु प्रवेशः, तेभ्यो मिर्गमनं च (१०) योगस्येच्नशानसामाऽऽद्यवान्तरनेदप्रदर्शनन कार्यते, तयोः क्रियाया असंबद्धत्वादिति परम्पराऽप्यस्ति, परं
तद्विवेकः। सर्वथैव तक्रिपाकारिता न यतीति । ३६ प्र० । सेन. ३ (१५) संप्रकावासंप्रज्ञात योर्यथासंभवमवतारः । बल्खा । चक्षुर्विकलस्व साधो पावें कालिकोकाक्षिकयोगस्य | (२०) जीचाऽऽत्मनि परमाऽऽस्मनः सत्वोपपत्यधमात्मत्रया किया कृता शुरुति, न वाइति प्रभे, उत्तरम-काखिकोका
निरूपणानन्तरं विषयाऽऽमनोः समापत्त्यादिनितिन विकयोगक्रिया चतुर्विकलस्य साधो पा प्रायो न रानी- (२:) असंप्रकातनानः समाधेनिंचनम् । ति कातमस्ति । १५ प्र० । सेन. ३ मल्ला ।
(२२) पकस्मिन्नपि योगेऽन्येषां ममावेशाऽदिविचार। विषयसूची
(२३) योगमार्गाधिकारिणः। (१) भलब्धेप्सितवस्तुमाभ-वीजाधानोभेर पोषणक- (२४) मात्माऽऽदेप्रत्ययं विना न योगसिरिः।
रण-संमोग मेनन-वर्माऽऽविधारण-युक्ति-शम्मादि- (२५) योगादेव कर्मकयो भवतीति प्रतिपादनम् । प्रयोगसमुदायशन्द निष्टावयासंबन्ध यथास्थितय
(२६) योगस्य माहात्म्यम् । स्त्वम्वचारूपप्रतिपादन-विधिकर्षनुकूलपरिवारसंपत्ति. (२७) योगस्याडगमगम्यत्वप्रदर्शनानन्तरमनुमानगम्यत्वमनोवाकायच्यापाराडाइयो योगशम्दाधा।
प्रदर्शनम् । (२) व्यभावभेदेन योगस्य दैविध्यप्रकपणे प्रशस्ताप्रश- (५८) योगे एव महान् यत्रो विधेय इत्युपदेशः।
स्तत्य निरूप्य कश्ययोगभावयोगयोनिर्वचनम् । (२६) युगे योगस्य दशविधवप्रदर्शनम् । (३) बोगस्य मनोचाकायाऽऽत्मकस्य एकस्मिन् काले युग- । (३०) प्रकोणकविषयाः। पत शुनाशुनवनिरसनम।
जोगंग-योगाग-ना यमाऽऽदिके, योगानंच यमो भवेत्।" (४) मनोबाकायतया योगस्य द्वैविध्यमुपपाच, योगाना.
शा०२१वा० अहिंसाऽऽदियमानधिकृत्य-"योगसाकतोमयुक्तस्य कर्मबन्धकारकरवं युक्तस्य कर्मनिर्जराकारि.
मीयां, योगाङ्कत्वमुदाहतम।" यथोक्तम-"यनियमाऽऽसनलं च भवतीति प्रतिपादनम् ।
प्राणायामप्रत्याहारधाराभ्यानसमाधयोऽधामानि योगस्थ(५) परिणामालम्बनग्रहणसाधनत्वेन मनोवाकायमक्षण
ति।" द्वा०२२ द्वा० । पो०। पुरुषसप्ततिकलाऽन्तगत कलासहकारिकारणभेदाद योगस्य त्रैविध्यम् ।
भेदे, कल्प०७क्षण । भास्मनो बीर्यान्तराय तय कयोपशमसमुत्थलब्धिवि.
जोगंत-योगान्त-पुं० । शैश्यवस्थायाम, द्वा० २५ द्वा०। शेषप्रत्ययमभिमन्यनभिसन्धिपूर्वकत्वं योगस्य प्र. तिपादनम।
जोगंतरग-योगान्तरक-न० । भन्यो योगो व्यापारो योगान्तर(७) मनोवागयोगयोः कायन्यापारविशेषत्वेन विचारः। म, तदेव योगान्तरकम । भन्यस्मिन् योगे, पा०५ विषः। (८) सामान्ययोगप्ररूपणानन्तरं विशेषतो नारकादिषु जागंपरायण-योगन्धरायण-पु.। उदायमनृपतः खनामक्यातयोगविचारः।
उनास्थे, "नरामि नृपस्यायें, नाहं यौगन्धरायणः।" भार (1) नैरविकाऽऽदिदपरकेषु समविषमयोगावधिरुत्य प्र. ४० मा० . कपणा।
जोगवखेम-योगक्षेम-न । योगश्च समं च समाहारवन्धः । (१०) श्यानतत्त्वरूपसासम्बनिरालम्बनस्वेन योगस्य बैवि. ज्य प्ररूप्य, ध्याननिरूपण-खेदाचविधचित्त.
मलय लानचिन्तामहिते लम्धपरिरकणे, " योगक्षेमं वहाम्यपरिहारप्ररूपण-तत्फताफनत्वप्रदर्शन-शान्तोदाचा.
हम" चाच.।" जोगवन में बहमासा परिवहति ।" का०१ 5ऽदियुक्तचित्तव्यावर्णनाऽऽदिविस्तरः।
| भु०५ मारा। (११) योगस्य मोकहेतुत्वेन प्रदानम् ।
जोगवखेमपय-योगक्षयपद-न । योगमाय पद्यते गम्यते । (१२) योगस्य सकण निरूप्य, दुरभव्याभव्यलकणनिरूप- |
नार्थस्तत् पदं योगक्षेमपदम् । योगक्षेमार्थ के परे, “अणुचर णाऽऽद्यनेकवियोपपत्तिः ।
जोगखेमपयं लंनिए समाणे।" सूत्र. २ भु०७ म०। (१३) स्वकीय सकर्ष परकीयलक्षणे विचारिते सति स्थि. भोगचलणा-योगचलना-स्त्री० । चलनाभेदे, भ०१७श०३३० । रीभवतीति पतजाल प्रतियोगशास्त्रानुसारियोग
(अस्यानिविधत्वं 'चलणा' शन्दे तृतीयभागे ११६५ पृष्ठे स्य लक्षणाऽऽदिनिरूपणम् ।
रूएण्यम्) (१४) विस्तरतो हि पुनस्तस्य परकीयप्रकपितयोगस्य | जोगचित्त-योगचित्त-वि.। योगबीजोपादानप्रणिधानचित्ते, बगमनम्।
द्वा०२१ वा। (१५) स्थानवर्यार्थानम्बकाप्रपम्पेण योगस्य पञ्चविध
जोगजुत्त-योगयुक्त-त्रि० । दसविधचक्रबालसामाचार्याचा. त्वं प्राप्य, विरतेषु तस्य नियतभावित्वं, परेषु तु वरण प्रगुण, कर्म०१ कर्म०।।
बोजमात्रमेवेति विवचनम् । (१६) योगोत्पत्तिहेतून निरूप्प स्थानादीनां प्रीतिभत्ति.
जोगजुत्तया-योगयुक्तता-स्त्री० । अनगारगुणनेदे, "जोगम्मि वोऽसरशीतिनेदस्याऽऽयिभवन, स्थानाऽऽद्ययो.
जुत्तता।" श्राब० ४ ० । प्रश्न पिनः मुत्रदाने दोपोद्घारनं च।
| जोगहाणा-योगस्थान-न० । योगो वीर्य, तस्य स्थानं योगJain Education International For Private & Personal Use Only
www.jainelibrary.org