________________
(१६४२) निधानराजेन्द्रः ।
जोगवढ्य भोगवह
योग हनन० योगदने सेगा योगीइहनं कृत्वा साधवो द्वादशाङ्गीं पठेयुः, किं वाऽन्यथा वा ?, इति प्रश्ने, उत्तर-प्रापजेयुः कदा चिकेनवियोगापति शाह
ते तदपि कर्तव्यम आगमध्यवहारिकृतत्वात् । यत श्रागमव्यवहारी यथा लाभं जानाति, तथा करोतीति । ११६ प्र० । सेन०४ उल्ला० । भोगवादि (ए) - योगवाहिन् योगेन पहल पनि पार
दे. कारनेदे च । वाच० । श्रुतोपधानकारिणि, स्था० १० ठा० । भ० । ० ( एतद्वक्तव्यता ' जोगविहि' शब्दे १६५५ पृष्ठे वक्ष्यते ) योगेन समाचिना सर्वानुत्सुकरलकन वह स्वंगीलो योगवाही । समाधिस्थावितरि, स्था० १० ठा० । योगबिंदु-योगबिन्दु पुं० योगरूप मोक्ष देतोरनुष्ठानस्पि रवयवो योगबिन्दुः । योगावयवे, योगावयवानां प्रतिपाद के श्राचार्य हरिभद्रसूरिविरचिते स्वनामख्याते प्रकरणग्रन्थनेदे ख । यो० बि० ।
तस्य वेदनखाऽऽयन्नविनिर्मुक्तं शिवं योगवन्दितम् । योगबिन्दु वच्यामि तवसि महोदयम् ॥ १ ॥ नवनिमादिभाव अन्तःपर्यवसानं विनिर्मुक्तं विरहितं किम ?, इत्याह-शिवं सकलोपप्लव कलाबिकसं देवताविशेषम् । कीदृशमी, इत्याह-योगीन्द्रवन्दितं गणध रादिनानुदिननस्कृतम्। किम इत्याह-योगचिजुन योगस्प
देखोस् बिन्दु योगबिन्ततिपाद कला प्रकरणमयोगविदुरुते ततो योगबिन्दुनाम करवानि अनिमम इस्पद तस्यसि आत्माऽऽदितस्त्रप्रतीतिनिमित्तम्। पुनरपि कीदृशं योगबिन्दुम इत्याह- महोदयं महान् प्रशस्य उदयो निःश्रेयसाभ्युदयसंसिद्धिरूपो यस्मात् स तथा तम् ॥ १ ॥
पुनरपि कीदृशं योगबिन्दुम ?, इत्याहसर्वेषां योगशास्त्राणा-मविरोधेन तत्त्वतः । सभास्थापचैव मध्यस्यास्तद्विदः प्रति ||२|| सर्वेषां गताऽदेवणीत योग शाखाणा मध्यात्मप्रधानाम् विरोधेन तदपर्यालोचनेन न पुनः येनाचितस्य प्रतिदर्शनम अन्यथाऽन्ययात्र स्वात्पशान्तवाहितासं विषभागपरियम शि वयमं वादे, योगिभिर्गीयते ॥ ॥ इति तथा सा अन्वयव्यतिरेकगुरू युक्तिरूपया स्वापक्रम संपादन प्र तिष्ठाकारि सर्वेषामेव चैइति समु गशास्त्रकाराणां निजनिजम तात्यन्तानिनिवेशेन विप्रतिपन्नत्वास्वयं सर्वयज्ञात्राणां संस्थापकमिदं प्रकरणं स्वातः इत्याशयाऽऽह मध्यस्थान् स्वदर्शनरागपरदर्शन द्वेषयो मैध्यनागवर्तिनः, द्विदयोगप्रति इति स्वदर्शनं प्रत्यम यमेषु श्रोतृपु वस्तुस्थापनायोगात् तथा चोक" घाग्रही बत निजीपतियुक्ति, तत्र यत्र मतिरस्य निविष्ठा पक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥ १ ॥ इति । श्राद्यन्तवि निर्मुकमिति व विशेषणं शिवसन्तानापेकम् । न पुनरेकः कश्चि दनादिशुरूः शिवः समस्ति तस्य शाखान्तरे महता प्रबन्धेन प्र
Jain Education International
जोगविढि
तिषिद्धत्वात् । अत्र च नत्वा शिवमित्यनेन विनापोहहेतुः शास्त्रयोगविदुमत्यनेनार्थमभिधेय
म
तर सिद्धय इत्यनेनानन्तरप्रयोजनम् महोदयमित्यनेन तु परम्प राप्रयोजनमनिहितम् । श्रभिधानाभिधेयलक्ष गश्च संबन्धः स्वयमेव वाच्य इति सर्वेषां योगशास्त्राणामविरोधेन इत्युक्तम् ॥२॥ यो० बि० ।
अथास्य योगशास्त्रविरचनस्य प्रयोजनमुकारस्थानं स्वनाम व सूचयन् शास्त्रकार इदमाह
#
स्वल्पमत्यनुकम्पाथै, योगशास्त्रमहार्णवात् । आचार्यहरिण, योगबिन्दुः समुद्धृतः ।। ५२ ।। स्वल्पमयनुकम्पा तुमतिजनानुग्रहाय योगशास्त्राच तत्तत्तन्त्रान्तरप्रसिद्धानि महार्णषो महासमुद्रः, तस्मात् । श्राचा• हरिभद्रेणेति शास्त्रतो नाम मियादयःसमु द्धृतः पृथककृत इति ॥ ५२५ ॥
अथ शास्त्ररुदेवप्रणिधानमाडसमुपार्जितं पुण्यं यदेनं शुभयोगतः ।
पायविरहात तेन, जनः स्तायोगझोचनः ||२६|| समुत्यारस्थाना विसंवादेन पृथक्कृत्य अर्जितमुपा पुरा कर्मरूपम एनं योग परोपकारकापारात प्यारामोह संसारान्यभावस्य परिद्वारेगा, तेन शुभकर्मा, जनो भवलोकः स्ताप इति आह-योगोचन:-यथातिवस्तुपरिज्ञानायक ओम स तथा । विरह इति च जगवतः श्रीहरिजसूरेः खप्रकरणाङ्कप्रद्योतक इति । यो० बि० । जोगवियोग विशुद्ध १० निरवयव्यापारे " उन जोगविसुद्धा | पञ्चा० १८ विव० । जोगविहि-योगविधि - पुं० । योगविधाने, पो० १३ विव० । उपधानवहनं विना श्राद्धस्य, योगोद्वहनं च विना साधोः स्वत्वविताच्यवाचनादिकमधर्म इति स्थित यो गाकराणि चैतानि -" तिर्हि ठाणेहिं संपन्ने अणगारे श्रणाइअं श्रणवदां दीमद्धं चाउरंत संसारकंतारं वीतं । त्रपजा । तं जहाअणि विजोगवाहिलाए" इति स्था मातृतीयस्थाने तथा सजाँया आगमेसि भद्दगत्ताए कम्मं पकरिति । तं जहा श्रणिदाणयाए, दिट्टिसंपजगदादिया अमाइल्लयाए, अपासत्यवार, सुसामन्नत्ताए, पवयण्वच्छल्ल याए, पचयउभावण्या । " इति स्थानाङ्गदशमस्थाने | तथा"यावती माई अकऊडले विवि
जगायचं (25 गाथा) तथा कोमाणे अ, मायालो भए । पसंतचित्ते दंतप्पा, जोगवं उवहा
॥इति चतुराभ्ययने तथा-"अनि सिहाण शिसमा द्वात्रिंशदधिकारे तथा-"नाणं पंचा- श्राभिणियोदिना जाव केलणाणं तत्थ चत्तारि नाणारं उप्पाई उज्जाई णो उद्दिसंति, णो समुद्दिसंति, णो भगुप्तविजंति, सुचना णस्स च देसो १, समुदेलो २ मा ३, मलुओगो ४ पवत्तर | इत्या चतुयोगद्वारे देशादिकरणं च योगस्यैवेति कर्तम्पता ।
For Private & Personal Use Only
www.jainelibrary.org