________________
जोग
(१६३५) जोग
अभिधानराजेन्ः। तथा
मी,श्त्याह-यदप्रत्यक्तपूर्वकं प्रत्यकेणानुपलत्य यद्भाषितम् ।. देवान् गुरून् दिजान् साधून, सत्व
धान्तमाह-यथा इह मर्त्यलोक,कश्चिद वाक्त असावादी मीमां.
सकाऽऽदिः,अप्सरसो मेनकारम्नाऽऽद्याः स्वर्ग सन्नि,मोक्षेच प्रायः स्वमे प्रपश्यन्ति, हृष्टान् सन्नोदनापरान् ॥ ४॥
मुक्तौ पुनरानन्द प्राहादः, उत्तमः सर्वातिशायी; साक्षादर हि देवान् आराध्यतमान जिनाऽऽदीन ,गुरुन् धर्माऽऽचार्याऽऽदीन,मा. वाच्य अप्सरःप्रमुखे ब्रुवाणो मीमांसकाऽऽदिःप्रलापमाप्रकायें तापित्रादीन वाद्विजान अब्धदोकानामकद्वितीयजन्मनो मुनीन्, स्यात् एवं नास्तिकोऽप्यतीन्द्रियं देवताऽऽदिकं निवान इति । साधून शेषशिष्टलोकान,सत्कर्मस्थाः स्वसिकान्ताविरुकक्रिया- अथैवमनवकाशीकृतः कदाचित्परलोकसंशयवादी, मीमांसको स्थिताः,हिः प्राग्वदू,योगिनो योगाच्यासपराः प्राणिनः; किम,. वा यूवात् ? ॥४॥ त्याह-प्रायो बाहुल्येन, स्वप्ने प्रतीतरूपे पव, प्रपश्यन्ति प्रेकन्ते,
यथादृशन् हर्षवतः, तथा सनोदनापरान् शुरुार्थविषयप्रेरणपरा- योगिनो यत्समध्यकं, ततश्चेमुक्तनिश्चयः। यणान् ॥४४॥
आत्माऽऽदेरपि युक्तोऽयं, तत एवेति चिन्त्यताम् ।।४।। न चासौ भ्रान्तेति भावयन्नाह
योगिनो दिव्यदृशःप्रमातुः,यत्समध्यक्ष प्रत्यक्षकानं,ततस्तत्स. नोदनाऽपि च सा यतो, यथार्थे वोपजायते ।
मध्यक्षाद,चेद् यदि उक्तनिश्चयः-अप्सरसः स्वर्गे,मोके चाऽऽनन्द तथाकालाऽऽदिभेदेन, हन्त ! नोपप्लवस्ततः॥४५॥
इति प्रागुक्तार्थनिर्णयो जायते, एवं तर्हि आत्माऽऽदेरप्यतीन्छि
यार्थस्य । किं पुनः प्रस्तुतस्य?, इत्यपिशब्दार्थः । युक्तो घटनोदनाऽपि च न केवलं देवतादर्शनाऽऽदि,सा देवाऽऽदिकृता,यतो
मानोऽयं निश्चयः, तत एव योगिसमध्यकादेव, श्येतश्चिन्त्यता यस्मात्कारणात्,यधार्थैव सूचितप्रयोजनफलैवोपजायते । कथ.
विमृश्यतामिति ॥४९॥ म?,इत्याह-तधाकासाऽऽदिभेदेन तत्प्रकारकालकेत्रभावविशेषे.
एतदेव भावयतिण,हन्त ! इति प्राग्वत्। न नैव, उपप्लवः वाताऽऽदिधातुविकार
अयोगिनो हि प्रत्यक-गोचरातीतमप्यम् । जनितश्चित्तसकोभो वर्तते प्रेरणा; ततो यथार्थत्वाद् हेतोः, न हि यथार्थफलभाजः प्रतिभासा अविसंवादिरूपत्वाबोके
विजानात्येतदेवं च, वाधाऽत्रापि न विद्यते ॥ ५० ॥ नपलवरूपतां लभन्ते, किं तु सत्यरूपतामेवेति ॥ ४५ ॥
अयोगिनोऽग्दिशः प्रमानुः,हिर्यस्मात प्रत्यक्षगोचरातीतमपि तथा
ऐन्डियकाध्यकविषयभावातिक्रान्तमपि प्रात्माऽऽदि वस्तु, किं
पुनरितररूपम?,इत्यपिशब्दार्थः । अलमत्यर्थम् हस्ततमन्यस्तनिम्बममन्त्रप्रयोगाच्च, मत्यः स्वप्नोऽभिजायते ।
स्तलस्थूलमुक्ताफलावलोकनोदाहरणेन,विजानाति प्रेकते । ए. विजनेऽविगानेन, सुप्रसिफामिदं तया ॥॥ तद्योगिसमध्यकं, दिव्यदर्शनत्वात्तस्य । यदि नामैवं ततः किं स्वप्नमन्त्रप्रयोगाच्च-स्वप्नलाभफलो मन्त्रविषयः, तत्प्रयोगात्, सिम्?,इत्याह-एवं च अस्मिश्च प्रकारे सति,बाधा अघटनालचकाराचु द्धयोगाच्च, सत्यः स्वप्नो यथार्थः स्वप्नः, अभिजायते कणा, अत्रापि आत्माऽऽदिनिश्चये, न केवलमप्सरःप्रतावर्थे,इ. प्राविभवति,एतदेव ढीकुर्वन्नाह-विद्वज्जने मतिमलोके,अविगा- त्यपिशब्दार्थः । न विद्यते नास्ति ॥५०॥ नेनाविप्रतिपत्त्या, सुप्रमिकमतीव ख्यातिमागतम, स्वतमन्त्र- (२७) श्त्यमागमगम्यत्वमनिधायाधुनाऽनुमानविषयत्वमाहप्रयोगात्सत्यः स्वप्नो जायत इत्येतत्,तथा तेन प्रकारेण ॥ ४६॥ आत्माऽऽद्यतीनिश्यं वस्तु, योगिप्रत्यकलावतः । नैवभूतहेतुकोऽयं व्यवहार इति दर्शयति
परोक्षमपि चान्येपा, न हि युक्त्या न युज्यते ॥ ५१ ।। न ह्येतद्भूतमात्रत्व-निमित्तं संगतं वचः ।
प्रात्माऽऽदि आत्मकमसर्वज्ञाऽऽदि,अतीन्द्रियमिडियविषयभा. अयोगिनः समध्यवं, यन्नविधगोचरम् ॥ १७॥ वातीतं वस्तु,न हि न, युज्यते इत्युत्तरेण योगः । कीरशम?,इ. नदिनैव,एतदुतरूप देवतादर्शनाऽऽदितृतमात्रत्वनिमित्तं नृत- | त्याह-योगिप्रत्यक्षतावतः सर्वशज्ञानविषयभावने, परोक्षमपि मात्रत्वं केवल तभाव पध, निमित्तं हेतुर्यस्य तत्तथा, इत्येवं च इन्छियज्ञानागांचरमपि,किं पुनरपरोक्कम,स्त्यपिचशब्दार्थः। परेण प्रवर्तमानं, सङ्गतं घटमानकं, वो वचमम, एतत्स्वप्नदर्श. अन्येषामस्मादृशाम् अर्वाग्दशा, न हि नैव, युक्त्या शुभ. नाऽऽदि,यत्कश्चिदू भूतमात्रमित्युच्यते, तदसङ्गतं वच इत्यर्थः । हेनुप्रयोगरूपया, न युज्यते, किं तु युज्यत एव । कुतः,हत्याह-अयोगिनोऽर्वाग्दर्शिनः प्रमातुः,समध्यकं प्रत्यक्ष
तत्र युक्तिःचालुबाऽऽदि,यत् यस्माद् नेव, पवंविधगोचरम्-एवंविधाःस्वाम
"अचेतनानि भूतानि, न तम्मों न तत्फलम। दर्शनाऽऽदिरतीन्द्रियोऽर्थी तृतमात्रनिमित्तो,न तु देवताऽनुग्रह
चेतनाऽस्ति च यस्येह, स एवाऽऽत्मेति बुध्यताम् ॥१॥ मन्त्रप्रयोगाऽऽदिनिमित्तक इत्यादिकोऽयों गोचरोविषयो यस्य यदीयं नूतधर्म। स्यात, प्रत्येक तेषु सर्वदा । ततया । इदमुक्तं नवनि-पद्मस्थस्य पृथिव्यादिरूपनूनमात्रपरि। उपक्षज्येत सस्वाऽऽदि, कविनत्वाऽऽदयो यथा ॥ २॥ हारेणातीन्द्रिये देवताऽभावर्थे विधिप्रतिपेधयोः प्रत्यकमकम
काचिम्यादिस्वनावानि, नृतान्यभ्यक्षसिद्धितः। मेव, तस्य तदविषयत्वादिति ॥४७॥
चेतना तु न तदूता, सा कथं तत्फलं भवेत् ? ॥३॥" इत्यादि। एतदेव भावयति
"तुल्यप्रतापोद्यमसाहसानां, प्रलापमात्रं च वचो, यदप्रत्यक्षपूर्वकम् ।
फेचिल्लभन्ते निजकार्यसिकिम् ।
परेन तामत्र निगद्यतां मे यथेहाप्सरसः स्वर्गे, मोक्षे चाऽऽनन्द नत्तमः ॥४॥ कर्मास्ति हित्वा यदि कोऽपि हेतुः॥१॥ प्रलापमात्रमनर्थकमेव,चः समुच्चये; वचो वचनम् । कीदृश- विचित्रदेहाऽऽकृतिवर्णगन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org