________________
जोग
(१६३४) अभिधानराजेन्डः।
जोग निकाचितानामपि यः, कर्मणां तपसा तयः ।
कुण्ठीभवन्ति मन्दानि जायन्ते, तीक्ष्णानि निशितानि, मन्मथासोऽतिप्रेत्योत्तमं योग-मपूर्वकरणोदयम् ॥ २४ ॥
स्त्राणि कामशस्त्राणि-शब्दाऽऽदिविषयरूपाणि, सर्वथा सर्व
प्रकारैः । क!, इत्याह-योगवर्माऽऽवृते योगसंवाहवति,चित्तेम. निकाचितानामपि उपशमनाऽऽदिकरणान्तसंयोज्यत्वेन व्यव.
नसि । कीदृशानि? इत्याह-तपश्चिमकराण्यपि मासकपणाssस्थापितानामपि, कर्मणां यस्तएका कयो, भणित इति शेषः ।।
दितपोभ्रंशकारीण्यपि, तथाविधयोगविकलानां तपस्विना"तवसा उ निकास्त्राणपि,"इति वचनात् । सोऽपूर्वकरणोदयम,
मिति ॥ ३५॥ उसमं योगं धर्मसंन्यासलकणमनिप्रेत्य, न तु यत्किञ्चित्तप इति बटव्यम् । तत्वमत्रत्यमध्यात्मपरीकाऽऽदौ विपश्चितम् ॥२४॥
अवनद्वयमप्येतत् , श्रूयमाणं विधानतः ।
गीतं पापक्षयायोचै-योगसिकैर्महात्मभिः॥४०॥ अपि कराणि कर्माणि, कणाद योगः क्विणोति हि।
अक्षरद्वयमपि,किं पुनः पञ्चनमस्कारादीन्यनेकान्यतराणी त्यपिज्वानो ज्वानयत्येव, कुटिन्नानपि पादपान् ॥१५॥
शब्दार्थः । एतद् योग इति शब्दलक्षणं, यमाणमाकर्यमानं, दृढपहारिशरणं, चिल्लातीपुत्ररक्षकः ।
तथाविधार्थानवबोधेऽपि विधानतो विधानेन,अहासंवेगाऽऽदिअपि पापकृतां योगः, पक्षपातान्न शङ्कते ॥ १६ ॥
शुद्धभावोल्लासकरकुङ्मलयोजनाऽऽदिलक्षणेन, गोतमुक्तं, पाप
कयाय मिथ्यात्वमोहाऽऽद्यकुशवकर्मनिर्मूत्रनाय उरत्यर्थम् । अहर्निशमपि ध्यातं, योग इत्यकरद्वयम् ।
कैर्गीतम् ?,इत्याह-योगसिद्धेर्योगः सिको निष्पन्नो येषां ते तथा, अमवेशाय पापानां, ध्रुवं वज्रागलायते ॥२७॥
तैर्जिनगणधराऽऽदिभिः, महात्माभिःप्रशस्तस्वभावैरिति ॥४०॥ आजीविकाऽऽदिनाऽर्थेन, योगस्य च विडम्बना ।
तथापवनानिमुखस्थस्य, ज्वानम्माननोपमा ॥ २० ॥ मलिनस्य यथा हेम्नो, बहेः शुद्धिर्नियोगतः । योगस्पृहाऽपि संसार-तापव्ययतपात्ययः ।
योगाग्नश्चेतसस्तद्-दविद्यामलिनाऽऽत्मनः ॥ १ ॥ महोदयसरस्तीर-समीरलहरीनवः ॥ २६ ॥
मलिनस्व ताम्राऽऽदिमलब हुलस्य, यथेति दृष्टान्तार्थः। दम्नः योगानुप्राहको योऽन्यैः, परमेश्वर इष्यते ।
सुवर्णस्य, वढेर्वैश्वानरात शुद्धिर्मिता,नियोगतो नियमेन,शु.
द्धकारणानां स्वकार्याव्यभिचारात् । योगाग्नयोगवह्नः, चेतसो अचिन्त्यपुण्यप्राग्नार-योगानुग्राह्य एव सः ॥३०॥
मनसः,शुरुितः,तद्वमवत्। कीदृशो मनसः?,श्त्याह-अविद्याजरतो भरतकोणी, नुनानोऽपि महामतिः।
मविनाऽऽत्मनः सद्भूतवस्तुविषयभ्रान्तिवशाशुद्धनितस्वरूपतत्कालं योगमाहात्म्याद, बुजुजे केवलश्रियम् ॥ ३१ ॥ स्यति ॥४१॥
तथापूर्वमप्राप्तधर्माऽपि परमाऽऽनन्दनन्दिता ।
अमुत्र संशयाऽऽपन्न-चेतसोऽपि ह्यतो ध्रुवम् । योगप्रभावतः प्राप, मरुदेवा परं पदम् ॥३२॥ अश्लोकी सुगमा । द्वा०२६ द्वा०।
सत्स्वप्नप्रत्ययाऽऽदिन्यः, संशयो विनिवर्तते ।।४।।
अमुत्र परलोकविषये, संशयाऽऽपन्नचेतसो भवान्तरं समयोगमाहात्म्यमेवाऽऽह
स्ति, न वेति प्रान्तमनसः,किं पुनरन्यस्येत्यपि हीतिशब्दार्थः । योगः कल्पतरुः श्रेष्टो, योगश्चिन्तामणिः परः।
अतो योगाद्, ध्रुवमसंशयं, सत्स्वप्नप्रत्ययाऽऽदिभ्यः सत्स्वानायोगः प्रधान धर्मागां, योगः सिधेः स्वयं ग्रहः ।। ३७॥ निजायमाणावस्थायां स्वर्गाऽऽदिनवान्तरदर्शननकणाऽऽख्यः प्र. योग को निरुतः, कल्पतरुः कल्पद्रुमः, श्रेष्ठोऽन्यकल्पटुभेन्यो- त्ययः प्रतीतिवान्तरस्य, आदिशब्दान्निजोहापोहतथाविधाssउतिशाय।। तथा योगश्विन्ताननिश्चिन्तारत्नं, परः प्रकृपः,योगः गमाभ्यासजन्यप्रत्ययग्रहः, तेभ्यः सकाशात, संशयः संदेहो, प्रधानं वस्तु, धर्माणां शेषधर्मस्थानानाम् । तथा योगः सि. विनिवर्तते उपरमति ॥४॥
निवृत्तिलकणायाः, स्वयंग्रह हेतुत्वात्स्वयंग्रहः । यदत्र पुनः शुद्धसमाचारा हि साधवः सत्स्वमत्राभेन निजोहापोहयोपुनर्योगरान्होपादानं तदस्यात्यन्तमादरणीयतास्वापनार्थ- गेन, सदागमाभ्यासेन च, प्राक् संशयितमनमोऽपि व्यावमिति ॥ ३७॥
तितविपर्यास हेतुमिथ्यात्वाऽऽदिमोहोदया अभ्रकगृहान्तर्वत्रि. तथा च जन्मवीजाग्नि-जरसोऽपि जरा परः ।
तप्रदीपप्रनोदाहरणेन भवान्तरं निर्णयन्त्येवेति । न च व
क्तव्यं स्वप्नोऽपि कथं लज्यते इति?। दुःखानां राजयक्ष्माऽयं, मृत्योमृत्युरुदाहृतः॥ ३८॥
_ यतःनगा चेति ममुच्चये, जन्मबी जाग्निः पुनःपुनर्जन्मकारणकर्म
श्रधालेशानियोगेन, बाह्ययोगवतोऽपि हि । शक्तिदाकारी,तया जरसोऽपि जराया अपि,जरा,वयोहानिकारणत्वात.परा प्रकृश ! तथा दुःखानां शारीरमानसाऽऽबाधारू
शक्लस्वमा नवन्तीष्ट-देवतादर्शनाऽऽदयः॥४३॥ पाणां, राजयक्ष्मा राजमान्द्यमिव, अयं योगः, तथा मृत्योरन्त
श्रकालेशा बहुमानाकाद्,नियोगेन नियमेन,बाह्ययोगवतोऽपिदि कस्य मृत्युरुदाहृतः शास्त्रकारैर्निरूपितः ॥ ३८॥
तथाविधोपयोगशून्यतया नावयोगानुरूपक्रियामात्रयुक्तस्य, किं
पुनरबाह्ययोगवत इत्यपि हीतिशब्दार्थः । किम् ?, इत्याह-शुक्रकिश्च
स्वप्ना अमलीमसाः स्वमाः, जवन्ति जायन्ते, इटदेवतादर्शनाऽऽ. कुण्ठीन वन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वया ।
दयः-दिवसाऽऽरन्धाऽऽराधनजिनगुरुधार्मिकदर्शनाऽऽदिलयोगवर्माऽऽवते चिते, तपश्छिकरारयपि ।। ३॥ कणाः ।। ४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org