________________
(१९५३) जोग अनिघानराजेन्द्रः।
जोग प्रवृत्ती पुरस्करणीय, न तु चिदयंशेऽनादरणीयम् । यद्य- (२५) योगस्य फर्मवयः, तथा कर्मापयधिहस्यस्माद, विचिकित्सायाः-युक्त्या समुपपणेऽपि मतिभ्यामोहोत्य
केशाः पापानि कर्माणि, बहुभेदानि नो मते । अचित्तविप्लुतिरूपाया,समाधेः चित्तस्वास्थ्यसपस्य, कानदर्शनचारित्रात्मकस्य बा, प्रतिकूलता विरोधिताऽस्ति । अथों
योगादेव चयस्तेषां, न भोमादनवस्थितः ॥३१॥ हि त्रिविधः-सुखाधिगमो, दुराधिगमोऽनधिगमति श्रोतारं सतो निरुपमं स्थान-मनन्तमुपतिष्ठते । प्रति भियते । प्राय वथा-वसुष्मतचित्रकर्मनिपुषस्व कपास- जवप्रपञ्चरहितं, परमाऽऽनन्दमेपुरम् ॥ ३॥ रिद्वितीयः सैवानिपुणस्थ, तृतीयस्त्वन्यस्येति । तत्र प्रथमचर
नोप्रमाकं,मत,पापान्यञ्जभविपानि, बहुदानि विचित्रालि, ममोनास्त्येव विचिकित्सा, निश्चयादसिच। द्वितीये तु देश
कर्माणि कानाऽऽवरणीयानिशा उत्स्यन्ते। अतः मलय एवं कालस्वनावविप्रकरे धर्माधर्मादो प्रवन्ती सा महानर्थका
लेशहानिरिति नावः ननु-"नामकीयते बर्म, कल्पकोरिणी । यदागमः-" वितिगिळं समावनेमप्पानेलंगो लह.
टितिरपि । अवश्यमेव जोतव्यं, स्तं कर्मभाशुजम १॥" तिसमाहि।" अतश्चिमबुदर्थ शासवाऽऽदरणीयमिति
इति वचनाद्रोगादेवकर्मणांकये तस्थाप्यपुरुषार्थत्वमविवारिभावः। यत उक्तम्-"मलिनस्य यथाऽत्यन्तं, जसं सास्य शो
तमेवेत्यत माह-योगादेव ज्ञानक्रियासमुन्शयलकखात्या ,तेधनम् । अन्तःकरणरवस्थ, तथा शास्र विदुर्बुधाः" ॥ २२० ।
पां नामाभवार्जितानां प्रचितानां न भोगादनवस्थिते गजनि(यो० वि०)॥२०॥वा० १४ द्वा।
तकर्मान्तरस्यापि जोगनाश्चत्वादनशस्थानाताननु निरनिवा(२४) भात्माऽऽदिप्रत्ययं विना न सिद्धिरित्यपक्रम्य
भोगस्य न कर्मान्तरजनकत्वं, प्रचितानामपि च तेषां क्षयो
योगजाराधीनकायब्यूटबलादुत्पत्स्यत इति चेत् ।। प्रायसदयोगाऽऽरम्नकस्त्वेनं, शास्खसिचमपेक्षते ।
चित्ताऽदिनाऽपि कर्मनाशोपपतेः कर्मणां जोगेतरनाश्यत्वस्थासदा भेदः परेच्यो हि, तस्य जात्यमयूरवत् ॥ २५॥ | पिव्यवस्थितौ योगेनापि तमाशसंभवे कायन्यहाऽऽदिकल्पने सद्योगाऽऽरम्भकस्तु सानुबन्धयोगाऽऽरम्जक एव, एनमात्मा प्रमाणानावात्। कर्मणां कानयोगनाश्यतायाः-"कानाम्निः सर्वदिप्रत्यवं, शास्त्रसिद्धमतीबियार्थसार्थसमर्थनसमर्थाऽऽगम- कर्माणि,भसतात कुरुतेन" इति भवदागमेनापिसिबत्वा. प्रतिष्ठितम्,अपेक्षतेऽवलम्बते । परेभ्यो हि असदद्योगाऽऽरम्भके- वानराऽदिशरीरसस्ते शूकरा दिशरीरानुपपत्तेः कायथ्यदाभ्योहितस्य सोगाऽऽरम्भकस्य,सदाभेदो वैलक्षण्यं,जात्यमा नुपपत्तेर्मनोऽन्तरप्रवेशादिकल्पने गौरवाया ये स्वाहुः पातायूरवत सर्वोपाधिषिशुरुमयूरवत । यथाहि-जास्यमयूरोऽजात्य. साः-अग्नेः स्फुलिकानामिव कायव्यूहदशायामकस्मादेव चि. मयूरात सदैव जित्रः, तया सद्योगाऽऽरकाकोऽप्यन्यस्मादिति चात्प्रयोजकानानाचित्तानां परिणामोऽस्मितामात्रादिति । तदुजावना । तदुक्तम्-" न च सद्योगभव्यस्य, वृत्तिरेवं. कम “निमासचित्तान्यस्मितामानात।"(४-४) "प्रवृत्तिभेद विधाऽपि हि । न जात्यजात्यधमान् यज्जात्यः सन् भजते । प्रयोजकं चित्तमेकमनेकेषामिति ।" (४-५) तेषामप्यनन्तशिखी" ॥२४१३ ( यो०वि०)॥२६॥
कालप्रचितानां कर्मणां नानाशरीरोपनोगनाश्यत्वकररानं मोड
एय । तावदष्टानां युगपद् वृत्तिलाजस्याप्यनुपपरिति निप. यथा शक्तिस्तदएमाऽऽदौ, विचित्रा तदस्य हि।
कमकर्मणामेव भोगेकनाश्यत्वमाश्रयणीयमिति सर्वमवदातम। गर्नयोगेऽपि मातृणां, भूयतेऽत्युचिता क्रिया ॥ ३० ॥
॥ ३१ ॥ तत इति व्यकम ॥ ३२ ॥ द्वा० २५ दा। यथा तदएमाऽदी जात्यमयूराएमचञ्चुचरणाऽऽद्यवयवेषु, श
(२६) योगस्य प्रेकावत्प्रवृत्त्यापयिकं माहात्म्यमुपदर्शयत्राहक्तिः विचित्राऽजात्यमयूरावयवशक्तिविलकणातघदस्य हि स- शास्त्रस्योपनिषद योगो, योगो मोक्षस्य वर्तिनी।
योगाऽऽरम्भकस्याऽऽदित एवाऽऽरभ्येतरेभ्यो विलकणा श. अपायशमनो योगो, योगः कल्याणकारणम् ॥१॥ क्तिरित्यर्थः । यत उक्तम्-"यश्चात्र शिखिदृष्टान्तः, शास्त्रे प्रोक्तो
संसारवृधिर्धनिनां, पुत्रदाराऽऽदिना यथा । महात्मभिः । स तदएमरसाऽऽदीनां, सत्यादिप्रसाधनः" ॥२४५ ॥ इति (योगबि) अत एव सद्योगाऽऽरम्भकस्यति
शास्त्रेणापि तथा योग, बिना हन्त ! विपश्चिताम् ॥२॥ गम्यम्।मातृणां जननीनां, गयोगोऽपिकिं पुनरुसरकाल?,इ. इहापि सन्धयश्चित्राः, परत्र च महोदयः। त्यपिशब्दार्थः । श्रूयते निशम्यते, शास्त्रेषु अत्युचिता सोकाना. पराऽऽत्माऽऽयत्तता चैत्र, योगकल्पतरोः फलम् ॥३॥ मतिश्लाघनीया, क्रिया प्रशस्तमाहात्म्यलाभलकणा । यत एवं योगसिदैः श्रुतेष्वस्य, बहुधा दर्शितं फलम् । पठ्यते-"जणणी सम्वत्थ वि णि-उपसु सुमत्ति तेण सुमह जिणो।" (४३ गाथा) तथा-"गभगए जं जणणी, जायसुध
दाते बेशतश्चैतद्, यदन्यैरपि दर्शितम् ॥ ४॥ म्म त्ति तेण धम्मजिणो।" (४७ गाथा)तथा-"जाया जणणी जं
श्यं चतुःश्लोकी सुगमा । द्वा० २६ द्वा। सु-स्वयत्ति मुणिसुबो तम्हा।” (५० गाथा) (प्राव०२०)
प्रायश्चित्तं पुनर्योगः, प्रारजन्मकृतपाप्मनाम् । इत्यादि । इदं गर्जावस्थायामुकम । उत्तरकालेऽप्यत्युचितैव अब्धीनां निश्चयादन्तः-कोटाकोटिस्थितेः किल ॥२३॥ तेषां क्रिया। यत उक्तम्-" औचित्याऽऽरम्भिणोऽवका, प्रे. प्रागजन्मकृतपाप्मनां पुनः प्रायश्चित्तं योगः,तनाशकत्वात्तस्य। कावन्तःशुजाऽऽशयाः । अबभ्यचेष्टाः कालक्षाः, योगधर्माधि- तथा किलेति सत्ये, अब्धीनांसागरोपमाणाम, अन्तःकोटाको. कारिणः"५४४॥ (यो०वि०) इति। तदेवं सिकः सदयो। टिस्थितेनिश्चयादपूर्वकरणाऽऽरम्भेऽपि तावस्थितिककर्मसगारम्भक इतरेज्यो विलकरणः, स चाऽऽरमाऽऽदिप्रत्ययम- द्भावाऽवश्यकत्वस्य महामायाऽऽदिनसिकत्वात् , तस्य च पेक्वत एवेति ॥३०॥ द्वा०१४ द्वा०।
धर्मसन्यासैकनाश्यत्वादिति ॥ २३ ॥ ४०९ Jain Education International For Private & Personal Use Only
www.jainelibrary.org