________________
जोग
(१६३५) जोग
अभिधानराजेन्छः। दोषगुणाज्यां ग्राहकबोरपि, तथा प्रकृतेऽपि बोगराजेद इति । पापस्येव बन्धवशुनकुटुम्बचिन्तनादियोगेऽपि परपरिभावनीवम । पतत्रिवन्धनोऽयं दर्शनभेद ति योगाचार्यान पामेन सदनुबन्धस्यैवोपपत्तेः। बल्व खिरादिरष्टिमतां मित्रान्धीनां योगिनां बथाविषवं
तमुक्तम्बबजेदावबोधात्प्रवृत्तिरप्यमीषां परार्थ शदबोधनाबेन विनि- “नार्या याऽन्यसकाया-स्तत्र भावे सदा स्थितेः। चाहतवा मैञ्यादिपारतमण गम्भीरोदाराशयत्वाचा- तदयोगः पापबन्धव, तथा मोकेऽस्य श्यताम् । २०४॥ रिचरकसम्मीविन्यचरकचारणनीखेत्याहुः॥२४॥ द्वा०३०द्वान न चेह प्रन्थिन्नेदेन, पश्यतो भावमुत्तमम् । योगस्य कारणानि विवचुर्योमस्य प्रथमोपायभूतां
इतरेणाकुलस्थापि, तत्र चित्तं न जायते" ॥ २०५॥ पूर्वसेवामाह
(यो०बि०) १७॥ पूर्वसेवा तु योगस्य, मुरुदेवाऽऽदिपूननम् ।
निनाऽऽशयविशुधौ हि, बाझो हेतुरकारणम् ।
शुश्रूषाऽऽदिक्रियाऽप्यस्य शुमचाऽनुसारिणी ॥१॥ सदाचारस्तपो मुक्त्य-वेषयविप्रकीर्वितावाद्वान
निजाऽऽशयविशुद्धी हि सत्यां, वाह्यो हेतुः कुटुम्बचिन्तनाऽदि(वमाऽऽदीनां योगात्वं योगीजानियमाप्रदियोगान्युकानां
ज्यापारोऽकारणं, कर्मवन्धं प्रति भवहनूनामेव परिणामविशेमित्राचा एयश 'जोगदिति' शब्दे वक्ष्यन्ते)
पेस मोकहेतुत्वेन परिणमनात-"जे जत्तिया यहेक,भवस्स ते (१३) बोगमार्गाधिकारिखम्तु
तत्तिमा य मुक्खस्स।" इति वचनप्रामाण्यात् । ननु किमेकेन योजनाद् योग इत्युक्तो, पोकेण मुनिसचमैः ।
शुभपरिणामेन',क्रियाया अपिमोककारणत्वात, तदभावे तस्या
किचित्करत्वात श्वत माह-शुश्रुषाऽऽदिक्रियाऽप्यस्य स. स निवृताधिकारायां, प्रकृतौ देशतो ध्रुवः॥ १४ ॥
म्यग्रहाः, शुद्धधकानुसारिणी जिनवचनप्रामारावप्रतिपस्ययोजनाद्धटनाद, मोशेख, इत्यस्मादेतो,मुनिससमैःऋषिपुक- नुगामिनी, परिशुद्धोहापोहयोगस्व हि प्रकृतेरप्रवृत्तिविरोधिबैः, योग उक्त, स.निवृत्ताधिकारायां व्यावृत्तपुरुषाभिनवायां, प्रतियोगान्यां सम्यगनुष्ठानावस्यकारणत्वात्तेनैव तदादिप्रकती सत्यां, सेशतः किश्चिदृस्था, ध्रुवो निश्चितः ॥ १४ ॥ प्यत इति भावः। मोपेन्धवचनादस्मा-देवलक्षणशालिनः।
तक्तमपरैरस्येष्यते योमः, प्रतियोगोऽनुगत्वतः ॥ १५॥
"चार चैतद् यतो बस्य, तथोहः संप्रवर्तते।
पतद्वियोगविषयः, अकाऽनुष्ठानभाक स यत् ॥२०६॥ प्रसाद गोपेन्द्रबचनात्,एवंवकपशालिनःशान्तोदात्तत्वादि.
प्रकृतेरा यतश्चैव, नाप्रवृत्यादिधर्मताम् । गुणयुक्तस्यापुनबन्धकम्पपरैतीर्थान्तरीयैः, योगाप्यते-उच्यते,
तथा विहाय घटते, ऊहोऽस्य विभलं मनः॥२०७४ प्रतिश्रोतोऽनुगति यः स प्रतियोतोगः,तावस्तत्वं, तत
सति चास्मिन् स्फुरकल-कल्ये सत्वोल्वणवतः। शन्कियकपायानुकूला हि वृत्तिरनुप्रोतः, तत्प्रतिकूखा तुप्रतियोत
भावस्तमित्यतः शुद्ध-मनुष्ठानं सदैव हि" ॥२०८॥ (यो०वि०) शति । इत्थं हि प्रत्यहं शुभपरिणामवृद्धिः सा च योगफलमि
गनु सम्यग्याष्टिपर्यन्तमन्यत्र द्रव्ययोग एवोच्यते इति कथस्वस्य योगौचित्यम् । तदाह- वेलावलनवना-स्तदापूरोप
मत्र लावतोऽयमुक्त शति चेत् चारित्रप्रतिपन्थिनामनन्तानबसंहतेः । प्रतियोतोऽनुगत्वेन, प्रत्यहं वृहिसंयुतः" ॥ २०२ ।। धिनामपगमे तदपप्रादु वनियम इति निश्चयाऽऽधयणादल्प(यो.वि.) ति ॥ १५॥
नेदविवक्षापरेण व्यवहारेण त्वत्रायं नेष्यत एव । " एतच्च तक्रियापोगहेतुत्ता, योग इत्युचितं वचः।
योगहेतुत्वाद,योग इत्युचित वचः।मुख्यायांपूर्वसेवाया-मवतामोकेऽतिद्धचित्तस्य, निन्नान्चेस्तु भावतः ॥१६॥
रोऽस्य केवलम"॥२०६॥ (यो० वि०) इत्यनेनापुनर्बन्धका
तिशयाभिधानं तु सम्यग्डशो नैगमनयशुद्धिप्रकर्षकाष्ठापेकतचा, क्रियायोगस्य सदाचारलकणस्य, हेतुत्वाद योग इ. मिति न कश्चिद्विरोध इति विनावनीयं सुधीभिः॥१८ । स्येवमुश्चितम्, अस्य श्ययोगववाद, मोक्षे निर्माणेऽतिरद. चित्तस्यैकधारावग्रहदयस्य, जिन्नग्रन्थेविंदारितातितीवरागद्वे.
एतनिश्चयवृत्त्यैव, यद् योगः शास्त्रसंहितः । पपरिणामस्य तु, भावतो योगः संभवति । सम्यम्हटेडि मो- त्रिधा शुद्धादनुष्ठानात, सम्यक्प्रत्ययवृत्तितः ॥ १५ ॥ काकासाकणिकचित्तस्य, या या चेष्टा, सा सा मोक्तप्राप्ति- एतद् यदुक्तम्-निन्नग्रन्धेरेव भावतो योग इति, निश्चयवृत्त्यैव पर्यवसानफलिकेति तस्यैव नाचतोऽयम, अपुनबन्धकस्य तुन परमार्थवृत्त्यैव, न तु कल्पनया, यद् यस्माद्, शास्त्रेणैव संकी, सार्वदिकस्तथा परिणाम इति व्यत एवेति । तदुक्तम्-"नि- तद्विना त्वसंझियत काप्यर्थे प्रवर्तमानो यः, तस्य, त्रिय वक्ष्यअप्रन्येस्तु यत् प्रायो, मोके चित्तं भवे तनु । तस्य तत्सर्व माणैत्रिभिः प्रकारैः, शुद्धानिरवद्यात, अनुष्टानादाचारात्, सएवेह, योगो योगो हि भावतः ।२०३। (यो०वि०) इति ॥१६॥ म्यकप्रत्ययेनाऽऽत्मगुरुसिङ्गशुद्ध्या स्वकृतिलाध्यताऽऽद्यभ्रान्तअन्यसक्तस्त्रियो भर्तृ-योगोऽप्यश्रेयसे यथा।
विश्वासेन, वृत्तिः प्रवृत्तिः, ततो जवतीति ॥१६॥ तथाऽमुष्य कुटुम्बाऽऽदि-व्यापारोऽपिन बन्धकृत ॥१७॥
शास्त्रमासनजव्यस्य, मानमामुष्मिके विधौ । अन्यस्मिन् स्वभर्तृव्यतिरिके पुंसि, सकाया भनुपरतरिरंसा- मेव्यं यद्विचिकित्सायाः, समाधेः प्रतिकूलता ॥२०॥ याः,स्त्रियो योपितः, भर्तृयोगोपि पति शुश्रपणादिव्यापारो- प्रासजव्यस्यादूरवर्तिमोकलाभस्य प्राणिनः, प्रामुमिके पि, यथाऽश्रेयसे पापकर्मबन्धाय, तथाऽमुष्य प्रिननन्धेः, कुटु- विधौ पारलौकिके कर्मणि, शानं मानं, धर्माधर्मयोरतीन्द्रियम्बाऽऽदिव्यापारापि, न बन्धकृत, पुण्ययोगेऽपि पापपरिणामेन स्पेनतदपायत्ववोधने प्रमाणान्तरासामाताअतःसव्यं सर्वत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org