________________
जोग अनिधानराजेन्डः।
जोग प्रभावजातिप्रभवस्वभावाः ।
श्रा विद्वदङ्गनासिक-मिदानीमपि दृश्यते । केन क्रियन्ते नुवनेनिवा
एतत्मायस्तदन्यत्तु, मुबहागमजाषितम् ।। ५५ ॥ चिरन्तनं कर्म निरस्य चित्रा? ॥२॥
श्रा विद्वदनासिद्धम-पा-विद्वद्भ्यः आ-अनाज्यश्च यो विवर्य मासान्नयगर्भमध्ये,
लोकः तस्येत्यर्थः। सिर्फ प्रतीतम्, इदानीमपि :पमायां, किं बहुप्रकारैः कलाऽऽदिभावैः।
पुनः सुषमपुःषमाऽऽदावित्यपिशब्दार्थः। दृश्यते अवलोक्यते, बद्वत्य निष्काशयते सवित्र्याः,
पतत् प्रागुक्तं योगफलं, प्रायो बाहुल्येन, तदन्य तक्तादन्यत् को गर्जतः कम विहाय पूर्वम ?"॥३॥ इत्यादि । "वीतरागोस्ति, सर्वत्र प्रमाणाबाधितत्वतः।
पुनर्योगफलं, सुबहु प्रतिभूरि,ग्रामपध्यादिकं हि प्राप्तिम्पम, सर्वदा विदितः सद्भिः, सुखाऽऽदिकमिव ध्रुवम् ॥१॥
भागमभाषितम्-आवश्यकनियुक्त्यादिनिमपितम् । कीयते सर्वथा रागः, क्वापि कारणहानितः।
यमुक्तं तत्रज्वलनो हीयते किं न, काष्ठाऽऽदीनां वियोगतः ॥२॥
"भामोसहि विष्पोसहि-खेलोसहि जल्लमोसदी चेव । प्रकर्षस्य प्रतिष्ठान, ज्ञान कापि प्रपठ्यते ।
संभिमसोय उजुमद, सम्बोसहि चेव बोधवो ॥६॥ परिमाणमिवाकाशे, तारतम्योपलब्धितः" ॥३॥ इत्यादि।
चारण श्रासीचिस के चसी पमण पाणिपो य पुब्बधरा।
अरहंत चकवट्टी, बलदेवा वासुदेवा ॥६६॥ इति । अत्रैवान्युच्चयमाह
"अलौस्यमारोग्यमनिष्टरत्वं, किं चान्यद योगतः स्यैर्य, धैर्य श्रधा च जायते।
गन्धः शुनो मूत्रपुरीषमपम । मैत्री जनप्रियत्वं च, मातिभं तत्वनासनम् ॥ २२ ॥
कान्तिः प्रसादः स्वरसौम्यता च,
योगप्रवृत्तेः प्रथमं हि लिङ्गम् ॥१॥ किं च इत्यभ्युच्चये, अन्यत्प्रागुक्ताद्विलकणं योगफलमस्ति।
मैयादियुक्तं विषयेषु चेतः, तदेव दर्शयति-योगतो योगात, स्थैर्य स्थिरनावः प्रतिपन्न
प्रजाधवद्धैर्यसमन्वितं च । निर्याहणो, धैर्य व्यसनाशनिसन्निपातेऽपि अविचलित
द्वैरधृष्यत्वमनीष्टलाभो, प्रकृतिनावः, श्रद्धा च रुचित्तत्वमाानुगा, जायते आधि
जनप्रियत्वं च तथा परं स्यात् ॥ भवति, मैत्री सर्वसत्वेषुमित्रनावः, जनप्रियत्वं च शिष्टलोक
दोषव्यपायः परमा च तृप्तिवल्लभभावः, प्राति सहजप्रतिभाप्रभवं, तत्त्वभासनं जीवा
रौचित्ययोगः समता च गुर्वी ॥ दितत्वावलोकनं भवतीति ॥५२॥
वैराऽऽदिनाशोऽय कृतंभरा धीः, तथा
निष्पत्रयोगस्य तु चिइमेतत्" ॥३॥ विनिवृत्ताऽऽग्रहत्वं च, तथा इन्द्रसहिष्णुता ।
अथोक्तादेव योगफलात्तत्वान्तरप्रसिद्धार्थमाहतदभावश्च लानश्च, बाह्यानां कालसङ्गतः ।। ५३ ॥ न चैतळूतसङ्कनत-मात्रादेवोपपद्यते । विनिवृत्ताऽऽग्रहत्वं च निर्मुक्तानुचितार्थाभिनिवेशित्वं च, तथा तदन्यद्भेदकानावे, तद्वैचित्र्याप्रसिदितः ॥ २६ ॥ द्वाहसहिष्णुता निरुपक्रमक्किएकादयाऽऽपादितानामिष्ठबियो- न च नैव, पतद्योगमाहात्म्यं भावयोगिधुपलभ्यमानं, नूतसगानिgसंप्रयोगाऽदीनां व्यसनानां सम्यक् सहनभावः। तदना. हातमात्रादेव पृथिव्यादिमहाभूतसङ्घातात केववादात्माऽऽदि. वश्च द्वन्द्वविनाशश्च प्रायः परिशुद्धयोगोपहतशक्तिकत्वाद् द्ध- रूपतत्त्वान्तरशून्यात, उपपद्यते घटते । कुतः, इत्याह-तदन्य
संपादकोपायानाम, लाभश्व प्राप्तिश्च बाह्यानां निर्वाहाss- नेदकाभावे-तस्माद् भूतसाताद् यदन्यत्तवान्तरमात्मकादीनां समाधिहेतूना, कालसङ्गतो यो यत्र काले योग्य इति ५३॥ दिनकणं,नेदकं विशेषकारि, तस्यानावे तद्वैचियाप्रसिद्धितः, तथा- .
तेषां तसवतानां कायाऽऽकारपरिणतानामपि, वैचित्र्यस्य धृतिः कमा सदाचारो, योगऋषिः शुभोदया।
नानात्वस्य, योगमाहात्म्ययुक्तत्वेतरलकणस्य,अप्रसिकरघटनाप्रादेयता गुरुत्वं च, शमसोख्यमनुत्तरम् ॥ ५४॥
त्। अतो बलात् अनुमिमीमहे भूतसहतारिक्तं विचित्रशक्ति
सङ्गतं तत्वान्तरं समस्ति, यद्वशादयं योगमाहात्म्यभावाभावधृतियेन केनचिद् व्यसनभोजनाऽऽदिना निर्वाहमात्रनिमित्तेन
लकणो भेदः संपद्यते ॥५६॥ योग । सन्तोषकमा सत्येतरदोपवणेन कार्यतत्वमविचार्यान्तर्बहिश्च
अथ निगमयन्नाह-- कोपोदयाद धिक्रियामापाद्यमानस्यात्मनो निरोधनम्। सदाचा- एवं च तवसंसिके योग एव निवन्धनम् ।
सर्वोपकारप्रियवचनाकृत्रिमोचितस्नेहाऽऽदिका सजनचेष्टा। योगवृद्धिः सम्यग्दर्शनाऽऽदिमुक्तिबीजोत्कर्षरूपा । शुनोदया
अतो यनिश्चितैवेयं, नान्यतस्त्वीदृशीकचित ॥ ६४॥ प्रशस्तफमोझमहेतुः । धृत्यादेः प्रत्येकविशेषणमेतत् । प्रादेयता
एवं चोक्तन्यायेनैव,तत्वसंसिके:-श्रात्मादृष्टाऽऽदिप्रतीतेः,योग परैरादरणीयवचनचेटनरूपता। गुरुत्वं च सर्वत्र गौरवलान
एव नापरं किञ्चिद्, निबन्धनं हेतुर्वर्तते । एतदपिकुतः, इत्याहलक्कणम् । तथा शमसौख्यमतिमन्दीभूतकषायविषदोषतया
अतःयोगात्,यत् यस्मात,निश्चितैव अविपयांसवत्येव,श्यं तत्त्वप्रशमशर्म । अनुसरं विषयसेवाजनिताऽऽनन्दानिशायि । यतः
सिद्धिः स्याद्,न नैव, अन्यतोऽन्यस्माद्वादप्रतिवादाऽऽ..तुः पुनपठ्यते-" निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् ।
रथे, ईरशी निश्चितरूपा तत्त्वसंसिकिः,क्वचित् क्षेत्राऽऽदी।६।। विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम"॥१॥ इति।
(२८)अतोऽत्रैव महान् यत्न-स्तत्तत्तत्त्वप्रसिधये। भत्र च श्लोकत्रयेवकारास्तथाशब्दश्च समुच्चयार्थः ॥५४॥
प्रेक्षावता मदा कार्यो, वादग्रन्थास्त्वकारणम् ।। ६५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org