________________
जोग अन्निधानराजेन्द्रः ।
जोग महत्यल्पत्वबोधन, विपरीतफलाउवहा।
जिलाषण रहिता,चेतसोऽन्तरात्मनःपरिणतिः स्थिरा एकाप्रा, नवाजिनन्दिनो लोक-पङ्क्त्या धर्मक्रिया मता ॥७॥
स्वविषय एवं यत्नातिशयाज्जाता तत्रैव च तज्जनमीत्यर्थः।१॥ महति अधरीकृतकल्पद्धचिन्तामणिकामधेनौ धर्म, अस्गन्वबो
बाबान्ताधिमिथ्यात्व-जयव्यङ्ग्याशयाऽऽत्मकः। धेनानितुच्छकील्यांदिमानहेतुत्वज्ञानेन, विपरीतफमाऽबहा
कण्टकञ्चरमोहानां, जयैर्विघ्नज यः समः॥ १३ ॥ पुरन्तसंसारानुबन्धिना,भवाजिनन्दिनो जीवस्य, लोकपडत्या
बाह्यव्याधयः शीतोष्णाऽऽदयः, अन्ताधयश्च ज्वराऽऽदयः, धर्मक्रिया मता, नात्र केवलमत्रत्वमेव, किं तु विपरीतफल. मिथ्यात्वं भगवद्वचनाधकानं.तेषां जयस्ततकृत कम्पनिराकरणं स्वमिति भावः ॥७॥
तयाझ्याशयाऽऽत्मकः कण्टकज्वरमोहानां जयैःसमो बिनजधर्मार्थ सा शुभायापि, धर्मस्तु न तदर्थिनः ।
यः। इत्थं च हीनमध्यमांतकृष्ठत्वेनास्य त्रिविधत्वं प्रागुक्तं व्यक्ती
कृतम् । तथाहि-कस्वचित पुंसःकएटकाऽऽकीर्णमा वर्णिस्य क्लेशोऽपीष्टो धनार्थ हि, क्लेशार्थ जातु नो धनम् ।।८।। कएटकावनो विशिष्टगमनविघातहेतुतकहिते तु पथि प्रवृत्तस्य धर्माय सम्यग्दर्शनाऽऽदिमोकबीजाऽऽधाननिमित्तम, सा निराकुलं गमनं संजायते, एवं कण्टकबिनजयसमः प्रथमो लोकपङ्किः, दानसंमानोचितसंजाषणाऽदिजिश्चित्रैरुपायैःशु- विन्नजयः। तथा-तस्यैव ज्वरबेदनाऽनिभूतशरीरस्व विनपाभाय कुशलानुबन्यायापि। धर्मस्तु तदथिनो लोकपडायनो न दन्यासस्य निराकुलं गमनं चिकॉरपि सत्कर्तुमशक्नुवतःकशुजाय, हि यतो, धनार्थ क्लेशोऽपीटो-धनार्थिनां राजसेवा55. पटकविनादप्यधिको ज्वरविघ्नः, तजयस्तु निराकुलप्रवृत्तिहेतुः दौ प्रवृत्तिदर्शनात् । क्लेशा जातु कदाचिद्, धनं नेष्टम, न दि एवं ज्वरविनममो द्वितीयो विघ्नजयः। तस्यैव चाध्ननि जिगमि'धनाद मे क्लेशो नवतु' इति कोपीच्चति प्रेतावान् ।
वोडमोडकल्पो मोहविघ्नः, तेनान्निनूतस्य प्रेर्यमाणस्याप्यतदिदमुक्तं योगविन्दौ
विनीनैर्न गमनौत्साहः कथञ्चिप्राऽभवति, तज्जयस्तु स्वरसतो “धर्माय लोकपङ्किः स्थात्, कल्यागाईं महामतेः।
मार्गगमनप्रवृत्ति हेतुः । एवमिह मोदविघ्नजयसमस्तृतीयो वितदर्थे तु पुनर्धर्मः, पापायापधियामक्षम् ॥०॥" नजयः। इति फलैकोनेयाः खल्वेते ॥ १३॥ तथा
सिधिस्ताचिकधर्माऽऽप्तिः, सातादनुभवाऽऽस्मिका । "जनप्रियत्वं शुरूं, सरूमसिफिलदमझम ।
कृशेपकारविनया-विता हीनाऽऽदिषु क्रमात् ।। १४॥ धर्मप्रशंसनाऽऽई-वीजाऽऽधानाऽऽदिभावेन ॥१॥" ॥॥ इति ।
सिद्धिः तात्विकस्याच्यासशुद्धस्य, न स्वाज्यासिकमात्रस्य, अनाजोगवतः साऽपि, धर्माहानिकृतो वरम्। ।
धर्मस्य अहिंसा प्राप्तिरपलब्धिः ,साक्षादनुपचारण, अनुशुभा तत्त्वेन नैकाऽपि, प्रणिधानाऽऽद्य जावतः ॥ ए॥
भवाऽऽत्मिका श्रात्मनात्मना अात्मनि संवित्तिरूपा ज्ञानदर्शनअनाजोगवतः समर्छनजप्रायस्प स्वभावत एव वैनथिकप्र. चारित्रैकमूर्तिका, हीनाऽऽदिषु क्रमात कृपोपकारविनयाम्विता, कृतेः, साऽपि लोकपकत्या धर्मक्रियाऽपि, धर्माहानिकतो धर्मे हीने कृपाउन्विता, मध्यमे उपकारान्यिता, अधिके च विनययुमहत्वस्यैव यथास्थितस्याज्ञानाद्भवोत्कटेच्छाया अनावेन महत्य- ता ॥ १५॥ सत्वाप्रतिपत्तेधर्महान्यकारिणो, वरमन्यापेक्षया मनाक् सुन्दरा, अन्यस्य योजनं धर्मे, विनियोगस्त उत्तरम् । तत्वेन तत्त्वतः, पुनर्नेकाऽपि प्रणिधानाऽऽधजावतो नैकाऽपि कार्यमन्वयसंपच्या, तदवन्ध्यफलं मतम् ।। १५ ॥ वरं, प्रणिधानाऽऽदीनां क्रियाशुद्धिहेतुत्वात् ॥९॥
अन्यस्य स्वव्यतिरिक्तस्य, योजनं धर्मेऽहिंसाऽऽदी विनियोगः, तानेवाऽऽह
तपुत्तरं सिद्ध्युत्तरं कार्यम् । तदन्वयसंपत्याऽविच्छेदसिद्धया, प्रणिधानं प्रवृत्तिश्च, तथा विघ्नजयस्त्रिया ।
अवश्यफलमव्यभिचारिफलं मतम् । स्वपरोपकारवुद्धिलकसिरिश्च विनियोगश्च, एते कर्मशुनाऽऽशयाः ॥१०॥
स्यानेकजन्मान्तरसन्ततोबोधेन प्रकृष्टधर्मस्थानावाप्तिहेतुकर्मणि क्रियायां, शुभाऽऽशयाः स्वपुत्रिशुद्यनुबन्धहेतवः
त्वात् ॥ १५॥ शुभपरिणामाः; पुष्टिरूपचयः, शुद्धिश्च झानाऽऽदिगुणविघाति
एतैराशययोगैस्तु, विना धर्माय न क्रिया। घातिकमहासोस्थनिर्मत्रता, इत्यवधेयम् ॥ १०॥
प्रत्युत प्रत्यपायाय, स्रोभकोधक्रिया यथा ॥ १६ ॥ प्रणिधानं क्रियानिष्ठ -मधोवृत्तिकृपाऽनुगम् ।
एतैःप्रणिधानाऽऽदिभिः,प्राशययोगैस्तु विनाधर्माय न क्रिया
बाह्यकायब्यापाररूपा, प्रत्युतान्तर्मालिन्यमद्भावात प्रत्यपायापरोपकारसारं च, चित्तं पापविवर्जितम् ॥ ११ ।।
येध्यमाणप्रतिपक्वविघ्नाय, यथा लोनकोधक्रिया कूटतुबाप्रणिधानं क्रियानिष्ठमधिकृतधर्मस्थानादविचझितस्वभावम,
दिसडामाऽदिलवणा। नमुक्तम्-"तत्वेन तु पुनकाउ-प्यत्र अधोवृत्तिषु स्वप्रतिपन्नधर्मस्थानादधस्ताद्वर्तमानेषु, प्राणिषु
धर्मक्रिया मता। तत्प्रवृत्वादिबैगुण्या-लोभकोधक्रिया यथा॥" कृपाऽनुगं करुणाऽन्वितं, न तु हीनगुणत्वेन तेषु औषसमन्वितं,
॥६॥ (यो०बि०)॥१६॥ परोपकारसारं न परार्थनिष्पत्तिप्रधानं च, चित्तं पापविवर्जितं
तस्मादचरमाऽऽचर्चे-प्वयोगो योगवर्त्मनः । सावद्यपरिहारेण निरवद्यवस्तुविषयम् ॥ ११॥
योग्यत्वेऽपि तृणाऽऽदीनां, घृतत्वाऽऽदस्तदा यथा ॥१७॥ प्रत्तिः प्रकृतस्थाने, यत्नातिशयसंभवा ।
तस्मान्प्रणिधानाऽऽधभावात, अचरमाऽऽयर्सेपु योगवमनो अन्याभिलापरहिता, चेतःपरिणतिः स्थिरा ॥१॥ योगमार्गस्य, प्रयोगोऽसंभवः । योग्यत्वेऽपि योगस्वरूपयोग्य. प्रवृत्तिः प्रकृतस्थानेऽधिकृतधर्मविषये, यत्नातिशयसंभवा पूर्व- त्वेऽपि, तृणाऽऽदीनां तदा तृणादिकाले, यथा घृनत्वाप्रयलाधिकोत्तरप्रयत्नजनिता, भन्याभिलाषणाधिकतेतरकार्या- देरयोगः-तृणाऽऽदिपरिणामकाले तृणाऽऽदेताऽऽदिपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org