________________
जोग
नामस्वरूप योग्यत्वेऽपि घृताऽऽदिपरिणामसहकारियोग्यताभाषा वचा मघुनाऽऽदिपरिणामः तथा भावी बम् । अत एव सहकारियोभ्यताऽभावयति तत्र कामे कार्याउपधानम् ।
तद् योग्यता ऽभावपचेनैव साधयितुमभिप्रेत्याध्य ( योगविन्दौ ) भिडसूरिः
तस्मादचरमा
(१६२०) अभिधानराजेन्द्र
कार्यस्थितितरोद्व-त्तज्जन्मस्वामरं सुखम् ॥ ९३ तेजसानां च जीवानां भव्यानामपि नो तदा । यथा चारित्रमित्येवं नान्यद्दा योगसंभवः ॥ ए४॥ इति ॥ १७॥ नवनीताऽऽदिकम्पस्तचरमावर्त इष्यते।
अत्रैव मिझो जायो, गोपेन्द्रोऽपि यदभ्ययात् ॥ १० ॥ यो परिणामबन्धननय दिव्यतत्तस्मात् परमा नेपा गम अत्रैव चरममलोभायो भवनिष्यमा बाद्भवति । पपेन्द्रोऽपि अभ्यधाद म्यन्तरेण ॥ १८ ॥ अनिवृत्ताधिकारायां, मन सर्वचैव हि ।
न पुंसस्तवमार्गेऽस्मिन, जिज्ञामाऽपि ते ॥ १५ ॥ निवृतः प्रतिलोमशीनोऽधिकारः पुरुषाभि मरूपो यस्यास्तस्यां हि सर्वैरेच प्रकारे, अनन्य स्थानस्याप्यायित्यर्थन मस्त श्वमार्गेऽजिज्ञासाऽपि किं पुनस्त दयासः ?, इत्यपिशब्दार्थः । प्रवर्तने संजायते ॥ १६ ॥ साधिकारप्रकृति-स्पाव हि नियोगतः ।
पध्येच्छेव न जिज्ञासा, क्षेत्ररोगोदये जवेत् ॥ २० ॥ साधिका पुरुषानिवृत्त प्रकृदि. योगनियमः जहासापान क्षेत्ररोगोदये इव पध्येच्छा । केत्ररोगो नाम- रोगान्तराऽऽधारमूनः ततो यथा पथ्यापथ्यांस तथा प्रकृतेऽपि ॥ २० ॥
पुरुषाभिभवः कश्चित, तस्यामपि हि हीयते । युक्तं तेनैतदधिकमुपनिष्यिते ॥ २१ ॥
ติ
हसायामपि हि सत्य त्रुभिः पश्य मिलो नाच संमति, तेनैन फ्रोपेन्द्रो युक्तम् | अधिकमपरिणाम्यात्मपके सनिवृत्यनुपपति उपरमात्रि
शिकायां भणिष्यते ॥ २१ ॥
भावस्य मोचहेतुत्वं तेन मोके व्यवस्थितम् । सस्यैव चरमा
क्रियाया अपि योगतः ।। २२ ।
तेन भावस्यान्त परिणामस्य, मोक्षे मुख्यहेतुत्वं व्यवस्थितं रोग सयोग इत्युकं प्रांत तस्यैव योगत क्रियाया अपि मोके मुख्य देतुत्वम् अतस्तस्या आप योगत्वमिति जायः ॥ २२ ॥
Jain Education International
राताम्रस्य हेमवं जायते यथा । क्रियाया अपि सम्यक्तं तथा जावानुदेधनः ॥ २३ ॥ तानस्य रसानुवेधासिद्धरसलंपर्काद्, यथा हेमवं जायते,
जोग
तथा क्रियाया अपि भावानुवेधतः सम्यक्त्वं मोहसंपादनशकिरूपम् ॥ २३ ॥
नापसात्म्येत एवास्याः भगेऽपि व्यक्तमम्ययः । सुवर्णघटस्यां तां त्रते सौगता अपि ॥ २४ ॥
अत एवास्याः क्रियाया भावसारम्ये स्वजननशक्त्या जावव्याप्तिलक्षणे सति अपि तथाविधरूपायोदयाचाशेऽपि व्यकं प्रक टम. अम्बयो भावानुवृति प्रक्षसः तदुष्यत्य भावेऽपि तदत्य नपगमात् । अत एव तां भावशुद्धां क्रियां, सौगता अपि सुवर्णघटतुल्यां मुक्ते । यथा हि सुवर्णघटो भिद्यमानोऽपि न सुनुबन्धं मुञ्चनि,एवं शुभक्रिया तथाविधकषायोदयानाऽपि शुकशैवेति । तदिदमुक्तम-सानुबन्धं जो यम् । गीयतेऽन्यैरपि तत्, सुघटसनिजम् ॥ ३५१ ॥ " ( यो० वि० ) इति । २४|
शिरोदकसमो जावः, क्रिया च खननोपमा ।
पूर्वानुष्ठानार नायकरतो वा ||२|| शिरोदकसमस्तयाविधकूपे सहजप्रवृत्त शिराजलतुल्यो भायः, क्रिया च खननोपमा शिराऽऽश्रय कूपाऽऽदिखननरूहशी, अतो नावपूर्वादनुष्ठानाद्भाव वृद्धिधुंवा, जलवृद्धौ कृपखननस्येव भाववृद्धी क्रियायास्याज्ञायस्य दरवेऽपि बहुदलमेलनक पाया वृद्धेस्यव्यतिरेकानुविधानात ॥ २४ ॥
महमूकचूर्णसदृशः, फ्रेशध्वंसः क्रियाकृतः । तस्मसदृशस्तु स्वार जावपूर्णक्रियाकृतः ॥ २६ ॥ किपाकृतः केवल कियाजनितः सो रागादिपरिज्ञवः मरामूकचूर्णमदशः पुनरुत्पत्तिशयन्तित्वादभावपू क्रियाकृतस्तु स्मरशो महसूरुमम्म स्यान् पुनत्पत्तिशक्त्यजावात् । एवं च क्लेशध्वंसविशेषजनकः शक्ति वेशेष एव क्रियायां भाववृद्ध्यनुकूल इति फलितम् ॥ २६ ॥
तथा च
विचित्रावद्वारा तव, क्रिया हेतुः शिवं प्रति ।
अस्या व्यञ्जकता ऽप्येषा परा ज्ञाननयोचिता ||२७|| विधिको मापोऽध्यात्मादिरूपः द्वारा किया, प्रितु दण्ड इव चक्रभ्रमिद्वारा घटे । करणता च तस्याः शक्तिविशेषेण, न तु भावपूर्वकस्पेनैय भावस्याम्यधासि शिवाय
काऽप्येष हेतुना विशेषरूपा परा अत एव जावस्थापकत्वरूपाऽभिव्यञ्जकता ज्ञाननयोचिता ज्ञाननयप्राधान्योपयुक्ता, न तु व्यवहारतो वास्तवी, अन्यथा सत्कार्यवादप्रसङ्गादिति भावः ॥ २७ ॥
व्यापारथद्विपस्वाद बीर्योझासाच्च स स्मृतः । विविच्यमाना जिद्यन्ते, परिणामा हि वस्तुनः ॥३॥
योग विज्ञानादात्म शक्तिस्फोरणाच उपाय स्मृतः क्रमयतः प्रवृत्तिविषयस्य व्यापारत्यात् । एतेन व्याऽऽदेव्यवच्छेदः । हि यतो, विविच्य - माना भेदनयेन गृह्यमाणा, वस्तुनः परिणामा भियन्ते । तथा च-न व्यापाराऽऽश्रयस्यापि व्यापारत्वमिति भावः ॥ २८ ॥ एतदेवाऽऽह
जीवस्थानानि सर्वाणि, गुणस्थानानि मार्गणाः । परिक्षामा विवर्तन्ते जीवस्तु न कदाचन ॥ २०५ ॥
For Private & Personal Use Only
www.jainelibrary.org