________________
जोग
जोग
प्रनिधानराजेन्द्रः। योगिनां कुले यजन्म, तस्य बाधकम । अनेन योगिकुलजन्मापि! णमपि हि नरसिम्ये नाभिमतफलनिष्पत्तये, नियमानियमेन, जन्मान्तरे न लज्यते इति कृत्वा योगिकुमजन्मबाधकम, मल- अस्य प्रस्तुतस्यार्थस्य, इस्यननुष्ठानम्-इतिहेतोरननुष्ठानमकमत्यर्थम, एतत्तद्विदामिष्टं योगविदामभिमतम् ॥ ५॥
रणं, तेन कारणेन, पतत्करणं, बन्ध्यफलमेयएफलाभावात् । देोऽपि चामबन्धा-दिष्टफलसमृधये न जास्वेतत् । . श्यं हि रुग्भाकपा पोमारूपा वाऽनुष्ठानजातेरुच्छेदकरणद्वारेण
सर्वानुष्ठानानां बन्यफत्रत्वाऽऽपादनाय प्रनवति, तेन सदोषा नासकृत्पाटनतः, शालिरपि फलाऽऽवहः पुंसः॥६॥
विवेकिना परिहर्तव्येति दर्शिता ॥१०॥ क्षेपेऽपि च वित्तदोष, अप्रबन्धात्प्रबन्धत्वाभावात, चित्तस्य श्रफलसमृरुये विवक्कितफलसमृदयर्थ योगनिष्पत्तये, न, जातु
आसोऽप्यविधाना-दसशसक्त्युचितमित्यफसमेतत् । कदाचित, पतस्करणं, चित्तं वा भवति । किमित्यन्यनान्यत्र चि. भवतीष्टफलदमुच्च-स्तदप्यस यतः परमम् ॥ ११॥ तप्रकपे फलसमृकिन भवतीतिमाह-नासकृदनकशा, उत्पा.
प्रासोऽपि चित्तदोषे सति विधीयमानानुष्ठाने इदमेव सुन्दटनत उत्खननात्, शाझिरपि धान्यविशेषः, फाऽऽवहः फल
रमित्यवं को, अविधानाच्छास्त्रोक्तविधरभावात, सक्तिरनवर. संयुक्तः, पुंसः पुरुषस्य यतो नवति ॥६॥
तप्रवृत्तिन विद्यत सनो यस्यां सेयमसङ्गाऽभिवताभाषवती, उत्याने निर्वेदात्, करणमकरणोदयं सदैवास्य ।
प्रसका चासो सक्तिश्च, तस्या उचितं योग्यमिति कृत्वा, प्रफल. प्रत्यागत्यागोचित-मेतत्तु स्वसमयेऽपि मतम् ॥ ७॥
मेतदिएफवरहितमेतदनुष्ठानम,भवति जायते, इष्टफलदमिएफ
ससंपादकम, उचैरत्यर्थ, तदपि शास्त्रोक्तमनुष्ठानम, प्रसङ्गमस्थाने चिनदोषे सत्यप्रशान्तवाहितायां,निवेदातोः, करणं
भिवङ्गरहितम, यतो यस्मात्, परमं प्रधानम् । असायुक्तं . निष्पादनम. प्रकरणोदय भाविकानमाश्रित्याकरणस्यैवोदयो
नुष्ठानं तन्मात्रगुणस्थानकस्थितिकार्येव, न मोहोन्मूलनद्वारेण यस्मिन्निति तत्तथा, सदैवास्य योगस्य, न विद्यते त्यागो यस्य
केवलज्ञानोत्पत्तये प्रभवति, तस्मात्तदार्थना भासमस्य दोषकथञ्चिदुपादेयत्वासदत्यागं, त्यागायोचितं योग्यम, भप्रशा
रूपता वियति ॥११॥ म्तवाहितादोषात् । अत्यागं च तस्यागोचितं च अत्यागत्यागो. चितम, पतत्तु पतत्पुनः, करणमनिसंबध्यते । खसमयऽपि स्व.
एवमएपृथाजनचित्तदोषान् प्रतिपाद्य, तस्यागद्वारेण सिद्धान्तेऽपि, मतमिष्टम ॥७॥
योगिचित्तमुपदर्शयन्नाहभ्रान्तो विभ्रमयोगद, न हि संस्कारः कृतेतराऽऽदिगतः।।
एतद्दोषविमुक्त, शान्तादात्ताऽऽदिनावसंयुक्तम् । तदनावे तत्करणं, प्रक्रान्तविरोध्यनिष्टफलम् ॥ ७ ॥
सततं परार्थनियतं, सहक्लेशविवर्जितं चैव ॥१२॥ वान्तौ बित्नदोष सति, विभ्रमयोगाम्मनोविभ्रमसंबन्धात्न
एतदोषविमुक्तमष्टचित्तदोषवियुक्तम,शान्तोदात्ताऽदिभावसं. हि संस्कारा नैव वासनाविशेषः, कृततराऽऽदिगतः-इदं मया
युक्तम्-शान्त उपशमवान् । यथोक्तम्-" न यत्र दुःखं न सुखं कृमितरदकतम । प्रादिशब्दादिदं मयोच्चरितमिदमनुच्चरि
न रागा, न' द्वेषमोहो न च काचिदिया । रसः स शान्ता तम । पतस पनद्विषयः। न हि मनाविभ्रमे कृतेतरादिसं
विहितो मुनानां, सर्वेषु भावेषु समः प्रदिष्टः॥१॥" उदास कारोजयति। तदभावे संस्काराजाचे,तत्करण-तस्य प्रस्तुतस्य
उदारः। यत उक्तम-“अयं निजः परो वेति, गणना लघुचेतयोगस्य करणं, प्रक्रान्तविरोधि प्रस्तुतयोगविरोधि, अनिष्ट
साम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥१॥" आदिफलमिप्रफलरहितम् ॥७॥
शब्दासम्जोरधाराऽऽदिनावपरिग्रहः । तैः संयुक्तं समन्वितम,
सततमनबरतम, परार्थनियत परोपकारनियतवृत्ति, सकेअन्यमुदि तत्र रागात् , तदनादरताऽर्थतो महापाया। हाविवर्जितं चैव-सक्लेशो विशुद्धिप्रतिपक्का कालुभ्यं, तेन सर्वानर्थनिमित्तं, मुद्विषयाङ्गारवृष्टयाना ॥॥ विरहितं चैव ॥ १॥ भनुष्ठीयमानादन्यत्र मुत्प्रमोदः,तस्यां सत्यां चित्तदोषरूपायां,
मुस्वप्नदर्शनपर, समुल्लमद्गुणगणौघमत्यन्तम् । तत्रान्यस्मिन् वा,रागादभिलाषाऽतिरेकात्, तदनादरता अनुष्ठीयमानानादरभावो,अर्थतः सामयात, महापाया महानपायो य
कल्पतरुवोजकल्पं, शुनोदयं योगिनां चित्तम् ॥१३॥ स्याः सकाशात्सा तथा, सर्वानर्थनिमित्तं सर्वेषामनर्थानां हेतुः, | सुस्वप्नदर्शनपरं-शो जनाः स्वःसुस्वप्नाः-श्वेतसुरभिपुणवत्राऽs. सदनादरताऽभिसंबध्यते । मुद्विषयाङ्गारवृश्याभा-मुदा हर्षस्य | तपत्रचामराऽऽदयः,तदर्शनप्रवृत्तम,समुखसन् गुणगणौधो गुणত্তিথ্য অনামমাংঘারামান্থিমনছক্কাব্যচক্ষা- निकरप्रवाहो यस्मिस्तत्समुल्लसदगुणगणौघम, अत्यन्तमतिशयवृष्टिसरशी, प्रमोदविषयार्थोपघातकारिणीत्यर्थः । श्यं चा- न,कल्पतरुवीजकलां.कल्पतरोबीजं स्वजनकं कारणं तेन तुल्यन्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनास्वाध्यायकरणाऽऽदिषु म्,शुभोदयं योगिनां चित्त,शुभ उदयोऽस्यति शुनोदयम् ॥१३॥ भूतानुरागाचैत्यवन्दनाऽऽद्यनाद्रियमाणस्य तत्करणबेलायामपि कस्य पुनरवविध विशेषेण योगिनश्चितं भवतीत्याहतदुपयोगाभावनेतरत्राऽऽसक्तचित्तवृत्तेः सदोषा, न हि शास्त्रो
एवंविधमिह चित्तं, भवति प्रायः प्रवृत्तिचक्रस्य । क्तयोरनुष्ठानयोरयं विशषः समस्ति-यतैकमाइरविषयो, प्र
ध्यानमपि शस्तमस्य, वधिकृतमित्याहुराचार्याः ॥१४॥ न्यदनादरविषय इति ॥ रुजि निजजात्युच्छेदात,करणमपि हि नेष्टसिझये नियमात्।
एवंविधमवस्वरूपम, इह प्रक्रमे,चित्तं मनः, भवति सम्भवति,
प्रायो बाहुल्येन, प्रवृत्तचक्रस्य प्रवृत्तरात्रिन्दिवानुष्ठानसमूहस्य अस्येत्यननुष्ठानं, तेनैतद् बन्ध्यफनमेव ।। १०॥
योगिनः, ध्यानमपि पूर्वोक्तस्वरूपम, शस्तं प्रशस्तम्, अस्य स्व. अजिरोगे चित्तदोषे सति,निजजात्युच्चेदादिति। कोऽय!, कर। स्यैव, अधिकृतं प्रस्तुतम, इत्याहुराचार्याः सरयो ब्रुवते ॥१४॥
४०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org