________________
(१३१६) अभिधानराजेन्कः |
जोग
योगद्वारे मनोयोगिनो, वाम्योगिनः, काय योगिनोऽयोगिना । त प्रायोगिनः शैलेश्यवस्थां प्रतिपन्नाः। जी० १ प्रति० । (पुलाका sstrai योगो 'णिग्गंध' शब्दे । संयताऽऽदीनां योगः 'संजय शब्दे वक्ष्यते )
,
(१) नैरधिकाऽऽदियमकेषु समविषप्रयोगाबधिकृत्य योगाकिमाद
दो नंगे ! या पदमा किं समजोगी, विसमभोगी है। गोयमा सिप समजोगी, सिय विमजोगी । से केद्वेणं जंते ! एवं बुच्च - सिय समजोगी, सिय विसबनोगी है। गोपमा ! आहारयाओं वा से अणाहार, घ यादारपाओ वा से आहारए सियहां सिय तुझे, सिय अडिए, जहीणे असंवत भागहीणे वा संखेजड़भागडणे वा संजीवा असं गुणही वा अह अम् असंज्जइागमम्यदि वा संखेजड़नागमनदिए ना, गुणमन्नहिए या असंखेज गुणमनहिए वा से से० जाब सिय समजांगी, सिय बिसमजोगी, एवं० जाव बेमाणिया ।
" दो भंते !" इत्यादि । प्रथमः समय उपपन्नयोर्ययोस्ती प्रथ समयपत्र, उत्पतिको नरक क्षेत्रात सापोर विग्रहेण ऋजुगत्या वा, पकस्य वा विप्रद्वेण, अन्यस्य च ऋजुगस्पेति । (समजागि) समो योगो विद्यते ययोस्तौ समयोगिनौ, एवं विश्रमयोगिनी ।" आहारयाश्रो वा " इत्यादि । आटारकाद्वा, आहारकं नारकमाश्रित्य ( से ति ) स नारकोऽनादारकः। अनाहारकाद्वा, अनाहारकं नारकमाश्रित्याहारकः। किमि स्वामी विदारक
योऽसौ निरन्तराऽदारकत्वादुपचित बोगियानाहारको बोपोली डीनः पूर्वमनाद्वार करवेनानुपश्वीनयोगत्वेन च विषमयोगी स्यादिति भावः । (सिथ तुल्ले चि ) यौ समानसमयया विग्रह गया ऽनाहार की योनी गत्या वा त्यांनी तयारेक इतरापेक तुल्यः, समयोगी जवतीति भावः । (अम्भहिए ति ) यो विग्र वेदारी नाहारका चिततरत्वेनाभ्यधिको विषमयोगीति ज्ञावः । श्ह च- "श्राहारयाओ बा से श्राहार" इत्यनेन हीनतायाः, 66 अणः हारबाबा आहार" इत्यनेन चापविकतायामुक्त तुल्यतानिबन्धनं तु समानधर्म नालक्षणं प्रसिद्धत्वानोकमिति २० २५ ० १ ० योगिम काययोग्ययोगकानामन्यत्वं संसारसमापजीवानां यो मायाबहु
Jain Education International
योग
मिथ्या यावन्तो योगास्ते पर्याप्तानां योग रूक्ष स्थितिबन्धप्रस्तावे 'बंध' शब्दे दृश्याः) भुतोपदिष्टे संयम हेतौ सम्यक्कामोवाकयापारे योगाः सुतोपदिशः सर्वतः व्य० १ उ० । योगाः सम्वमनोवाक्कायव्यापारा इति । अने० ३ अधि० । योगो विशिष्टमनोवाक्कायव्यापर इति च । सूत्र० १
जोग
०८ भ० समाधौ उस०१ श्र० । ध्यानविशेषे, पो० २षिब० । श्रारंमाभ्यन्तरपरिणामे, द्वा० १६ द्वा० ।
(१०) कतिविधो योग इत्याह
सालम्बनो निरालम्बनध योगः परो दिया है। जिनरूपध्यानं स्वज्यायस्वच लगस्त्यपरः ।। १ ।।
सदरादिज्ञानविषयेण प्रतिमाऽऽदिना पत
इति सनः निरालम्बन21551बनाद्विषयभावापा निष्कान्ती विराजम्यो दिन ध्यान स्वरूपेष्ट दृश्यते, तद्विषयो निरालम्बन इति यावत् । योगो ध्यानविशेषः, परः प्रधानो द्विधा ज्ञेयो द्विविधो वेदितव्यः । जिनरूपस्य सअवसरस्थितस्य ध्यानं तिनं शन्दोल -श्राद्यः प्रथमः, सालम्बनो योगः । तस्यैव जिनस्य तस्वं केवलजयप्रदेश के ज्ञान देना तत्तस्वगः । तुरेवकारार्थः, अपरोऽनलम्बनः, मुक्तपरमात्म स्वरूपध्यानमित्यर्थः ॥ १ ॥
कथं पुनर्जनरूपं ध्यातव्यमित्याहअष्टपृथग्जनचित्त-त्यागाद्योगिकुलचित्तयोगेन । जिनरूपं ध्यातव्यं, योगनिधावन्यथा दोषः ॥ २ ॥
श्रष्ट च तानि पृथग्जनचित्ताति च तेषां त्यागात्परिहाराव, योगिकुलस्य प्तिं मनः तोगेन तत् संबन्धि, जिनरूपं परमास्मरूपं, ध्यातव्यं ध्येयं, योगविधी योगविधान, अन्यथा दोषोऽपराधः ॥ २ ॥
तान्येव चाष्टौ चितान्याहवेदांगपो स्थानान्त्यन्याः ।
युक्तानि हि चित्तानि, प्रबन्धतां वर्जयेद् मनिमान् ॥ ३ ॥
दन्तता किवापप्रवृचिद्धेतुः पथि परिश्रान्तया भावेऽप्युपस्थितस्यैव उद्विग्नता कुम करोति न सुखं लभते । केपः चिप्तचित्तता, अन्तराऽन्तराऽन्यत्र न्यस्तचित्तवत् । उत्थानं चित्तस्याप्रशान्तवादिता, मनःप्रभृती
मुकादमाचान्तिरूपा सु क्तिकायां रजताध्यारोपवत् । श्रन्यमुद् अन्य हर्षः । रुग् रोगः,
पामा प त्यानं निधान्यमुच्च रु बाऽऽसकान दि संबद्धानि हि. चित्तानि प्रस्तुतान्यष्ट, प्रबन्धतः प्रबन्धन, यह मतिमान् बुद्धिमान् । सदयग्राह
स्वेदेदाभावा शिधानमिह सुन्दरं भवति । एतचे प्रवरं कृषिकर्मणि सविद यम् ॥ ४ ॥ संख्यावाढत्वाभावा मैकाम्यम इड प्रस्तुते योगे, सुन्दरं भवति । एतच प्रणिधानम्, यह योगे प्रयरं प्रधानं कृषिकर्माणि धान्यनिचले हि नवज्जलयः शेयम् ॥ ४ ॥
गेविषमं करणमस्य पापेन । योगिकुल जन्मात्रमेतद्विदामिष्टम् ॥ ५ ॥ गेचितदोष, विद्वेषाद्योगविषयतो, विष्टिसमं राजविष्टिकल्पं, करणमस्य योगस्य, पापेन हेतुभूतेन एतविधं करणम,
For Private & Personal Use Only
www.jainelibrary.org