________________
(१४) अभिधान राजेन्ः |
जोग
सनायोगः तत्र शुभाशुभपाणां यथोक्तचिन्तादेशनाकायचेष्टानां प्रवर्त्तके विविधेऽपि सव्ययोगे व्यवहारमयदर्शनविवज्ञामात्रेण जवेदपि शुभाशुभत्वलको मिश्रभावः, न तु मनोवाक्काययोगनिबन्धनाध्यवसाय रूपे नावकर भा चाम के योगे अगोद मेनगुनायुरूपोऽपनयनतु सोऽवि शुभभोपालः समस्त धोकादेशमा विक योगाणामपि शुभाशुभरूपमा मनो बाहुन्ययोगनिबन्धयवसायरूपे तु करणं भवयोगे भाजप मनायो गति नियनयदर्शनस्यैवाग न हि शुभाम्नानि वाध्यवसायानि मुक्या जानाध्यवसायास्तृतीयो राशिरागमेकचित्रपीष्यते येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावः तज्ञाययोग एकसमये शुभ वा पि न तु मिश्रः । विशे० । प्रति० ।
(४) योगा दोषाय गुणाय च भवन्ति तदेतत्प्रतिपादयतिमणो य वाय काश्रय, तित्रिदो जोगसंगहो ।
ये अजुस्स दोसा, उत्सव गुणाचा ॥
मनोयोगो, बाग्योगायोगतिविधियोग। प्रति संकेत योगो भवतीत्यर्थः
योगा श्रयुक्तस्यानुपयुक्तस्य दोषाय कर्मबन्धाय भवन्ति, युक्तस्य तुत एव गुणाऽऽवहाः कर्मनिर्जराकारिणः संपद्यन्ते । वृ० ३३० । तदात्मके भश्रवद्वारभेदे, स०५ सम० योजनं योगो, जीवश्य वीर्यपरिस्पन्द इति यावत् । यदि वा युज्यते घावनचलनाSSदिक्रियासु व्यापार्यत इति योगः कर्मणि । यद्वा युज्यतं सं बध्यते घानमाऽऽदिजियोऽनेनेति ३॥१३०॥ इति करणे घञ्प्रत्ययः । कर्म० ३ कर्म० । स० | पं०सं० । श्रावण अनु०। भावतः कायाऽऽदिकरणयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषे, स्था० १ बा० । अष्ट० 1
Jain Education International
(६) योगप्ररूपणा याऽऽह -
तिवि जोगे पत्ते । तं जहा-मांजोगे, वयजोगे, काजोगे ॥
आह च
1
" मणसा वयसा कारण वा वि जुत्तस्स विरियपरिणामो । जीवस्त प्रप्पणिज्जो, स जोगसन्नो जिणक्खाभो ॥ १ ॥ तेश्रोजोगेण जहा, रतलाई घमस्त परिणामो । जीवरम, विनियमवि अप्यपरिणामो " ॥ २ ॥ इतेि । स्था० ३ ० १ ० । श्रदारिकाऽऽदिशरीरस्याऽऽत्मनो बोपरिणतिविशेष कायदारिवे किवा उदारकरी पायसमूह साचिप्पाजी पस्यापारी वायोगः नं० पं० [सं० स्था० । सूत्र० । मनसा करणेन युक्तस्य जीवस्य योगो वीर्यपर्यायो दुर्बलस्य यष्टिकान्यवष्टम्भकरो मनोयोग इति स तु समयोगापामग सत्यमृमनोयोगः असस्य सूचामनीयांगति मनसो वा योगः करणकारणानुमतिरूपो व्यापारो मनोयोगः । एवं वाग्योगोऽपि । एवं काययोगोऽपि । नवरं स सप्तविधः, श्रदारिकौदारिकमि अनैयिनैकमिधा दारका उध्दारकर्मिकाकयोगदादिति। तदारिकाका सुद्धाः सुबोधाः। श्रदारिकमि औदारिकापरि मिश्र उच्च यथा गुरुमिनि
(५) स च मनोवाक्कायलॠण सहकारिकारणभेदात्रिविधः" परिणामावणगह-णसाहणं तेण वरूनामतिगं ॥" क०प्र० । मस्याक्षरगमनिका परिणम परिणाम अणिज तू ( व्यञ्जनात् - ) ॥ ५ । ३ । १३२ ॥ इति घञ् प्रत्ययः । परिणामाऽऽपादानामित्यर्थः । आलम्म्यत इत्यासम्बनम, 'श्रनट्' | ४ | ३ | १२४ । इति भावेऽनट्प्रत्ययः । गृहीति तेषां साधनं साध्यतेऽनेनेति साधनं, योगसंहि वीर्ये" करणाssधारे " । ५ । ३ । १२६ । इत्यनद्प्रत्ययः । तथाहि तेन वीर्यविशेषण योगसं शितेनौदारिका ssदिशरीरप्रायोभ्यान् पुत्रान् प्रथमतो गृह्णाति गृहीत्वा च प्राणाऽपानाऽऽदिरूपतया परिणमति परिणमध्य निसर्गहेतुसामध्येषि शेषसिद्धये तानेव पुरुझानवलम्बते । यथा मन्दशक्तिः कश्चिनगरे परिभ्रमणाय यष्टिमवलम्बते, ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् तान् प्राणापानाऽऽविपुल न विसृजतीति । परिणामाऽऽजाबनवीर्य तेन केन मनोवाक्कायावष्टम्नतो जायमानेन ( लऊनामतिगं ति ) लब्धं नामत्रिकं मनोयोगः, वाग्योगः, काययोग इति । तत्र मनसा क
नामवरिपूर्ण वादेव मोदारिक कामेन नौरिकतया नापि कार्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्य मिश्रव्यपदेशः। एवं वैक्रियाऽऽहारक मिश्रावपीति शतकटी का लेशः। प्रज्ञापनाव्याख्यानाम-दारिकायाः शुकास्तत्पयसकस्य मिश्रापर्याप्तकस्येति । तत्रोत्पत्तावदारिक कायः कार्मणेन, औदारिकशरीरिणश्च वैक्रियाऽऽहारककरणकाले वैक्रियाऽऽहारकाज्यां मिश्री भवति पवमैौदारिक मिश्रः । तथा बै मी देवात्पती कार्मणेन वैक्रियस्य बौदारिकवेशाकायामादारिकेण आहारकर्मिथस्तु साधिताऽऽदारककायप्रयोजनः पुनरौदारिकप्रवेशे श्रदारिकेणति का-मंणस्तु विषद्दे के सर्वार्थ योगा पञ्चदशधेति । सग्रहोऽस्य - " सच्चं मोसं मी, अस
मोसं मणो वर चेत्र । काश्री बराल विक्रिय, आहारंग मीस कम्म जोगो ति ॥ १ ॥ स्था० ३ ठा० २४० ।
रणभूतेन योगो मनोयोग बाचा बोगों चायोग कायेन योग (3) काव्यविशेवे मनोयगावच्या
काययोगः । कर्म ०५ कर्म० ।
दोनदा
योगः काचियस्य
जोग
" तिवि जोगे" इत्यादि इदच बीर्यान्तरापपपमसमुत्पलब्धिविशेषप्रत्ययमभिसम्यगभिसन्धिपूर्वकमात्मना वीर्ययोगः । श्राह च "जोगो विरियं थामो, उच्छाह परक्कमां तहा चिठा । सत्ती सामत्थं ति य, जोगस्स वंति पज्जाया" ॥१॥ इति । स च द्विधा-सकरणोऽकरणश्च । तत्रालेश्यस्य केवलि
कृत्योपयदर्शनं चोपयुज्ञानस्य योऽसावपरिस्पन्दः प्रतिघो वीर्यविशेषः सोऽकरणः । स मेदाधिक्रियते सकरणस्यैव त्रिस्थानकारिया स्तस्यैव व्युत्पत्तिः, तमेव चाऽऽश्रित्य सूत्रव्याख्या युज्यते । जीवः कर्मभिर्येन " कम्मं जोगनिमित्तं वज्झ " इति वचनादू युक्ते वा प्रयुङ्क्ते यं पर्यायं स योगो, वीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति ।
For Private & Personal Use Only
·
www.jainelibrary.org