________________
जोसियमंरुस अभिधानराजेन्दः।
जोग घ इत्युसेधपरिमाणं चतुर्विशत्येकषष्टिनागा योजनस्य । यदि | मातु। स्था० । द्वा०। प्रश्न विश० । सभष, भा१००। बाघ गव्यूनं, नव च छाविंशत्यधिकशतनागान गब्यूनस्य । अप्राप्तझानाऽऽदिप्रापणे, कल्प.१ क्वण। तथा चन्स्य चकमण्डलम्य परिधेः परिमाण वे योजने, प्रयः
(१) “जोगक्नेमं वट्टमाणा परिवहति । " अलब्ध. कोशाः, एकस्य कोशस्य सप्तत्रिशदेकषाभागा विशवाधिकाः ।
स्यप्सितस्य वस्तुनो लानो योगा, लब्धत्य परिपालन मूर्यमपालस्य योजने, एकः कोशः, अष्टापश्चाशश्च सप्तषष्टि
केम इनि । झा० १ श्रु० ५ भ. । योगो बीजाऽऽशानोभागाः कोशस्य विशेषाधिका नक्षत्राऽऽदिमामलानां तु वि
द्भदपोषणकरणम्, क्षम तत्तदुपवाऽऽपादनम् । रा० । सं. कम्भाऽऽदिपरिमाणं संग्रदणीटीकायां तत्त्वार्थटीकायां चाभि
योग, मेलने, वादिधारणे, यता, शदादीनां प्रयोग, हितमस्मानिारति ततोऽवधार्यम । ज्यो०७ पा० ।
समुदायशब्दस्यावयवार्थसंबन्धे, 'योगबलं समाया' इति (चन्द्रसूर्य नक्षत्रग्रहताराणां मुर्तगतिप्रमाणं 'जोइसिय' शादे
मीमांसकाः । “योगः कर्मसु कौशनम" इत्युक्ते यथास्थित. १६०५ पृष्ठे गतम)
घस्तुनोऽन्यधारूपप्रतिपादने, वाच । विधिकत्रनुकूलपरि
वारसंपत्ती, प्रति०। व्यतो बाधे मनाबाकायच्यापारे, तं० । जोइसियराय-ज्योतिष्कराज-पुं०। चन्के,सूर्य च।" चंदरि
मा. म० । मा० चू।नं० । अनु० । नि० चू०। पं००। या य पत्थ दुषे जोइसिंदा जोइसियरायागो परिवसति।" | नास्था । प्राय। उत्त। सत्र । विश योगो, प्रका० २ पद । स्था• । सू० प्र०।
व्यापारः, कर्म, क्रियेत्यनान्तरमिति । विशेातु। न्य। जो सियविमाण-ज्योतिष्कविमान-न० । चन्ससूर्यग्रहनक्कत्र.
जीता "जोगा मामाईश्रा।" योगा मनोव्यापाराऽऽदयः। प्रति।
भाचा स्था० । सूत्र। "मणवयसकाइए जोगे वट्टमाणाणं" ताराणां विमाने, "एत्थ णं जोइसियाणं देवाणं तिरियमसंखे.
स्था ग
. खा जोइसियविमाणावाससयसहस्सा हवंति ।" प्रका० २
(२)स च द्विधा । द्रव्य योगो, भावयोगश्चपद। (सर्वा विमानवक्तव्यता 'विमाण' शब्द चदयते)
दचे मणवइकाए-जोगा दचा हा उ नावम्मि। मोइस्सर-योगीश्वर-पुं०। योगो धर्मः शुक्लध्याननक्कणः,स येषां
जोगो सम्मत्ताई, पसत्थ इयरो य विवरीयो । विद्यते इति योगिनः साधवः; रीश्वरः सदुपदेशन तेषां
व्य इति द्वारपरामर्शः । (मणवकाए-जोगा दवा इति) प्रवृत्तेस्तत्संबन्धाऽऽदिति, तेषां वा ईश्वगे योगीश्वरः। प्रभुरि
मनोवाकाययोग्यानि च्याणि व्ययोगः। श्यमत्र भावना-जीस्यनर्थान्तरम् । योगिनां प्रभा, पाव० ४ अ०।.
वेनागृहातानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि सध्ययोगः । __ यमुक्तम
(दहा - भावाम्म त्ति) द्विधैव,तुशब्दस्यैवकारार्थत्वाद् द्विप्रकार "चाण्डालः किमयं द्विजातिरथवा, शमोऽथ वा तापसा,
पवनावे नावविषयों योगः । तद्यथा-प्रशस्तोऽप्रशस्तश्च । तत्र किंवा तत्वनिवेशपेशल मतियोगीश्वरः कापि वा।
प्रशस्तः सम्यक्त्वाऽऽदिः। श्रादिशनादानाऽऽवरण परिग्रहः। इत्यस्वल्पविकल्पजल्पमुखरैः संभाष्यमाणो जने
प्रशस्तता चास्य प्रशस्यते युज्यते अनेनात्माऽपवर्गखत्यमों रुष्टो न हि चैव दृहदयो योगीश्वरी गच्छति ॥१॥" उत्त
बधबलात् । इतरो मिथ्यात्वाऽऽदियोगो विपरीतोऽप्रश३०। याज्ञवल्क्यमुना, योगिनां श्रेष्ठे च। दुर्गायाम, स्त्री० ।
स्तः, युज्यते ऽनेनाऽऽन्मा अष्टविधेन कर्मणेति व्युत्पत्तिभावात् । कीए । वाच.'
श्रा० म० १०२ वएक। "दच जोगो-तिएई चपडं वा योगेश्वर-पुं०। युज्यन्त इति योगा मनोवाक्कायव्यापारसकणाः,
जोगाणं जागो । अहवा-मगवडकायपाओगाणि दब्बाणि ।
जावजोगो-" जोगो किरियं थामो, उच्छा-ह परकमो तहा तेरीश्वरः प्रधानो योगश्वरः । सोगप्रधाने, आव० ४ भ० ।।
चहा । सती सामन्धं नि य, जोगस्स हवंति पज्जाया"१५ श्रीकृष्णे, यां, बभ्याककर्कोटक्यां च, स्त्री० । ङीष् । वाच ।
सो य सम्मत्तादि अणुगतो पसत्या, मिच्छत्तप्रमाणविरति'योगिसमय- त्रियोगिनां चिन्तनीये, आव०४।। गयो अपसत्थो"। प्रा०चू०१०
(1) मनोवाक्कायान्मको योग एकस्मिन्समये शुन्नोऽशुभो भोईरम्हिचारण-ज्योतीरश्मिचारण-पुं० । चारणभेदे, चका
वा नवन्न तूभयरूप इति प्रेरकः प्राहकंग्रहनक्षत्राऽऽद्यन्यतमज्योतीरहिमसंबन्धेन नुवीय चरणच
ना मण्वकाोगा, सुभाऽमुभा वि समयम्मि दीसंति । स्क्रमणप्रवणा ज्योतीरश्मिचारणाः । प्रव०६७द्वार ।
दवम्मि मीसनायो,भवेज न उ जावकरणम्मि १५३६ नोईरस-ज्योतीरस-न० । रत्नभेद, रा०। झा । प्रा०म०।
ननु मनोवाक्काययोगाः शुजा अशुभाश्च, मिश्रा इत्यर्थः । एकस्थाज्योतीरस नाम रत्नम । जी०३ प्रतिः। .
स्मिन् समये दृश्यन्ते। तत्कथम्। उच्यते-"सुभोऽसुभोवास एगभाईरसमय-ज्योतीरसमय-त्रि० । ज्योतीरसाऽऽस्यरत्ना55. समयम्मित्ति(१९३५गाथा)"तथाहि-किञ्चिदावधिना दानास्मक, "जाईरसमया उत्तरंगा।" "जोईरसमया वंसा। " | दिवितरणं चिन्तयतः शुभाशुनोमनोयोगः। तथा-किमप्यविधिज्योतीरसं नाम रत्नं तन्मया वंशाः । रा०।
नैव दानाऽऽविधर्ममुपदिशतः शुभाशुनो वाम्योगः। तथाकिममोकारकरण-जोत्कारकरण-न०। पित्रादीनां जोत्कारकरणा
प्यविधिनैव जिनपूजावन्दनाऽऽदिकायचेष्टां कुर्वतः शुभाशुभका
ययोग इति। तदेतदयुक्तम। कुन श्त्याह-"दम्मि " इन्यादि। इद.ऽऽत्मके जिनभवनस्थितानामाशातनाभेदे, ध०२ अधि।
मक्तं भवति-इह द्विविधो योगः व्यतो, जावतश्च। तत्र मनोवामोग-योग-पुं० । योजनं योगः। युज्-घम् । बन्धे, योगो बन्ध ककययोगप्रवर्तकानि च्याणि, मनोवाक्कायपरिस्पन्दाऽऽत्मत्यनान्तरमिति । पं. स. ४ सत्र । संबन्धे, ०६० को योगच द्रव्ययोमः । यस्त्वेतदुभयरूपयोगतरण्यवसाय
४.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org