________________
( १६१२ )
अभिधानराजेन्खः |
जोइसिय
64
लब्धानि नव शतानि पञ्चदशोत्तराणि ६१५ ता जुगणं इत्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम् । जगवानाह "ता अहारस" इत्यादि । अष्टादशद्विभागम एकलशतानि श्रर्द्धम एकलशतानेपानिपानि चति । तथाहि-मेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविजक्तस्य मण्डलसत्कान् पञ्चत्रिंशदधिकशतसंपाद नागान् एकेन मु मुसी: सर्वसंश्या पद त्राणि, नव शतानि । ततस्तैः चतुष्पञ्चाशता सहस्त्रैर्नवभिः शतैदश शतानि पञ्चधा मुख्यन्ते जाता द कोटयः, सप्त लकाः, एकचत्वारिंशत् सहस्राणि पञ्चशतानि १००७४१५००। मएमलानि चेह ज्ञातुमिष्टानि, तत एक य शतसहस्रस्याष्टानवतेश्च शतानामर्के यानि चतु:
"
शत्सहस्राणि न शतानि तेभांगो द्वियते सम्धानि अष्टादशतानि पञ्चविशदधिकाने अज्ञानामिति । सू० प्र०१५ पाहु० चं० प्र० । ज्यो० । ६० प० । (५०) " चंदेहि उ सिग्धयरा, सुरा सूरेहिं तह गढ़ा सिम्मा । मत्ता व गहेहि य, नक्खत्तेहिं तु ताराश्री ॥ ६४ ॥ सन्न गई चंदा, तारा पुरा हुति सम्बसिग्धगई । एसो गईविसेलो, जोइसियाणं तु देवाणं ॥ ६५ ॥ " द० प० । (५२) चन्द्रताराणामपरिक
वराह
एतेस ते चंदिमरि अगा क्खतता गरुचाणं क परेसम्म परे है। गोमाताराबेहिंतो एक्खत्ता महिडिया, एक्खत्तर्हितो गहा महि हुआ, गहिंतो सूरिया महिचिया, सूरेहिंतो चंदा महिष्ठिआ, सव्त्रपिढिया तारारूवा, सव्वमाि चंदा ।
" एतो णं" इत्यादि । पतेषां भदन्त ! चन्द्रसूर्य ग्रहन कृलनारूपाणां मध्ये कतरे सर्वमहर्द्धिकाः, कतरे च चकारो ऽत्र गम्यः । भगवान गौतम! ताराज्यांन यांदा महर्द्धिकाः सूर्या
'काः, सूर्येभ्यश्चन्द्रा महर्द्धिकाः। श्रत एव सर्वाल्पाकास्तारारूपाः, सर्वमहर्डिकाश्वन्ाः । इयमंत्र भावना गतिविचारणायां येज्यः
उकारते तेय ऋद्धिविचारणायामुत्क्रममा क्रेया इति । जं० ७ वन० जी० सू० प्र० चं० प्र० । ( चन्द्रसूर्यास्तमयराकरणं च 'सूरमंस' शब्दे वक्ष्यते ) गणितप्रतिपाद के ज्योतिःशास्त्रे, म० । सूत्र० १ ० ३ ० ३ उ० ।
भोसिपदेविस्थी ज्योतिष्वदेवखी श्री चन्द्राऽऽदिज्योति देवानाममहिष्याम् जी०
से किं तं जोइमियदेविस्यियाश्रो ? | जो सियदेविथियाओ पंचविदाओ पाओ। तं महाचंदनिया
Jain Education International
जोऽसियदेवित्यियाओ, सूरत्रिमाण जोइमियदेवित्थियाश्रो, गहविमाण जोइसियदेवित्थियाओ, एक्खत्तचिमाणजोइसियदेवित्यियाओ, ताराविमाण जोइसियदेवित्यियाश्रो सेचं नोसिवदेवित्यियाओ मी० १ प्रति ।
1
जोसियमंत्रज्योतिष्कमएस० [
4
राणां मएले जं० ७ वक्क० । ( ज्योतिष्कमण्डल निष्पत्तिस्वरूपं 'मंडल' शब्दे वक्ष्यते) (अथ सूर्यमण्डवानां मिथश्चन्द्रमएम - वानां चान्तराणि 'अंतर' शब्दे प्रथमभाग ६६ पृष्ठे
हो कति
अथ कति यवन्तस्वाद
जोइसियमंगल
संततमंतरमेयं, रवीण पणसट्ठि मंडला दीवे । तत्य विसट्टि जिसने तिनि अवाहाऍ तस्सेव ॥ ११॥ सन्ततं निरन्तरम् एतत्पूर्वोक्तं सूर्याचन्द्रयोश्च मध्य प्रविशतोडितिश्च मपकलानां परस्परमन्तरं यं तत्र व्योः पञ्चपलांनीच तस्य बाहायाम् । इदं तु श्रीमुनिचन्द्रसुरिनिरुकं समवायावृत्तौ । त्रिस्थाने जम्बूद्वीपस्य पर्यन्तिमेऽशीत्युत्तरे योजनशन्ति
षष्टि सूर्योदय, सूर्य शेषाणि तु मलान निषेध
इत्युकमस्ति संग्रहणी नृत्य
व्यानि सूर्य
२ हरिवादी ॥ ११ ॥
चंदा निसडे विअ, मल पण गुरुवएसि दीति । सेसाइँ मंगलाई, दोएह वि जलहिस्स मज्ऊम्मि ॥ १२ ॥ तथा चन्द्रयोर्निपधनीलवत्पर्वते यत्र पञ्च मएमलानि गुरुपदेशे श्यन्ते । शेषाणि द्वयोरपि जलधौ रवेर्दश पञ्च शशिनश्च भवन्ति । तत्राप्ययं विशेषः १ ।२।३।४।५। ११ । १२ । १३ । १४ । १५ । पतानि चन्द्रस्य सूर्यस्याऽपि साधारणानि । ६ । ७ । ८ । १० रूपाणि पुनश्चन्द्रस्यैव भवन्ति, न जातुचिदपि तेषु सूर्यः समायाति । चन्द्रस्य मामलान्तराणि चतुर्दश सन्ति । तत्र चतुर्षु सर्वाभ्यन्त रेषु सर्वबाह्यमएलान्तरेषु च सूर्यस्य प्रत्येकं द्वादश मराकलानि स्युः, मध्यवर्त्तिषु षट्सु चन्द्रमण्डनान्तरेषु सूर्यम एकलानि त्रयोदश भवन्ति ॥ १२ ॥ मं० ।
For Private & Personal Use Only
चन्द्रमएकलाऽऽदिविष्कम्भो यथाएडिभागे बेतू - जोयणं तस्स होति जे जागा । वे चंदा छप्पनं प्रमाली जवे सूरा
|
एकषष्ट्या योजनप्रमाणाङ्गुलनिष्पन्नं भित्त्वा तस्य भवन्ति ये भागा एकषष्टिसंख्याः, ते च चन्द्राश्चन्द्रमण्डलानि षट्पञ्चाशद् भवन भयमय चत्वारिंशद्भागाः किमुक्कं भवति १ योजनस्यैकषष्टिभागाः षट्पञ्चाशश्चन्द्रम एकलस्य वि कस्तपरिमाणं सूर्यम एस्पाटात्वारिं । एतदेव गंज्यू परिमाणेन चिन्त्यते तत्र चतुर्गव्यूतं योजनमिति षट्पञ्चाशच तुर्भिर्गुष्पंते जाते द्वे शते चतुर्विंशत्यधिके । २२४ । तयोरेकषष्ट्या भागे हुते बन्धात्रयः क्रोशाः, एकस्य च क्रोदास्य एकवारिंशदेि
तिरेकषाष्टभागा योजनस्योत्सेधपरिमाणं चन्द्रम एकलस्य सागनमेकत्वारिंशद्विसप्तत्यधिक नागा माबूलस्य तथा सृ यस्याष्टाचत्वारिंशदशनागा योजनस्य चतुर्निर्गुण्यन्ते, जातं द्विनवत्यधिकं शतम् ॥ १६२॥ तस्यैकषष्ट्या भागो हियते - ब्याखयः क्रोशाः, कोशस्य च नवैकपष्टिनागा विष्कम्नार्द्धमुरले
www.jainelibrary.org