________________
( १६११) अभिधानराजेन्द्रः ।
जोइसिय
पनि
इत्यादि । बराते एकत्रिशता मागे पञ्चदशोत्तरैः शनैरर्द्धमएमलं दिखा। तथाहि रात्रिन्दिवानामटादशभिः शतैस्त्रिंशदधिकैः सप्तदश शतान्यष्टषष्ट्यधिकान्यर्द्धमहकलानां चन्द्रस्य लभ्यन्ते, तत एकेन रात्रिन्दिवेन किं लभ्यते ? राशित्रयस्थापना १८३० १७६८|१| अत्राप्यन्त्येन राशिनैककरोग मध्यराशियते जातः स तावानेव तस्या35येन १८३० राशिना नागहरणं, स चोपरितनस्य राशेः स्तोकतेराश्यपिर्तना
ज्ञान उपरितनो राशिरी शतानि चतुरशीत्यधिकानि स्तनो मत्र शतानि पञ्चदशोत्तराणि । ६६६ । तत श्रागतमेकत्रिशता भान्नमेकमभिः शते पञ्चदशोत मिति । " ता एगगणं " इत्यादि सूर्यविषयं प्रश्न पूत्रं सुगमम् । भगवानाह - "ता एगमेगणं " इत्यादि । एक मर्कमएकलं चरति । एतच सुप्रतीतमेव । "ता एगमेगेणं " इत्यादि नक्षश्रविषयं प्रह्मसूत्रं सुगमम् । भगवानाह " ता एगमेगणं " स्वादि। एक ममलं द्वाभ्यां भागान्यामधिकं चरति द्वार्थिशदधिकनिः तथाहि बां
इ
श्राणामवादशभिः शर चिकानि नामानि लभ्यन्तेनाहो किं लभ्यते ? । राशित्रयस्थापना - १८३० | १०३५ ।१। श्रज्ञात्वेन राशिनककरूपेण मया जाता तस्याऽऽद्येन १८३० राशिना जागरणं. लब्धमेक मई मरामलं. शेष श्री नाधिकानि र
बाता
तिभागी।
(४८) अधुना एकैकं परिपूर्ण मण्डलं चन्झाऽऽदयः प्रत्येकं कतिभिरदोरात्रैारतीयरूपणार्थमाह
ता एगमेगं मंडल चंदे कतिर्हि मोरखेटिं चरति । ता दोर्दि होरसेहिं चरति, एकतीसार जागेहिं अहिगेहिं
हिं चोतालेहिं सतहिं राईदिएहिं छेत्ता । ता एगमेगं मंफलं सूरे कतिहिं अहोरचेहिं चरति । ता दोहिं अहोरतेहिं चरति । ता एगमेगं मंगलं णक्खतं कतिर्हि श्रहोरतेहि चरति । ता दोहि अहोरचेहिं चरति, दोहिं भागेहि कणेहिं तिहिं सत्तहिहिं सतेहिं राईदियं छेत्ता ।
दि
“ता एगं" इत्यादि । 'ता' इति पूर्ववत्। एकैकं मण्ड न्द्रः कतिभिरहोरात्रैश्वरति ? । नगवानाह " सा दोहिं " इत्या महोरात्र पर एकत्रिशताधिका राशिदधिकैः शनैरादित्य तथाहि यदि रूस्य म एकलानामष्टनिः शतैश्चतुरशीत्यधिकैरहोरात्राणामटादश शतानि त्रिंशदधिकानि लभ्यन्ते, तत एकेन मएमलन कति रात्रिन्दिवानि लभामहे ? राशित्रयस्थापना - ००४ । १८३०१ १। अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातः स तावानेव पानामा मागदर पास्तिष्ठन्ति द्वाषष्टिः । ६२ । ततश्य छेद कराया शिक
पोरनविधिक अमेकविद्विचत्वारिंशदधिकवतुः सतनागाः "वा पग
Jain Education International
जोइसिय
मेगं " इत्यादि । 'ता' इति पूर्ववत् । वकैकं मएम सूर्यः कति जिरहोरात्रैश्वरति ? | भगवानाह - "ता दोहि" इत्यादि । द्वाच्या महारात्राभ्यां चरति । तथाहि यदि सूर्यस्य मष्फलानां नवभिः शतैः शरैराधिहाराजा लभ्यन्ते तत एकेन ममलेन कत्यहोरात्रान् लभामहे ? राशित्रयस्थापना - ६१५ | १८३० । १ । अत्रान्त्येन राशिना मध्यराशेखनं जातः स तावानेव तस्याऽऽद्येन ६१५ राशिना नागहरणं, लब्धौ द्वावहोरात्राविति । " ता एगमेगं " इत्यादि । 'ता' इति पूर्वकमारा मन कतिनिरो
भगवानाद - "ता दोहिं " इत्यादि । द्वाभ्यामहोरात्राभ्यां चरति, शम्य भागाभ्यां दोनाम्यां निधि शतै रात्रिन्दिवं हित्वा । तथाहि यदि नक्कत्रस्य मएमलानामष्ठादश
रात्रिन्दिवानां लभामहे, तदैकेन मण्डलेन किं लभामहे ?| रा शित्रयस्थापना - १०३५ / ३६६० | १ | अत्रान्त्येन राशिना मध्यराशेस्ताडना, जातः स तावानेव तस्याऽऽद्येन १८३५ राशिना भागढरणं, लब्धमेकं रात्रिन्दिवं शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशाधिकानि १८२४श्योः पञ्चकेनापवर्त्तना । जात उपरितनो राशि स्त्रीणि शतानि पञ्चषष्ट्यधिकानि ३६५ । छेद करा शिस्त्रीणि शतानि सप्तषष्ट्रयधिकानि, ३६७ तत आगतं द्वाभ्यां सप्तषष्टद्यधिकशतभागाच्यां होनं द्वितीयादिति ।
(४६) संप्रति चन्द्राऽऽदयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतनिरूपणार्थमाह
ता जुगेणं चंदे कति मंगलाई चरति । वा अट्ठचुलसीते मंडलसते चरति । ता जुगेहिं सूरे कति मलाई चराते हैं। ता व पारसे मंगलसते चरति । ता जुगेणं एक्खचे कति मंगलाई चरति है। ता अफारस पाती से दुभागमंडलसते परति ॥
1
"जु" इत्यादि 'ता' इति पूर्व युगेन कति म एकलानि चरति । भगवानाह - "ता अठ" इत्यादि । 'ता' इति पूवन् । अष्टौ मण्डलशतानि चतुरशीत्यधिकानि चरति । तथाहि-चन्द्र एकेन शतसहस्रेणाष्टनवत्या शते प्रविभक्तस्य म पलस्याष्पष्टयधिक सम्भागामु इर्चेन गच्छति । युगे च मुहूर्त्ताः सर्वसंख्यया चतुःपचाशसहस्राणि नत्र शतानि ततः सप्तदश शतानि श्रष्टषष्ट्यधिका निसानको सप्तति कास्त्रिषष्टिः सहस्राणि द्वे शते ६७०६३२०० । ततोऽस्य राशेरेकेन शतसहस्रेणाष्टानवस्या व शतैः १०९८०० मण्ड'लाssनयनाय भागो हियने, लब्धानि अष्टौ शतानि चतुरशीत्यधिकानि मञ्जानामिति । "ता जुगेणं" इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम् | जगवानाह - "ता नव पणरस" इत्यादि । ता इति पूर्ववत् । नव मएकलशतानि पञ्चदशाधिकानि चरति । तथाहि-यदिद्वाराज्यमेकं म सकलाजिर
तनः कति
मरमलानि लक्ष्यन्तं ? राशित्रयस्थापना- २२१ १६३० । अत्रान्त्येन राशिना मध्यराशे गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १३ पायायेन राशिया फिरूपेण जागरणं,
For Private & Personal Use Only
www.jainelibrary.org