________________
जोइसिय
कविंशतिसहस्राणि नवशतानि षष्ट्यधिकानि । २१६६० । तनस्त्रैराशिक यदि मुहूर्तगत सप्तषष्ट्यधिकत्रिशद्भागानामे विशत्या सहस्रैर्नवभिः शतैः षष्ट्यधिकैरकं शतसहस्रमा नपतितानि मसलत कि
लभामहे ? राशिश्रय स्थापना - २१९६० १०६८०० १ अत्रा यो राशिगत सप्तद्यधिकत्रिंशदू जागरूपः, ततोऽन्त्या ऽपि राशि स्त्रिभिः शतैः सप्तघधिकैगुण्यते. जातानि श्रयेव शताधिक ३६ जाता तत्रः कोटयो द्वे के पत्रासहस्राणि षट्शतानि । ४०२६६६०० । तेषामधन राशिनैकविंशतिः सहस्राण नवशतानि पधिकानं त्येवंरूपेण भागो हियते, सन्धान्यष्टादशशतानि पञ्चत्रिंशदधिकानि । १८३५ । एतावतो भागाशकत्रं प्रतिमू दुगच्छति, तदेवं यतश्चन्द्रो यत्र तत्र वा मएकले एकैकेन मुहूर्तेन मण्डल परिक्षेपस्य सप्तदशशतान्यष्टयधिकानि भा गानां गच्छति, सूर्योऽष्टादशशतानि त्रिंशदधिकानि नक्षत्रम
( १६०७ ) अभिधानगजेन्द्र |
लानि पञ्चशदधिकनिकः सूर्याः, सूर्येभ्यः शीघ्रगतीनि नक्षत्राणि, ग्रहास्तु वक्रानुवाSSदिगतिभावतोऽनियतगतिप्रस्थाना ततो न पामुक्तप्रकारं यतिप्रमाणप्ररूपणा कृता ।
उक्तं च"चंदेहि सिगरा, सूरा सुरेहि होति नक्त्ता । अणियगपत्थाणा, हवंति सेसा गहा सब्वे ॥ १ ॥ अट्ठारस पणती से, भागसप गच्छर मुहसेणं । नक्खत्तं चंदो पुण, सत्तरस सए व बहऽ ॥ २ अडारसजागसए, तीसे गच्छ रखी मुहुरा । नखत्तसीमा, सो चे रहनायच्वो ॥ ३ ॥
इदं गाथात्रयमपि सुगमम् । नवरं नत्र सीमाच्छेदः स ए यात्रापि ज्ञातव्य इति । किमुक्तं भवति ? - अत्रापि मएमसमेकन शतसहस्राष्टानवत्या च शतैः प्रविभक्तव्यमिति ।
(३०) स्वरूपमेव चंद्रनत्राणां परस्परं मनागविषयविशेषं निर्द्धारयति - ता जया यांचं गविसमा भवति से गतिमा सकेपत्रिनेनेति । वापडिजागे विसेविता जनाणं गतिमा गतिसमाज से एं गतिमा
ताए कंवतियं विसेसेति । सत्ता भागे विसेसेति । ता जता सूरं गतिसमावणखने गतिसमासे भवति से गतिमाताएं केवतियं विसेसेति । ता पंचभागे विमेसेति । ता जना से चंदगतिसमासेवितं गतिसमासे पुरच्छिमाते जामाते समामादिन्ना णवमुहूत्ते मत्तावीसे च तडिभागे चंदे सद्धिं जोएति, जो जोमुहुत्तस्म एसा जो परियकृति, जो जोएता विजेति, विजह तिने गोई याचि जयति ता जता से चंद्रगतिममा समावणे पक्वते गतिसमासे पुरमा विज्ञागा मायादेति पुरा भागाते समासादेशा मुझे चंदे जो जो जो जोएना मो अपरिहति नो जोएसा विनेति विजइति,
Jain Education International
जोइसिय
विध्यमान विगतमो वापि पति एवं एए अमि लामहता राई, तिमतीचा भागयव्वाई जात्र उत्तरासादा ।
44
ता जया णं" इत्यादि । 'ता' इति पूर्ववत् । यदा णमिति वा वाहङ्करे। चन्द्रगतिसमापन सुगनि किनो भवति । किमुक्तं भवति ? - प्रतिमुहूर्तचन्द्र गतिमपेक्ष्य सूर्यपरि
न कियन्तो नागान्मुनीन् विशेषयति ?, एकेन मुहूर्तेन चन्द्रोक्तभितेभ्यो जागेभ्यः कियतोऽधिकतरा जागान् सूर्य आक्रामतीति भावः भगवानाह द्वाषष्टिभागान् विशेषयति । तथाहि चन्द्र प केन हर्तेन सप्तदशनागशतान्यषष्ट्यधिकानि गच्छति। १७६८ । सूर्योऽष्टादशशतानि त्रिंशदधिकानि । १८३० । ततो भवति द्वाषष्टिभागकृतः परस्परविशेषः । ता जया णं" इत्यादि । 'ता' इतिवत् यदा गतिसमापनमपेक्ष्य न गतिमा निदान क तिपरिमाणेन किवन्तं विशेषयति ?, चन्द्राक्रमितभ्यो जाज्यः कियतो जागानधिकानाक्रामतीति ज्ञावः । भगवानाद- सप्तप विभागाशक केन मुहूर्तेन श्रष्टादशभागशतानि पञ्चत्रिंश धिकानि चन्द्रस्तु सप्तदशभागशतान्यष्टपत्रिकानिः तद उपपद्यते सप्तषष्टिभागकृतो विशेषः । " ता जया गं" इत्यादि प्रश्नसूत्रं प्राग्वद् नावनीयम् । जगवानाह - "ता पंच " इत्यादि । पञ्च भागान् विशेषयति, सूर्याऽऽक्रान्तभागेभ्यो नक्कत्राssक्रान्तभागानां पञ्चभिरधिकम्बात् । तथाहि सूर्य एकेन मुहूर्तेनावादश भाग रानानि त्रिंशदधिकानि गच्छति । नक्षत्रमष्टादश भागशतानि पञ्चत्रिधिकानि ततो भवति परस्परं पश्चभागकृतो विशेषः । ताजा णं" इत्यादि । 'ता' इति पूर्ववत् । यदा जमिति वाक्यालङ्कारे, चन्द्रगति समापन्नमपेक्ष्याभिजिम्न गति पतितानि
1
शकत्रं चन्द्रमसं समासादयति । एतश्च प्रागेव नावितम् । समा साद्य च नव मुहूर्तान्, दशमस्य च मुहूर्तस्य सप्तत्रिंशतिः सप्तष्टिभागान् बन्द्वेण सार्द्धं योगं युनक्ति, करोति, एतदपि प्रागेव भावितम् । एवंप्रमाणं च कालं योग युक्ता पर्यन्तसमये योगमनु परिवर्तयति । श्रवजन कत्रस्य योगं समर्पयतीति भावः । बोग पराया तेन सद्यो जातक बढ़ना है तो चापि भवति । " ता जया गं" इत्यादि । 'ता' इति प्राभवत् । यदा चन्द्रं गतिलमापनमपेक्ष्य श्रवणनकत्रं समापनं भवति, तदा तच्छ्रवणनक्कत्रं प्रथमतः पौरस्त्याद्भागात्पूर्वेण जागेन चन्द्रमसं समासादयति, समासाद्य चन्द्रेण साई त्रिंशन्मुहूर्तान् याव
नावापर्यन्तसमये योगमनु परिवर्तयति । धनिष्ठानक्कत्रस्य योगं समर्पयितुमारभते इत्यर्थः । योगमनु परिवर्त्य च तेन सह योगं विप्रजहाति । किं बहुना विनयोगी बाऽपि भवति।"" इत्यादि प्रकारान्तरोपयानि मुहू
'मुहू
सांनिशी
यानिि पीनि यानि च पञ्चम्बारिश म्युक्तर सर्वाण्यपि क्रमेण तावद्भणिकयानि यावदुत्तराषाढा । तत्राभिलापः लुंगमत्वात्स्वयं जावनीयः प्रत्थगौरव भयान जिख्यत इति । (३९) योगता जया णं चंदगतिमा गगतिसमात्र पुरच्छि
For Private & Personal Use Only
www.jainelibrary.org