________________
(१६०६ )
अभिधानराजेन्द्रः ।
जोइसिय
तिता में मंडप
मेला चारं चरति तस्स तस मंडल परिक्खेवरून सत्तरस श्रट्टे भागा सते गच्छति, हाती संता के सा। ता एगमे
सतह
मुझे सूरिए के तियाई जागसताई गच्छति । ता नं नं मंडल उपमिताचारं चरति तस्समपरिक्वस्स अफारस तीसे जागसते गतिमंदतइस्ने अडानमा नागमेग पक्वते केवतिया जगात गच्छति है। ताजं जमलं नमिताचारं चरति तस्स तत्र मंगलस्स परिक्खेबस्स अवारसपणती भागते गतिमंदस्पेणं भाणवतिसतेहिं बेत्ता ।
26
तापगमगेणं " इत्यादि । 'ता' इति पूर्ववत् । एकैकेन मुहून चन्द्रः कियन्ति महलस्व भागशतानि गच्छति ? जगबामाह -" ताजं जं" इत्यादि । यद्यद् मण्डलमुपसंक्रम्य चन्द्रश्चारं चरति, तस्य तस्य मरुतस्य संबन्धिनः परिक्षेपस्य परिधेः सप्तदशशतान्यष्टषष्ठपाधकानि जागानां गच्छनि भएक
परिपमेन शतसहस्राशनवस्या शि भज्य । श्यमत्र जावना-इह प्रथमतश्चान्द्रमसो मएमल कालो निरूपणीयनन्तरं तनुसार मुहूर्तमतपरिमाणं भावी बम् । तत्र प्रथममएकल कालनिरूपणार्थमिदं त्रैराशिकं यदि
दशनिः शनैरपश्यतिभिरएक गैरटादश शतानि त्रिंशदधिकानि रात्रिन्दियानि सज्यते, त द्वाज्याला (मति भाव) कति रात्रिन्दिवानि सज्यन्ते । राशि त्रयस्थापना - १७६८ । १८३० । २ । राशिनाथ राजन त्रिशतानि ष्टद्यधिकानि । ३६६० । पतंषामाद्येन राशिना मागर, अन्धेदिशेषत स्वधिकंश १२३ तक रात्रिदिवे इति तस्य त्रिगुणने जान
कानि । ३७२० । तेषां सप्तदशनिः शतैरते लौ द्वौ मुहूतौ ततः शेषवच्छेद कराइयोरटकेनापवर्तना जनश्राशित्रयोविंशतिदशशत कविशत्य
त्रिके, श्रागता मुहूर्तस्यैकविंशत्यधिकशतद्वयज्ञागास्त्रयोविंशतिः । एतावता कालेन देऊं मण्डले परिपूर्ण चरति । कि मुक्तं ।। रे भवति ? एतावता कालेन परिपूर्णमक मामले च न्द्रश्वति तदेवं मण्डल कालपरिज्ञानं कृतम् । साम्प्रतमेतदनुसा रेण मुहूर्त गति परिमाणं चिन्त्यते तत्र ये द्वे रात्रिदिवे ते मुहूर्तकरणार्थ त्रिंशता गुण्येते, जाताः षष्टिमुहूर्ताः । ६० तत उपरितनी
मुकिता, जाता द्वाः । ६२ । एषा सवर्णनार्थ द्वा ज्यां शतायामेकविंशत्यधिकाभ्यां गुगयते, गुणयित्वा चोपरि तना प्रयाविशतिः क्षिप्यते, जातानि त्रयोदशसहस्राणि सप्तश तानि पञ्चविंशत्यधिकानि । १३७२५ । एतदेकम एक लागत मुहूर्त सत्कविशत्यधिकशतद्वयभागानां परिमाणं; तनस्त्रैराशिककमवसरः यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चवि शत्यधिकैरेकविंशत्यधिकशुनद्वय नागानां मएकल नागा एकं
सहस्रनष्टायलिशान लभ्यन्ते तत एनमुकिल नामहे ? राशिस्थापना - १३७२५ । १०६८०० १ । इाद्य कविधिभागरूपस्ततः पार्थ
Jain Education International
ओइसिय
यो राशिकाभ्यामेकविंशत्यधिक गुण्यते जाते द्वे शते एकविंशत्यधिके । २२१ । ताभ्यां मध्यरा शिष्यते जाते फोट
राय शतानि । २४२६५८०० । तेषां त्रयोदशभिः सहस्रैः सप्तत्रिः शतैःपञ्चधिकैर्भागो हियते, लब्धानि सप्तदशशतान्यष्टषष्ट्यधिकानि । २७६८ । एतावतो भागन यत्र तत्र एकमएमले चन्द्रो मुहूर्तेन गच्छति । गमेत्यादिति पूर्ववत् कैकेन मु सैन सूर्यः क्रियन्ति भागशतानि गच्कूति ? । भगवानाह - "ता जं जं" इत्यादि । यद्यन्मण्डपक्रम्य सुधा
ता
1
तस्य तस्य मण्डल संबन्धिनः परिक्षेपस्य परिधेरष्टादशनागशतानि विधिका सहाय याच शासइति । त्रैराशिक बलात् तथा हि-यदि पष्टधा मुहूर्तैरेकं शतसहस्रमष्टानवतिः शतानि मामलभागानां लभ्यन्ते तत एकैकेन मुहू· सैन कति भागान् लजामहं ? राशिश्रय स्थापना- ६० । १०५ ८०० | १| अत्रान्त्येन राशिना एकलक्षणन मध्यस्य राशगुणनं, जातः स तावानेव । एकेन गुणितं तदेव जयति" इति वचनात् । ततस्तस्याऽऽधन राशिना पटिलकणेन भागो हियते लब्धाम्यष्टादशशतानि त्रिंशदधिकानि । १८३० । एतावतो भागान् मराकलस्य सूर्य एकैकेन मुहूर्त्तेन गच्छति । "ता एगमगें" ६त्यादि । 'ता' इति पूर्ववत् । एकैकेन मुहूर्त्तेन कियतो भागान्मएमलस्य नक्कत्रं गच्छति । जगवानाह " ता जं जं " इत्यादि । यद्यदात्मीयमा कालप्रतिनियतमएक लमुपसंक्रम्य चारं चरति तस्य तस्याऽऽत्मीयस्त्र मण्फलसंबन्धिनः परिकेपस्य परिपरशरभागशतानि कानि गच्छति म शतसहस्रेणाष्टनवत्या च शतैश्वित्वा । इहापि प्रथमतो म एडलका निरूपणाय ततस्तदनुसारेणैव मुहूर्त्तगत परिमाणभान्वना । तत्र मएकल काल प्रमाणांचन्तायामिदं त्रैराशिकम. मद्यशाधिकैः सकलयुगादिनिभएक शतानि विधिका त्रिदिव सोद्वाभ्यामर्द्धमान परिपू
वः) किं लजामडे ? राशित्रयस्थापना - १०३५ । १८३० । २ । अपन राशिना मध्यराशेनं जाताना षष्ट्यधिकानि । ३६६०। तत आद्येन राशिना भागहरणम् ।१८३५ । लब्धमेकं रात्रिन्दिवम । १ । शेषाणि तिष्ठन्त्यष्टादशशता१०२५ नयनार्थमेतानि
जानि
पञ्चाशदधिकानि । ५४७५० । तेषामष्टादशनिः शतैः पञ्चहुलाको २९ पराया जात राशिः, ऋणि शतानि सप्तोत्तराणि । ३०७ | छेदकराशि: त्रीणि शतानि सप्तषष्ट्यधिकानि । ३६१ । तत आगतमकें रात्रिन्दित्रम, एकस्य च रात्रिन्दिवस्यैकोनत्रिंशन्मुहूर्ताः एकस्व च मुहूर्त्तस्य सप्तयष्ट्यधिकत्रिंशद्भागानां त्रीणि शतानि सप्तोत्तरा२६ । ३०७ | दानमेतदनुसार परिमा
३०
कोही प्रजातानि सासवर्णनार्थे त्रिभिः शनैः सप्तषष्ट्यधिकैर्गुण्यते, गुणयित्वा घोपरितनानि श्राणि शतानि सप्तोत्तराणि प्रक्षिष्यन्ते, जाताम्य
For Private & Personal Use Only
www.jainelibrary.org