________________
जोइसिय अनिधानराजेन्द्रः।
जोइसिय प्रशन यत्यधिकसहस्रनागमान:१०१ ततः सर्वाभ्यम्तरे मएनसे संख्यभागसत्कभागचतुष्याधिकं प्रकाशयति । अपराऽपि वर्तमान एकोऽपि मूर्यः ट्त्रिंशतसंख्यानां नागानामष्टानय- पूर्वः परत एकं राम चक्रवालभाग यथोक्तभागचतुष्टयास्यधिक सहनं प्रकाशयति, द्वितीयोऽप्यष्टानवत्वधिक सहसम, | धिकं प्रकाशयति । एवं प्रतिमएमसमें कैकः सूर्यः पश्यधिकपटउन्नयमीलने एकविंशतिशतानि पम्पबत्यधिकानि २१९६ प्रका- त्रिशच्छतमागसत्कलागवयवदनेन प्रकाशयन् तावदयमयों श्यमानानि लभ्यन्ते, तदा च द्वौ पञ्चकवालनागौ रात्रिः ।। पावसान्वन्तरं मामलम । तस्मिथ साज्यस्तरे मण्डले सपथा-एकतोऽपि पञ्चमो भागो द्वात्रिंशवधिकसप्तशतभाग- द्वितीयस्य पञ्चमचक्रवाल नागस्याई परिपूर्ण भवति । तत एसंख्या रात्रिः, परतोऽपि एकः पशमो भागो द्वात्रिंशदधि- कोऽपि सूर्यस्तत्र मण्डले पकं पञ्चम चक्रवालभागं साई जम्पू. कसमशतभागसंख्यौ रात्रिः,उभयमीलने चतुर्दशशतानि चतु:- जोपस्य प्रकाशयत्यपरोऽप्यकं पञ्चमं सक्रवाल नागं साम। पष्टपधिकानि भवन्ति । १४६४। षष्टपधिकषत्रिंशच्छतमागा- तथा जम्मधीपस्य दश भागान् परिकल्यान्याप्युक्तम-. नां रात्रिः, सर्वभागमासने पशिच्छतानि पएपधिकानि "छच्चेव चन्दसभागे, जम्बूदीवस्स दो वि दिवसयरा। भवन्ति । संप्रति तत्र दिवसरात्रिप्रमाणमाह-" तया णं " | ताविति वित्तलेसा, भभिंतरमंझले संता ॥१॥ इत्यादि । तदाऽऽज्यन्तरमएसमारकामे उत्तमकाष्ठा प्राप्तः बसारियसभाग, अम्बनीपस्स दो वि दिवसयरा। परमप्रकर्षप्राप्त बन्योऽष्टादशमाहों दिवसो भवति । ज- साविति संतलेसा, बाहिरए मरने संता॥२॥ . धन्या हादश मुहनो रात्रिः । ततो द्वितीये अहोराने द्वितीय- छत्तीसे भागसप, सकारुण जंबुदोवस्स। मण्डल बत्तमान पकाऽपि मूया जम्बूधापरवेक पञ्चम चक्र तिरियं ततो दोना-गे वह वहायावा॥३॥". बालभागं सापटपधिकशतभागसत्कभागवयही- म०प्र०३ पार० प्र०। (चन्द्रसूर्ययोदक्विणोत्सरचारा: नं प्रकाशयति । अपरोऽपि सूर्य पकं पञ्चमं चक्रवालजागं
'मयण' शब्द प्रथमभामे ७५० पृष्ठे व्याः ) साईपष्टपधिपत्रिंशच्छतभागघ्यहीनं प्रकाशयति । त- | (२४) अथ जम्बूद्वीपे सन्धाऽऽदीनां चारक्षेत्रविफम्भतीये अहोरात्र तृतीये मण्डले वर्तमान एकोऽपि सूर्य एकं
मानमाहपञ्चमं चकवासभागं साई षष्ट्यधिकट्त्रिंशच्छतभागसत्क
दीवे आसइसयं जो-प्रणाण तीसहिप्रतिभि सय सवणे। मागचतुष्टयन्यून प्रकाशयति । अपरोऽप्येकं पञ्चमं चक्रवालभाग साईपष्टयधिकषत्रिशच्छतभागसत्कनागवतुष्टयन्यूनं
खितं पणसय दसहि अनागा अमयाल इगसट्ठी॥ ॥ प्रकाशयति । एवं प्रत्यहोरात्रमकैकः सूर्यः षधिकषत्रि
दाणे जम्बूद्वीपे चन्छयोः सूर्ययोश्च केत्र चारोत्रं विफम्मतो:शतभागसत्कभागद्वयमोचनेन प्रकाशयन् तावदवसेयो या.
शीत्यधिकं शतं योजनानां १०८, लवणे चत्रिंशदधिकानि त्रीणि वत्सर्वबाह्यं मम सर्वाभ्यन्तराममण्डलात्परतस्यशीत्यधिक
शतानि योजनानाम् ३३० । उभयोमीलने दशाधिकानि पञ्चश. शततम, ततः प्रतिमएडसं भागद्वयमोचनेन यदा सर्वदाय
तानि योजनानामष्टचत्वारिंशकपष्टिभागा योजनस्य ५१० । मएमसे चरति, तदा त्रीणि शतानि षट्रषघधिकानि भागानां
" । नत्राणामपि चारकेत्रमेतदेव, सर्वाज्यन्तरसबाह्यअट्यन्ति, यशीत्यधिकस्य शतस्य द्वाज्यां गुणंने पतावत्याः
मण्डलयोः परस्परं दशाधिकपञ्चशतयोजनप्रमाणान्तरालसंनयाया भावात । त्रीणि शतानि षट्पष्टपधिकानि पञ्चमः
स्योक्तत्वात । ग्रहाणां. तारकाणां च चारकेत्रविष्कम्भमान चक्रचालभागस्य द्वात्रिंशदधिकसप्तशतनागप्रमाणस्या परि.
व्यक्तया शास्त्रेषु नोपमन्यत इति । म। पूर्ण तत्र मएकले त्रुट्यतीति एक एव परिपूर्णः पचमचक्रवाल
(३५)(ज्योतिप्काणामल्पबदुत्वं 'अप्पाबहुय' शदे प्रथम. भागस्ता प्रकाश्यः । तथा चाह-"ता जया णं" न्यादि ।। भागे ६४१ पृष्ठे जम्बूद्वीपप्रज्ञप्तिपातो गतार्थम, न तत पर तत्र यदा, णमिति पूर्ववत् । एतौ प्रवचनप्रसिद्धौ द्वापि सूर्यो |
अन्यान्तरपाठो बितन्यतेऽतस्तत पवावधार्यम). सर्वयाह्यमएमनमुपसंत्रम्य चारं चरतः, तदा तो समुदिती ज
(३६)संप्रति चन्मसूर्यग्रहनक्कत्रताराणां कः शीघ्रगतिभगवमद्धीपस्य । चकवालपश्चमभागा अवनासयत उद्योतयत
माख्यात इति, ततस्तहिषयं प्रश्नसूत्रमाहस्तापयतः प्रकाशयतः। तद्यथा-एकोऽपि सूर्य एकं पञ्चमं स. सा कहं ते सिग्धगती वत्यु आहिते ति वदेज्जा ?। ता कवावनागं प्रकाशयति । एकोऽपि अपरोऽपि,द्वितीयोऽपीत्यर्थः।। एतेसि णं चंदिमसूरियग्गहगणनखत्ततारारूवाणं चंदेहिएकं पञ्चमं चक्रवाल जागं प्रकाशयति ।" तथा " इत्यादि।।
तो सूरा सिग्घगती, सूरेहिंतो गहा सिग्यगती, गहेहितो सदा संवाह्यमएकलचारकाले उत्तमकाष्ठाप्राप्ता उत्कर्षिका श्र.. दशमुहत्ता रात्रिः.जघन्यतो द्वादशमुहर्तप्रमाणो दिवसः।इछ ।
णक्रवत्ता सिग्धगती, पक्वत्तेहितो तारा सिग्यगती, पथा निफामतोःसूर्ययोर्जम्बद्धीपविषयप्रकाशविधिः क्रमेण ही सयपगती चंदा, सवसिग्धगती तारा। पमान जलः, तथा सर्वबाबादमएकलादभ्यन्तरं प्रविशतोः क्रमेण | "ता करते" इत्यादि । 'ता' इति पूर्ववत् । कथं भगवन् ! त्वया वर्षमानो वेदितव्यः। तद्यथा-द्वितीयस्य परामासस्य द्वितीये म चन्मसर्याऽऽदिक वस्तु शीघ्रगत्यात्मकं शीघ्रगति पाण्यात होराने सर्यवाह्यान्मपरबादाक्तनेऽनन्तरे द्वितीये मएमले. वर्स- इति वदेत् ।। भगवानाह.-"ताएपसिण" इत्यादि । पतेषां मान एकोऽपि सूर्य एकं जम्बूद्वीपस्य पञ्चमं चक्रवाबभागं षष्टयः | चरूसूर्यग्रहनक्षत्रतारकाणां पशानां मध्ये चन्भ्यः सूयाः धिकषत्रिंशच्छतसंख्यनागसत्कभागप्याधिक प्रकाशयति । शीघ्रगतयः, सूर्येभ्योऽपि ग्रहाः शीघ्रगतयः, प्रदेयोऽपिनअपरोऽपिसूर्य एकंपाम चक्रवानभागं षष्टयधिकषशिवतत्राणि शीघ्रगतीनि, नत्रेभ्योऽपि ताराः शीघ्रगतयः । अत एसंस्पनागसत्कनागद्वयाधिकं प्रकाशयति। दिनीयस्य पदमास- बैतेषां पञ्चानांमध्ये सर्वाल्पगतयश्चमा,सर्वशीघ्रगतयस्ताराः। स्पद्वितीयेऽहोरा सर्ववाद्यान् मएमसाद कने ननीय मण्ड। (३७) एतस्यैवार्थस्य सविशेषपरिकानाय प्रभं करोतिवर्तमान एक पलम बकवासभागं पश्यधिकपदशित- ता पगमेगणं मृहत्तेरा चंदे केवतियाई नागसताई ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org