________________
( १६०४ ) अनिधानराजेन्डः |
जोइसिय
के भेदेन प्रसिको, यथा-सूर्यगत आतप इति, चन्द्रगतः प्रकाश इति, तथाप्यातपशब्दन्द्रप्रभायामपि वर्त्तते । यदुकम्"चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रानपः स्मृतः । " इति । प्रकाश शब्दः सूर्यप्रभायामपि एतच्च प्रायो बहूनां सुप्रतीतं, साधारण प्येकाधिक मा तापयन्ति प्रकाशयन्ति श्राख्याता इति । इहाऽऽस्वात्ति बाधन्तपदेनापि सह नामपदस्य समन्वयो भवति । तत एवमर्ययोजना इण्या-किर अभासयन्न उद्यो तयन्तस्तापयन्तः प्रकाशयन्त आस्याता जगवतेति भगवान् व "देत् ? । एवं गौतमेनो के जगवानेतद्विषयं परतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोन्यस्यति तत्थ" इत्या दि । तंत्र चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खमु द्वादश प्रतिपत्तयः परतीर्थंकाभ्युपगमरूपाः प्रशप्ताः । तद्यथा-" त स्थ" इत्यादि । तत्र तस्यां द्वादशानां परतीर्थिकानां मध्ये एके प्रथमास्तर्थान्तराया एवमाहुः एकं । यमेकं समु अवभासयन्तौ उद्योतयन्तौ तापयन्तौ, प्रकाशयन्तौ । सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् । उक्तं च-" बहुवयणे दुवय"स्यादिद्वय बाविसेय परतीर्थेकेरेकस्य चन्द्रमस एकस्य व सूर्यस्याभ्युपगमात् । संप्रति अस्यैव यमनस्योपसंहारमाह-पगे पचमासु ) एवं स
"
निकेतनश्रीन् पानी समुद्रान् चन्द्रसूर्यौ, अवनासयत उद्योतयतस्तापयतः प्रकाशयत इति । एवमुत्तरत्रापि द्र२ तथा पुनस्तृतीयामा (अति) परिपूर्णार्थस्या मित्यर्थः । श्रर्द्धचतुर्थान् द्वीपान् चतुर्थान् समुद्रान् चन्द्रसूर्यापनात तुम सप्तद्वीपान् सप्त समुद्रान् चन्द्रसूर्यावज्ञास्यतः । ४ । एके पुनः पञ्चमा एवमाचक्कते दश द्वीपान् दश समुद्रान् चन्द्रसूर्याचवनालयतः । ५ । एके पुनः षष्ठा एवमभिवनि-द्वादशी पान् द्वादश समुद्रान् चन्द्रसूर्यवयायतः । ६ । एके पुनः सप्तमा एवं भाषन्ते द्विचत्वारिंशतं द्वीपान् दित्वारिंशतं सम् द्वान् चन्द्रसूर्यादयभान के पुनराद्वा तिचायत
के पुनर्वापयमा द्विवारिंशदधिकश त्वारिंशदधिकं समुद्रशतं चन्द्रसूर्यावभासयनः । ६ । एके पुनदेशमा एवं द्विि
समुद्रापा दशाः पुनरेवमाहुः - घाचत्वारिंशद्वाचत्वारिंशत्यधिकं द्वीपसदनं रिधिसमुद्रसमानः ११
पके द्वादशाः पुनरेवमाहुः साधिकासहस्रं द्वासप्तत्यधिकं समुद्रसहस्त्रं चन्द्रसूर्यावचनास
यतः १२ ।
पताश्च सनी अपि प्रतिपत्तयो मिथ्यारूपाः तथा च भगवानेता व्युदस्य स्वमतं भिनमेव कथयति
वयं पुरा एवं बदाम-ता अयं णं जंबुद्दीचे दीवे सव्चदीबसमुदा० जाव परिक्त्रे पत्ते मे णं एगाए जगतीए सयतसमेत परिकखेवे मायां जगती तद्देव मंदी
Jain Education International
जो सेय
वपन्नसीए०जात्र एवामेत्र सपुव्वावरणं जंबुदीने दी चोद साहस्सा छप्पन्नं च सलिलामहस्मा जयंतीतिम खाता मेदीचे पंच चकमार्ग संत्रा माहित देख ताकदीने दीने पंचकभागसंडिले माडिता ति वेज्जा ? । ता जनाणं एते दुवे सूरिया सव्वान्नंतरं मं
संकमित्त चारं वति तदा जंबुद्दीवस्स दक्मिनिमि पंचचक्कभागे ओभासंति, उज्जोर्वेति, तवेंति, पजार्मेति तं एगे वि एवं दिव पंचचकभाग ओभामेति एके, एगे त्रि एवं दीप पंचचकमार्ग ओजासेनि एकं तता उत्तमकट्टपसे कोसर अङ्कारसमुने दिवसे जवाते जलिया बालमुचा राई जवः, ता जनाणं एते दुवे सूरिया सध्या उपसंकमित्ता चारं चरति तदा गं tree दीवरून दोणि पंचचक्क नागं प्रभासंति, नज्जोर्वेति, तथेति पगार्नेति । तं एगे वि एवं पंचचक्कभागं ओभासति, उज्जोइ, तवेड़, पगासेइ, एगे वि एक पंचचक्कनागं ओजाने एक तताएं उत्तम पत्ता उकोसिया अंद्वारस मुचा राई भवति न दुवाल से दिवसेति ।
वयं पुण "इत्यादि वयं पुनः कुषा यथाऽवस्थितं जगडुपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः । तमेव प्रकारमा - "ता अयं णं" इत्यादि । अत्र (जहा जंबुद्दीवयथा जम्मीयं
"
इत्यारज्य यावत् " एवामेव सपुव्वावरेण जंतुदीचे दीवे चोदसंसलिलायसह सनिवासहरुमा भनीति मक्खायं" इत्युक्तम् । तथा एतावद्रन्थसहस्रवतुष्यप्रमाणमत्रापि वक्तव्यं परं प्रन्थगौरवजयान लिख्यते. केवलं जम्बूद्ध | पत्रइतिपुस्तकमेव निरीक्षणीयमिति । अयमेवंरूपणे जम्बूकः पचयोपनातिपातो मया इति स्वशिष्याणां पुरतः। एवमुके भगवान् गौतमः शि
स्पष्टावबोधार्थ यः पृच्छति "ता कह" इत्यादि । 'ता' इति पूर्ववत् । कथं जगवन् ! त्वया जम्बूद्वीपो दीपः पञ्चचक्रजागसंस्थित श्राख्यात इति वदेत ?। भगवानाह "ता जया णं" इत्यादिति पूर्ववत्या मिनि
प्रवचनदियां प्रसिद्धी सूर्यो सर्वोतम एकमुपक्रम्य चारं चरतः, तदा तौ समुदितौ द्वापि सूर्यो जम्बूद्व | पस्य त्रीन् पञ्चचक्रवाल भागान् श्रवनास्यतः, उद्योतयतः, तापयतः, प्रका शयतः । कथं प्रकाशयतः ?, इति परप्रश्नावकाशमाशङ्कय पतदेव विभागत श्राह - "एंगे वि" इत्यादि । पकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्य एकं पञ्चमं चक्रबाल भागं द्वय र्द्धमिति द्वितीयम यस्य सार्थः पूरयार्थी बुधायो नागि इत्यत्र तम । श्रयं च भावार्थ:- एकपञ्चमं चक्राला दि तयस्य पञ्चमस्य चक्रवाल भागस्यार्थेन सहितं प्रकाशयति । तथा कोऽपि अपरोऽपि द्वितीयोऽपीत्यर्थः। एकं पञ्चमं चक्रवा भागं प्रकाशयतीति उभयप्रकाशित भागमीने परिपू भागत्रयं प्रकाश्यं भवति । इयमत्र जावना - जम्बूद्वीपगतं प्रकाश्यं चक्रवालं पष्टषधिकत्रिंशच्छतभागं कल्प्यते ३६६० । तस्य भागो द्वाशिविप्रमाण ३२,
For Private & Personal Use Only
3
www.jainelibrary.org