________________
( १६०३)
अनिधानराजेन्द्रः ।
जोइसिय
(३१) देवखामर्थ्य प्रत्यासत्यैत्र ज्योतिष्कानधिकृत्याऽऽद्दतातियां चंदिमसूरियाणं देवाशं हिडं पि तारारूत्रा पितृमावि, समं पितारारूत्रा अणुं पितुल्ला वि, पाराव णुं पितुल्ला वि । ता अस्थि । ता कहूं ते चंदिमसूरियाणं देवाणं हिद्वं पि तारारूवा अणुं पितुञ्जा वि, समं पितारारूवा अणुं पितुल्ला वि, उपिपि तारारूत्रा अपि तुला वि १ । ता जहा जहा णं मिणं देवाणं तवणियमवंनचेराई जस्सिताई जवंति, तहा ताणं तेति देवाणं एवं जवति, तं अणुते वा तुझते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिंडं पि तारारूवा पितु ॥
"ता अस्थिं " इत्यादि । 'ता' इति पूर्ववत् । श्रस्त्येतद् भग वन् ! बहुत चन्द्रसूर्याणां देवानां (हि ं पित्त ) केत्रापेकया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवा द्युतिविभवसेश्याऽऽदिकमपेक्ष्य केचिदणवोऽपि लघवोऽपि भवन्तीत्यर्थः । केचित्तुल्या अपि भवन्ति । तथा सममनि चन्द्रविमानैः सूर्यवि मानश्च क्षेत्रापेक्षया समश्रेण्याऽपि ये व्यवस्थितास्तारारूपास्तारात्रिमानाधिष्ठातारो देवाः, तेऽपि चन्द्रसूर्याणां देवानां द्युतिविनत्राऽऽदिकमपेक्ष्य केचिदणवोऽपि भवन्ति, केचित्तुल्या अपि, इति गौतमेन प्रश्ने कृते भगवानाह - (ता अस्थि ति ) यदेतत् त्वया पृष्टं तत्सर्वे तथैवास्ति । एवमुके पुनः प्रश्नयति- "ता क ने" इत्यादि सुगमम् । भगवानाह " ता जह जढा " इत्यादि । 'ता' इति पूर्ववत् । यथा यथा । णमिति वाक्यालङ्कारे । तेषां देवानां तारारूपविमानाधिष्ठातृणां प्राग्भवे तपोनियमत्रह्मचर्याणि उच्छ्रितानि उत्कदानि भवन्ति तथा तथा तेषां देवानां तस्मिन् तारारूपविमानाधिष्ठातृभावे एवं संवति, यथा- अणुस्वातुल्यत्वं वा । किमुक्तं भवति?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्राप्ताश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवाऽऽदिकमपेक्ष्य होना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवत्वमनुप्राप्ता द्युतिविभावादिकमपेक्ष्य चन्द्रसूयैर्देवैः सह समाना भवन्ति । न चै तदनुपपन्नम् । श्यन्ते हि मनुष्यलोकेऽपि केविजन्मान्तरोपचि ततथाविधपुण्यनाग्नारा राजत्वमप्राप्ता श्रपि राज्ञा सद तुल्यघुतिविभवा इति । "ता एवं खलु" इत्यादि निगमनवाक्यं सुगमम । सू० प्र० १०. पाहु• । चं० प्र० । जी० । जं०। (म. न्दरायपेक्षया ज्योतिष्काणां चारः ' प्रवाहा ' शब्दे प्रथमभागे ६८२ पृष्ठे प्ररूपितः )
[३२] ता जंबुद्दीवे णं दीवे कतरे क्खत्ते सव्त्रतरिल्लं चारं चरति, कतरे एक्खत्ते सन्ववाहिरिल्लं चारं चरति, कयरे एक्खत्ते सव्बुवरिनं चारं चरति, कमरे एक्खते सबचिरं चरति ? | अभिई एक्खत्ते सन्वन्तरिक्षं चारं चरति, मूत्रे एक्खत्ते सव्यबाहिरिल्लं चारं चरति, सातोक्खते सरि चारं चरति, भरणं एक्खत्ते सन्त्रनिं चारं चरति ।
Jain Education International
For Private
जोइसिय
"ता जंबुडीचे णं दीवे कयरे नकखते" इत्यादि सुगमम् । नवरम्, श्रभिजिनक सर्वाभ्यन्तरं नक्कत्रम एमाले कामपेक्ष्य, एवं मूलादीनि सर्वषाह्याऽऽदीनि वेदितव्यानि । सू० प्र०१८पा०| उक्तं च-" तब्वम्भंतरभिई, मूलो पुण सब्ब बाहिरो भमइ । सम्वोदरं च साई, भरण। पुर्ण सम्वद्दिमिया " ॥ ६६ ॥ ६० प० । चं० प्र० । जी० ।
(३३) चन्द्रः सूर्यो वा कियरक्षेत्रं प्रकाशयतीति ततस्तद्विषयं प्रश्नसूत्रमाह
ता केवतियं खेत्तं चंदिमसूरिया प्रजासंति, उज्जोर्वेति, तति, पगार्सेति, आहिता ति वदेज्जा ।। तत्थ खलु इमाओ वारस परिवती पछताओ । तत्थेगे एवमामु-ता एवं दीवं एगं समुदं चंदिमसूरिया ओजासंति, उज्जोर्वेति, तर्वेति, पगासेंति, एगे एवमाहंसु । एगे पुण एवमासु-ना तिभि
तिष्ठि समुद्दे चंदिमसूरिया प्रजासंति, उज्जांवेंति, नवेंति, पगासेंति, एगे एवमाहंसु २ । एगे पुल एत्रमासु-ता
दीने मुद्दे चंदिमसूरिया प्रजासंति, उज्जोर्वेति तर्वेति, पगासेंति, एगे एत्रमासु ३ । एगे पुण एवमासु-ता सत्त दी सत्त समुद्दे चंदिमसूरिया ओनामंति, उज्जोर्वेति, तवेंति, पगार्सेति एके, एगे एवमाहं ॥ एंगे
एवमातु-दस दीवे दस समुद्दे चंदिमसूरिया प्रोजा• संति, उज्जोर्वेति, तति, पगार्सेति एके, एगे एवमाहंसु ए एगे पु एवमाहं सु-ता वारस दीवे वारस समुद्दे चंदिमसूरिया प्रभासंति, उज्जोर्वेति, तत्रैति, पगार्मेति एके, एगे एवमाहंसु ६ । एगे पुण एवमाहंसुता वायालीसं दीवे वायालीसं समुद्द चंदिमसूरिया प्रोभासंति, उज्जो वेंति, तर्वेति, पगा सेंति एके, एगे एवमाहं | एगे पुत्रमाहंसु वावन्तरिं दीवे वावरिं समुदे चंदिमसूरिया प्रजाति, उज्जोर्वेति, तर्वेति, पगामेंति एके एगे एवमाहंएगे पुल एवमाहंसु-ता वातालीसं दीवसतं वाताझीसं समुदसतं चंदिमसूरिया ओनासंति, उज्जोत्रेति, नर्वेति, पगार्मेति एके, एगे एवमाहंसु । एगे पुण
मासु तावावतारं दीवसतं वाक्त्तारं समुदसतं चंदिमसूरिया प्रजासंति, उज्जोर्वेति, तवेंति, पगार्सेति एके, एगे एमासु १० । एगे पुण एवमाहंसुता वायालीसं दीवस वायाली समुदसहस्सं चंदिमसूरिया प्रोनासंति, उज्जीवति, तवेंति, पगार्सेति एके, एगे एवमाहंसु ११ ॥ एगे पुण एवमाता चावतारं दविसदस्सं वाचतारं समुद्दसहस्सं चंदिमसूरिया श्रजानंति, उज्जोर्वेति, तति, पगासेति एके, एगे एकमा १२ ।
""ता के वश्यं " इत्यादि । 'ता' इति पूर्वमत् । कियत्क्षेत्रं चसूर्य बहुवचनं जम्बूद्ध पे चन्द्रद्वयस्य सूर्ययस्य च जावात् । अवभासयन्ति तत्रावतासो ज्ञानस्यापि प्रतिभासो व्यवहियते, अतस्तद्व्यवच्छेदार्थमा उद्योतयन्ति स चोदद्योती यद्यपि लो
Personal Use Only
www.jainelibrary.org