________________
जोइमिय अभिधानराजेन्दः ।
जोसिय पूर्ववत् । वे योजनसहने भूमरूY सूर्यो व्यस्थता, अई- पगे पुण पवमासु-ता बावीसं जायणसहस्सा सूरे सळू तृतीयानि योजनसहस्राणि चन्द्रः। अत्रोपसंहार:-"एगे एव- उत्तण अफतेवीसमाई चंदे, पगे पवमासु १२० तेवीसं सुरे मासु २" एवं शेषाण्यपि सूत्राणि भावनीयानि। " एएणं" अद्धच उवासमाई चंद इति । एगे पुण एषमासु-ता तेवीसं इत्यादि । पतेनानन्तरादितेनाभिलापन शेषप्रतिपत्तिगतमपि जोयणसहस्साई सूरे उषं उत्तणं अद्धचवीसमाई चंद, सूत्रजातं नेतव्यम् । तच्चैवम-"तिमि" इत्यादि । "एगे पुण ए- एगे पवमादंसु २३॥ चनवीसं सरे अपंचवीसमाई चंदे इति । घमासु-तिमि जोमणसहस्साई सूरे न उच्चत्तणं अट्ठा- पंग पुण एवमासु-ता चउन्धीसं जोयणसहस्साई सूरे सद
चंदे, पंग पवमासु ३" "ता चत्तारि" इत्यादि।" एगे उच्चत्तणं अरूपंचवीसमाई चंदे, पग एवमासु २४ । पंचर्विपूण पथमास-ताबसारि जोयणसहस्साई सरे - शतितमप्रतिपत्तिसूत्रं तु साक्वाइर्शयति-"एगे पुग्ण एवमासुसणं मपंचमा वंदे, पगे एबमाइंसु४"1"ता पंच"इ. ना पणवीसं" इत्यादि । एतानिच सूत्राणि सुगमत्वात्स्वयं भावस्यादि । “एगे पुण एषमासु-ता पंच जोयणसहस्सार सूरे मीयानि। तदेवमुक्ताः परप्रतिपत्तयः। संप्रति स्वमतं जगवानुप
कुं उससेणं भाई चंदे, एगे पषमासु एवं छ सूर दर्शयति-वयं पुनरुत्पन्न के वलविदस्तु एवं बल्यमाणेन प्रकारण मरसत्तमाई चंदे । पगे पुण पबमास-ता बजायणसहस्साई बदामः । तमेव प्रकारमाह-"ता मीसे" इत्यादि । 'ता' इति सूर उ उच्चसणं अवससमा क, पगे पवमासु ६ । पूर्ववत् । भस्या रत्नमनायाः पृथिव्या बहुसमरमणीयाद् भूमिन्नासत्तरे प्रहमाचं इति । एगे पुक पषमाइंसु-ता सत्तजो- गादूर्दै सप्तयोजनशतानि नवस्यधिकानि उत्प्लुत्य गन्या, अत्राबणसहस्सार उहुं उरुचणं मकामाचंदे, एगे एबमा
स्तरेऽधस्तनं ताराविमानं चार चरति-मण्डलगत्या परिभ्रमरंसुअरे मानवमाई चंदे इति। पगे पुण एवमाहंसु- ण प्रतिपद्यते, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमर. ता बहजोयणसहस्साई मूरे उर्छ सच्चत्तेण भस्नषमा चंदे, मणीयाद् भूमिभागादुर्द्धमष्टी योजनशतान्युत्प्लुत्यात्रान्तरे - पगे एपमाईसुदानवस्रे भइसमाचंदे इति। एगे पुण एवमा- यविमानं चारं चरति । तथा अस्या एव रत्नप्रजायाः पृथिव्या हंसु-सा नयजायणसहस्सासरे वर्ष सच्चसणं असदसमाई बहुसमरमणीयाद् भूमिभागादूर्बुमष्टौ योजनशतान्यज्ञात्यधिचंके, पंगे पवमाइंसुरी दस सूरे अकएकारसाई चंदे शति । एगे कानि उत्प्लुत्यात्रान्तरे चन्द्रविमानं चारं चरति,तथा अस्या एव पुण पवमासु-ता दसजोयणसहस्साई सुरेई सच्चत्तेणं रत्नप्रनायाः पृथिव्या बदुसमरमणीयाद् भूमिभागादूर्द्ध परिमम्पकारसाई चरे, पगे एवमासु १०। एकारस सूरे प्रवा- पूर्णानि नखयोजनशतान्युत्प्अत्यात्रान्तरे सर्वोपरितनं तारारसचंदे इति।पगे पुण पषमाउंमु-ता कारसजोयणसहस्सा
विमानं चारं चरति, अधस्तनात्ताराविमानादशयोजनान्यु. सुरे उद्धं उबसेणं अरूवारस चंदे, एगे एवमासु ११। बारस
स्प्लुत्यात्रान्तर सूर्यविमानं चारं चरति । तत एवाधस्तनात ता. मूरे भरतरसमाई चंदे इति। एगे पुण एवमासु-ता वारसजो.
राधिमानाभवतियोजनान्यूर्द्धमुत्प्लुत्यात्रान्तरे चरूविमानं चार रणसहस्साई सूरे उई उच्चत्तणं अस्तेरसमाई चंद, एगे चरति । तत एव सर्वाधस्तनात्ताराविमानाशोत्तरं योजनशपषमासु १श तेरस सूरे अरुचउदसमाई चंदे इति । पगे पुण |
तमूर्द्धमुत्प्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चार चरति । एवमासु-ता तेरेसजोयणसहस्साई सरे उबँउच्चसणं अद्ध
"ता सरविमाणाओ" इत्यादि। 'ता' इति पूर्ववत् । सूर्यविमानांदबोसमाईचंदे, एगे पवमासु १३. चोहस सुरे अरूपंचदस
लमीतियोजनशतान्युत्प्लुत्यात्रान्तरे चन्द्रविमानं चारं चरति, माई चंदे इतिापगे पुण पत्रमासु-ता चोहसजायणसहस्साई
तस्मादेव सूर्यविमानादूर्व योजनशतमुत्प्लुत्यात्रान्तरे सर्वोपसरे उर्छ उच्चसेणं भवपंचदसमाई चंदे, पगे पवमासु १४।
रित तारारूपं ज्योतिश्चकं चार चरति। "ता चंदविमाणाभो" पारस सूरे अरूसोलसमाई चंदे इति । एगे पुण पवमा हंसु
इत्यादि । 'ता' इति पूर्ववत् । चन्द्रविमानादूर्व विंशतियोजता पारसजायणसहस्सासरे गर्छ थत्तेणं अद्धसोलसमाई
नशतानि उत्प्त्यात्रान्तरे सर्वोपरितनं ताराविमानं ज्योतिचंदे, एग पवमासु १५। सोलस सुरे असत्तरसमाई चंदे
श्चक्रं चारं चरति (एवामेवेत्यादि) एवमेव उक्तेनैव प्रकारेण इति। पगे पुष एवमाहंसु-ता सोलसजोयणसहस्साई सरे उर्छ
(सपुवावरणं ति)सह पूर्वापरेण वर्तत इति सपूर्व, सपूउच्चत्तेणं अद्धसत्तरसमाई नदे, एगे पवमासु १६। सत्तरस
धै च तत् अपरं च सपूर्वापरं, तेन पूर्वापरमीलनेनेत्यर्थः । माई सरे महारसमाईचंद इति । एगे पुण एवमासु-ता स.
दशातरयोजनशतबाढल्येन । तथाहि-सर्वाधस्तमात्ताराकपाद सरसजोयणसहस्सा सूरे उईं सबसणं अट्ठारसमाई चंदे,पगे
ज्योतिश्चक्राइच दशभियोजनैः सूर्यविमानं,ततोऽप्यशीत्या यो. एवमासु १७ प्रहारस सरे अभएगुणासमार चंदे इति। एगे
जनैश्चन्द्रविमानं,ततो विंशत्या सर्वोपरितनं तारारूपं ज्योतिश्चपूण पवमासु-ता प्रहारसजोयणसहस्साई सूरे उर्छ उच्चत्ते
कचारविषयस्य दशोत्तरं योजनशतं बाहल्यं, तस्मिन् दशांत्तरे अरूपगुणवीसमाई चंदे, एगे एबमासु १८ । पगुणधीसं सूरे
योजनशतबाहल्ये । पुनः कथंजूते ? त्याह-तिर्यगसख्येये यो. अद्धीसमाई चंदे इति । एगे पुण एवमासु-ता पगुणवोस
जनकोटाकोटीप्रमाणे ज्योतिर्विषये मनुष्यवेत्रविषयं ज्योतिश्चक्रं जोयणसहस्साई सूरे उठं उच्चत्तेणं अस्वीसमाई चंद, पगे
चार चरति, चारं चरन्मनुष्यक्षेत्रादु बहिः पुनरवस्थितमाएवमासु १६॥ बीसं सूरे प्रद्धएगवीसमाई चंदे ति। एगे पुण
ख्यात इति वदेत् । स० प्र० १७ पाहु । च० प्र० । जं० । जी० । एवमासु-ता वीसं जोयणसहस्साई सूरे उठं उच्चनेणं अद्ध- धरणियलाउ समाओ, सत्त न नउपहँ जोयणसरहि। एगवीसमाई चंदे, पगे पवमासु २० । एगवीसं सूरे प्र. हिहिहो होइ तमो, सूरो पुण अट्ठहिँ सरहिं ॥ ४॥
यावीसाई चंदे शति । एगे पुण पवमासु-ता इक्कवीसं असए आसीए, चंदो तह चेव होइ उवरितले। जायणसहस्सा सूरे उर्छ उच्चत्तेणं अनावीसमाई चंदे,
एग दमुत्तरसयं, बाहवं जोइसस्स भने ॥५॥ पंग परमाइंस २१ । बाबीसं सरे प्रवासमाई चंदे इति ।
३०.१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org